Paṭhamagāthāsaṅgaṇikaṃ

Paṭhamagāthāsaṅgaṇikaṃ Sattanagaresu paññattasikkhāpadavaṇṇanā 335.Aḍḍhuḍḍhasatānīti paññāsādhikāni tīṇi satāni. Viggahapadena manussaviggahaṃ vuttaṃ. Atirekanti paṭhamakathinaṃ. Kāḷakanti suddhakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Bhikkhunīsu ca akkosoti ‘‘yā

Read more

Adhikaraṇabhedaṃ

Adhikaraṇabhedaṃ Ukkoṭanabhedādikathāvaṇṇanā 341.‘‘Alaṃāvuso’’ti attapaccatthike saññāpetvāti pattacīvarādiatthāya alaṃ bhaṇḍanādikaraṇanti vivādādīsu dosadassanamattena saññāpetvā aññamaññaṃ khamāpetvā vūpasamenti, na pana aññamaññaṃ āpattānāpattidassanavasenāti adhippāyo. Tenāha

Read more

Cūḷasaṅgāmaṃ

Cūḷasaṅgāmaṃ Anuvijjakassa paṭipattivaṇṇanā 365.Tatrahīti tasmiṃ sannipāte. Attapaccatthikāti lajjipesalassa codakapāpagarahīpuggalassa anatthakāmā verīpuggalā. Sāsanapaccatthikāti attano anācārānuguṇaṃ buddhavacanaṃ pakāsento taṇhāgatikā, diṭṭhigatikā ca. Ajjhogāhetvāti

Read more

Mahāsaṅgāmaṃ

Mahāsaṅgāmaṃ Voharantena jānitabbādivaṇṇanā 368-374. Mahāsaṅgāme pāḷiyaṃ saṅgāmāvacarenāti anuvijjakaṃ sandhāya vuttaṃ. Vatthūti methunādivītikkamo. Nidānanti vesāliādipaññattiṭṭhānaṃ. Puggalo akārako jānitabboti ettha saṅghe vā

Read more

Kathinabhedaṃ

Kathinabhedaṃ Kathinaatthatādivaṇṇanā 404. Kathine anāgatavasenāti udakāharaṇādipayoge uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva anantarapaccayo. Paccayattañcassa kāriyabhūtassa yasmā nipphādetabbataṃ nissāya paccayā pavattā,

Read more

Upālipañcakaṃ

Upālipañcakaṃ Nappaṭippassambhanavaggavaṇṇanā 421.Samaggehikaraṇīyānīti vivādādhikaraṇehi pubbe asamaggā hutvā pacchā sāmaggiṃ upagatehi kattabbāni. Kiṃ pana asaññatamissaparisāya saddhiṃ lajjino sāmaggiṃ karontīti āha ‘‘uposathapavāraṇādīsu

Read more

Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ Kāyikādiāpattivaṇṇanā 474.‘‘Katiāpattiyo’’tiādinā upālittherena vinayassa pāṭavatthaṃ sayameva pucchitvā vissajjanaṃ kataṃ. Bhikkhunīnaṃyeva…pe… aṭṭhavatthukā nāmāti bhikkhunīnaṃ paññattā ekā eva āpatti aṭṭhavatthukā nāmāti

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vinayālaṅkāra-ṭīkā (paṭhamo bhāgo) Ganthārambhakathā Muttahārādinayagāthā Yo loke lokaloko varataraparado rājarājaggajañño; Ākāsākārakāro paramaratirato devadevantavajjo. Saṃsārāsārasāro

Read more

1. Divāseyyavinicchayakathā

1. Divāseyyavinicchayakathā 1. Evaṃ pāḷimuttavinicchayakathānaṃ mātikaṃ ṭhapetvā idāni yathāṭhapitamātikānukkamena niddisanto ‘‘tattha divāseyyāti divānipajjana’’ntiādimāha. Tattha tatthāti tesu mātikāpadesu samabhiniviṭṭhassa ‘‘divāseyyā’’ti padassa

Read more

2. Parikkhāravinicchayakathā

2. Parikkhāravinicchayakathā 6. Evaṃ divāseyyavinicchayaṃ kathetvā idāni parikkhāravinicchayaṃ kathetuṃ ‘‘parikkhāroti samaṇaparikkhāro’’tiādimāha. Tattha divāseyyavinicchayakathāya ādimhi vuttaṃ ‘‘tatthā’’ti padaṃ ānetvā tattha tesu

Read more

3. Bhesajjādikaraṇavinicchayakathā

3. Bhesajjādikaraṇavinicchayakathā 15. Evaṃ parikkhāravinicchayaṃ kathetvā idāni bhesajjakaraṇaparittapaṭisanthārānaṃ vinicchayaṃ kathetuṃ ‘‘bhesajjā’’tiādimāha. Tattha bhisakkassa idaṃ kammaṃ bhesajjaṃ. Kiṃ taṃ? Tikicchanaṃ .

Read more

4. Viññattivinicchayakathā

4. Viññattivinicchayakathā 21. Evaṃ bhesajjādivinicchayaṃ kathetvā idāni viññattivinicchayaṃ kathetuṃ ‘‘viññattīti yācanā’’tiādimāha. Tattha viññāpanā viññatti, ‘‘iminā no attho’’ti viññāpanā, yācanāti vuttaṃ

Read more

5. Kulasaṅgahavinicchayakathā

5. Kulasaṅgahavinicchayakathā 27. Evaṃ viññattivinicchayaṃ kathetvā idāni kulasaṅgahavinicchayaṃ kathetuṃ ‘‘kulasaṅgaho’’tiādimāha. Tattha saṅgaṇhanaṃ saṅgaho, kulānaṃ saṅgaho kulasaṅgaho, paccayadāyakādīnaṃ gihīnaṃ anuggahakaraṇaṃ. Anuggahattho

Read more

6. Macchamaṃsavinicchayakathā

6. Macchamaṃsavinicchayakathā 38. Evaṃ kulasaṅgahavinicchayaṃ kathetvā idāni macchamaṃsavinicchayaṃ kathetuṃ ‘‘macchamaṃsesu panā’’tiādi vuttaṃ. Tattha thale ṭhapitamatte marati, kevaṭṭādīhi vā māriyatīti maccho.

Read more