18. Malavaggo

18. Malavaggo

235.

Paṇḍupalāsova dānisi, yamapurisāpi ca te [taṃ (sī. syā. kaṃ. pī.)] upaṭṭhitā;

Uyyogamukhe ca tiṭṭhasi, pātheyyampi ca te na vijjati.

236.

So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava;

Niddhantamalo anaṅgaṇo, dibbaṃ ariyabhūmiṃ upehisi [dibbaṃ ariyabhūmimehisi (sī. syā. pī.), dibbamariyabhūmiṃ upehisi (?)].

237.

Upanītavayo ca dānisi, sampayātosi yamassa santike;

Vāso [vāsopi ca (bahūsu)] te natthi antarā, pātheyyampi ca te na vijjati.

238.

So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava;

Niddhantamalo anaṅgaṇo, na punaṃ jātijaraṃ [na puna jātijaraṃ (sī. syā.), na puna jātijjaraṃ (ka.)] upehisi.

239.

Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano.

240.

Ayasāva malaṃ samuṭṭhitaṃ [samuṭṭhāya (ka.)], tatuṭṭhāya [taduṭṭhāya (sī. syā. pī.)] tameva khādati;

Evaṃ atidhonacārinaṃ, sāni kammāni [sakakammāni (sī. pī.)] nayanti duggatiṃ.

241.

Asajjhāyamalā mantā, anuṭṭhānamalā gharā;

Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

242.

Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;

Malā ve pāpakā dhammā, asmiṃ loke paramhi ca.

243.

Tato malā malataraṃ, avijjā paramaṃ malaṃ;

Etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo.

244.

Sujīvaṃ ahirikena, kākasūrena dhaṃsinā;

Pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.

245.

Hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā;

Alīnenāppagabbhena, suddhājīvena passatā.

246.

Yo pāṇamatipāteti, musāvādañca bhāsati;

Loke adinnamādiyati, paradārañca gacchati.

247.

Surāmerayapānañca, yo naro anuyuñjati;

Idhevameso lokasmiṃ, mūlaṃ khaṇati attano.

248.

Evaṃ bho purisa jānāhi, pāpadhammā asaññatā;

Mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ.

249.

Dadāti ve yathāsaddhaṃ, yathāpasādanaṃ [yattha pasādanaṃ (katthaci)] jano;

Tattha yo maṅku bhavati [tattha ce maṃku yo hoti (sī.), tattha yo maṅkuto hoti (syā.)], paresaṃ pānabhojane;

Na so divā vā rattiṃ vā, samādhimadhigacchati.

250.

Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ [mūlaghacchaṃ (ka.)] samūhataṃ;

Sa ve divā vā rattiṃ vā, samādhimadhigacchati.

251.

Natthi rāgasamo aggi, natthi dosasamo gaho;

Natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī.

252.

Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Paresaṃ hi so vajjāni, opunāti [ophunāti (ka.)] yathā bhusaṃ;

Attano pana chādeti, kaliṃva kitavā saṭho.

253.

Paravajjānupassissa , niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā.

254.

Ākāseva padaṃ natthi, samaṇo natthi bāhire;

Papañcābhiratā pajā, nippapañcā tathāgatā.

255.

Ākāseva padaṃ natthi, samaṇo natthi bāhire;

Saṅkhārā sassatā natthi, natthi buddhānamiñjitaṃ.

Malavaggo aṭṭhārasamo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.