7. Sattakanipāto

7. Sattakanipāto

1. Kukkuvaggo

396. Kukkujātakaṃ (7-1-1)

1.

Diyaḍḍhakukkū udayena kaṇṇikā, vidatthiyo aṭṭha parikkhipanti naṃ;

Sā siṃsapā [sasiṃsapā (sī. pī.), sā sīsapā (syā.), yā siṃsapā (ka. sī. niyya)] sāramayā apheggukā, kuhiṃ ṭhitā upparito [uparito (sī. syā. pī.)] na dhaṃsati.

2.

Yā tiṃsati sāramayā anujjukā, parikiriya [pakiriyā (ka.)] gopāṇasiyo samaṃ ṭhitā [samaṭṭhitā (sī. syā.)];

Tāhi susaṅgahitā balasā pīḷitā [tā saṅgahitā balasā ca pīḷitā (sī.), tāhi susaṅgahitā balasā ca pīḷitā (syā.), tāhi saṅgahītā balasā ca pīḷitā (pī.)], samaṃ ṭhitā upparito na dhaṃsati.

3.

Evampi mittehi daḷhehi paṇḍito, abhejjarūpehi sucīhi mantibhi;

Susaṅgahīto siriyā na dhaṃsati, gopāṇasī bhāravahāva kaṇṇikā.

4.

Kharattacaṃ bellaṃ yathāpi satthavā, anāmasantopi karoti tittakaṃ;

Samāharaṃ sāduṃ karoti patthiva, asāduṃ kayirā tanubandhamuddharaṃ [tanuvaṭṭamuddharaṃ (sī. pī.)].

5.

Evampi gāmanigamesu paṇḍito, asāhasaṃ rājadhanāni saṅgharaṃ;

Dhammānuvattī paṭipajjamāno, sa phāti kayirā aviheṭhayaṃ paraṃ.

6.

Odātamūlaṃ sucivārisambhavaṃ, jātaṃ yathā pokkharaṇīsu ambujaṃ;

Padumaṃ yathā agginikāsiphālimaṃ, na kaddamo na rajo na vāri limpati.

7.

Evampi vohārasuciṃ asāhasaṃ, visuddhakammantamapetapāpakaṃ;

Na limpati kammakilesa tādiso, jātaṃ yathā pokkharaṇīsu ambujanti.

Kukkujātakaṃ paṭhamaṃ.

397. Manojajātakaṃ (7-1-2)

8.

Yathā cāpo ninnamati, jiyā cāpi nikūjati;

Haññate nūna manojo, migarājā sakhā mama.

9.

Handa dāni vanantāni, pakkamāmi yathāsukhaṃ;

Netādisā sakhā honti, labbhā me jīvato sakhā.

10.

Na pāpajanasaṃsevī, accantaṃ sukhamedhati;

Manojaṃ passa semānaṃ, giriyassānusāsanī [ariyassānusāsanī (sī. syā. pī.)].

11.

Na pāpasampavaṅkena, mātā puttena nandati;

Manojaṃ passa semānaṃ, acchannaṃ [sacchannaṃ (ka.)] samhi lohite.

12.

Evamāpajjate poso, pāpiyo ca nigacchati;

Yo ve hitānaṃ vacanaṃ, na karoti atthadassinaṃ.

13.

Evañca so hoti tato ca pāpiyo, yo uttamo adhamajanūpasevī;

Passuttamaṃ adhamajanūpasevitaṃ [seviṃ (syā.)], migādhipaṃ saravaraveganiddhutaṃ.

14.

Nihīyati puriso nihīnasevī, na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ [mupanamaṃ (sī. pī. a. ni. 3.26)] udeti khippaṃ, tasmāttanā uttaritaraṃ [tasmā attano uttariṃ (sī. pī.), tasmā attano uttaraṃ (syā.)] bhajethāti.

Manojajātakaṃ dutiyaṃ.

398. Sutanujātakaṃ (7-1-3)

15.

Rājā te bhattaṃ pāhesi, suciṃ maṃsūpasecanaṃ;

Maghadevasmiṃ [makhādevasmiṃ (sī. pī.), māghadevasmiṃ (ka.)] adhivatthe, ehi nikkhamma bhuñjassu.

16.

Ehi māṇava orena, bhikkhamādāya sūpitaṃ;

Tvañca māṇava bhikkhā ca [bhakkhosi (syā.), bhakkhāva (ka.)], ubho bhakkhā bhavissatha.

17.

Appakena tuvaṃ yakkha, thullamatthaṃ jahissasi;

Bhikkhaṃ te nāharissanti, janā maraṇasaññino.

18.

Laddhāya yakkhā [laddhāyaṃ yakkha (sī. syā. pī.)] tava niccabhikkhaṃ, suciṃ paṇītaṃ rasasā upetaṃ;

Bhikkhañca te āhariyo naro idha, sudullabho hehiti bhakkhite [khādite (sī. syā. pī.)] mayi.

19.

Mameva [mamesa (sī. pī.)] sutano attho, yathā bhāsasi māṇava;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi mātaraṃ.

20.

Khaggaṃ chattañca pātiñca, gacchamādāya [gacchevādāya (sī. syā. pī.)] māṇava;

Sotthiṃ passatu te mātā, tvañca passāhi mātaraṃ.

21.

Evaṃ yakkha sukhī hohi, saha sabbehi ñātibhi;

Dhanañca me adhigataṃ, rañño ca vacanaṃ katanti.

Sutanujātakaṃ tatiyaṃ.

399. Mātuposakagijjhajātakaṃ (7-1-4)

22.

Te kathaṃ nu karissanti, vuddhā giridarīsayā;

Ahaṃ baddhosmi pāsena, nilīyassa vasaṃ gato.

23.

Kiṃ gijjha paridevasi, kā nu te paridevanā;

Na me suto vā diṭṭho vā, bhāsanto mānusiṃ dijo.

24.

Bharāmi mātāpitaro, vuddhe giridarīsaye;

Te kathaṃ nu karissanti, ahaṃ vasaṃ gato tava.

25.

Yaṃ nu gijjho yojanasataṃ, kuṇapāni avekkhati;

Kasmā jālañca pāsañca, āsajjāpi na bujjhasi.

26.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

27.

Bharassu mātāpitaro, vuddhe giridarīsaye;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake.

28.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Bharissaṃ mātāpitaro, vuddhe giridarīsayeti.

Mātuposakagijjhajātakaṃ catutthaṃ.

400. Dabbhapupphajātakaṃ (7-1-5)

29.

Anutīracārī bhaddante, sahāyamanudhāva maṃ;

Mahā me gahito [rohito (ka.)] maccho, so maṃ harati vegasā.

30.

Gambhīracārī bhaddante, daḷhaṃ gaṇhāhi thāmasā;

Ahaṃ taṃ uddharissāmi, supaṇṇo uragāmiva [uragammiva (sī. syā. pī.)].

31.

Vivādo no samuppanno, dabbhapuppha suṇohi me;

Samehi medhagaṃ [medhakaṃ (pī.)] samma, vivādo vūpasammataṃ.

32.

Dhammaṭṭhohaṃ pure āsiṃ, bahū aḍḍā me tīritā [bahuaṭṭaṃ me tīritaṃ (sī.), bahuaṭṭaṃva tīritaṃ (syā.), bahu atthaṃ me tīritaṃ (pī.)];

Samemi medhagaṃ samma, vivādo vūpasammataṃ.

33.

Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;

Accāyaṃ [athāyaṃ (sī. pī.)] majjhimo khaṇḍo, dhammaṭṭhassa bhavissati.

34.

Cirampi bhakkho abhavissa, sace na vivademase;

Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohitaṃ.

35.

Yathāpi rājā nandeyya, rajjaṃ laddhāna khattiyo;

Evāhamajja nandāmi, disvā puṇṇamukhaṃ patiṃ.

36.

Kathaṃ nu thalajo santo, udake macchaṃ parāmasi;

Puṭṭho me samma akkhāhi, kathaṃ adhigataṃ tayā.

37.

Vivādena kisā honti, vivādena dhanakkhayā;

Jīnā uddā vivādena, bhuñja māyāvi rohitaṃ.

38.

Evameva manussesu, vivādo yattha jāyati;

Dhammaṭṭhaṃ paṭidhāvanti, so hi nesaṃ vināyako;

Dhanāpi tattha jīyanti, rājakoso pavaḍḍhatīti [ca vaḍḍhati (pī.)].

Dabbhapupphajātakaṃ pañcamaṃ.

401. Paṇṇakajātakaṃ (7-1-6)

39.

Paṇṇakaṃ [dasaṇṇakaṃ (sī. syā. pī.)] tikhiṇadhāraṃ, asiṃ sampannapāyinaṃ;

Parisāyaṃ puriso gilati, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito.

40.

Gileyya puriso lobhā, asiṃ sampannapāyinaṃ;

Yo ca vajjā dadāmīti, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddava [māgadha (sī. syā. pī.)].

41.

Byākāsi āyuro pañhaṃ, atthaṃ [attha (pī. sī. niyya)] dhammassa kovido;

Pukkusaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito.

42.

Na vācamupajīvanti, aphalaṃ giramudīritaṃ;

Yo ca datvā avākayirā, taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddava.

43.

Byākāsi pukkuso pañhaṃ, atthaṃ dhammassa kovido;

Senakaṃ dāni pucchāmi, kiṃ dukkarataraṃ tato;

Yadaññaṃ dukkaraṃ ṭhānaṃ, taṃ me akkhāhi pucchito.

44.

Dadeyya puriso dānaṃ, appaṃ vā yadi vā bahuṃ;

Yo ca datvā nānutappe [tape (sī. pī.)], taṃ dukkarataraṃ tato;

Sabbaññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi maddava.

45.

Byākāsi āyuro pañhaṃ, atho pukkusaporiso;

Sabbe pañhe atibhoti, yathā bhāsati senakoti.

Paṇṇaka [dasaṇṇaka (sī. syā. pī.)] jātakaṃ chaṭṭhaṃ.

402. Sattubhastajātakaṃ (7-1-7)

46.

Vibbhantacitto kupitindriyosi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayāno, idhāgamā brahme tadiṅgha [brāhmaṇa iṅgha (sī. syā.)] brūhi.

47.

Miyyetha bhariyā vajato mamajja, agacchato maraṇamāha yakkho;

Etena dukkhena pavedhitosmi, akkhāhi me senaka etamatthaṃ.

48.

Bahūni ṭhānāni vicintayitvā, yamettha vakkhāmi tadeva saccaṃ;

Maññāmi te brāhmaṇa sattubhastaṃ, ajānato kaṇhasappo paviṭṭho.

49.

Ādāya daṇḍaṃ parisumbha bhastaṃ, passeḷamūgaṃ uragaṃ dujivhaṃ [dijivhaṃ (sī. pī.)];

Chindajja kaṅkhaṃ vicikicchitāni, bhujaṅgamaṃ passa pamuñca bhastaṃ.

50.

Saṃviggarūpo parisāya majjhe, so brāhmaṇo sattubhastaṃ pamuñci;

Atha nikkhami urago uggatejo, āsīviso sappo phaṇaṃ karitvā.

51.

Suladdhalābhā janakassa rañño, yo passatī senakaṃ sādhupaññaṃ;

Vivaṭṭachaddo [vivattacchaddo (sī.), vivaṭṭacchado (syā.), vivaṭṭacchaddā (pī.)] nusi sabbadassī, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.

52.

Imāni me sattasatāni atthi, gaṇhāhi sabbāni dadāmi tuyhaṃ;

Tayā hi me jīvitamajja laddhaṃ, athopi bhariyāya makāsi sotthiṃ.

53.

Na paṇḍitā vetanamādiyanti, citrāhi gāthāhi subhāsitāhi;

Itopi te brahme dadantu vittaṃ, ādāya tvaṃ gaccha sakaṃ niketanti.

Sattubhastajātakaṃ [senakajātakaṃ (syā.)] sattamaṃ.

403. Aṭṭhisenakajātakaṃ (7-1-8)

54.

Yeme ahaṃ na jānāmi, aṭṭhisena vanibbake;

Te maṃ saṅgamma yācanti, kasmā maṃ tvaṃ na yācasi.

55.

Yācako appiyo hoti, yācaṃ adadamappiyo;

Tasmāhaṃ taṃ na yācāmi, mā me videssanā [viddesanā (sī. pī.)] ahu.

56.

Yo ve yācanajīvāno, kāle yācaṃ na yācati;

Parañca puññā [puññaṃ (syā. ka.)] dhaṃseti, attanāpi na jīvati.

57.

Yo ca [yo ve (ka.)] yācanajīvāno, kāle yācañhi yācati [yācaṃpi yācati (syā.), yācāni yācati (pī.), yācati yācanaṃ (sī. niyya), yācanaṃ yācati (ka.)];

Parañca puññaṃ labbheti, attanāpi ca jīvati.

58.

Na ve dessanti [na ve dussanti (syā.), na ve dissanti (pī.), na videssanti (ka. aṭṭha.)] sappaññā, disvā yācakamāgate;

Brahmacāri piyo mesi, vada tvaṃ [vara taṃ (sī.), vara tvaṃ (pī.)] bhaññamicchasi [yaññamicchasi (?)].

59.

Na ve yācanti sappaññā, dhīro ca veditumarahati;

Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā.

60.

Dadāmi te brāhmaṇa rohiṇīnaṃ, gavaṃ sahassaṃ saha puṅgavena;

Ariyo hi ariyassa kathaṃ na dajjā, sutvāna gāthā tava dhammayuttāti.

Aṭṭhisenakajātakaṃ aṭṭhamaṃ.

404. Kapijātakaṃ (7-1-9)

61.

Yattha verī nivasati, na vase tattha paṇḍito;

Ekarattaṃ dirattaṃ vā, dukkhaṃ vasati verisu.

62.

Diso ve lahucittassa, posassānuvidhīyato;

Ekassa kapino hetu, yūthassa anayo kato.

63.

Bālova [ca (sī. syā. pī.)] paṇḍitamānī, yūthassa parihārako;

Sacittassa vasaṃ gantvā, sayethāyaṃ [passethāyaṃ (ka.)] yathā kapi.

64.

Na sādhu balavā bālo, yūthassa parihārako;

Ahito bhavati ñātīnaṃ, sakuṇānaṃva cetako [ceṭako (ka.)].

65.

Dhīrova balavā sādhu, yūthassa parihārako;

Hito bhavati ñātīnaṃ, tidasānaṃva vāsavo.

66.

Yo ca sīlañca paññañca, sutañcattani passati;

Ubhinnamatthaṃ carati, attano ca parassa ca.

67.

Tasmā tuleyya mattānaṃ, sīlapaññāsutāmiva [sīlaṃ paññaṃ sutaṃpiva (syā.)];

Gaṇaṃ vā parihare dhīro, eko vāpi paribbajeti.

Kapijātakaṃ navamaṃ.

405. Bakajātakaṃ (7-1-10)

68.

Dvāsattati gotama [bho gotama (ka.)] puññakammā, vasavattino jātijaraṃ atītā;

Ayamantimā vedagū brahmapatti [brahmupapatti (syā. ka.)], asmābhijappanti janā [pajā (ka.)] anekā.

69.

Appañhi etaṃ [appañca hetaṃ (syā.), appaṃsi etaṃ (ka.)] na hi dīghamāyu, yaṃ tvaṃ baka maññasi dīghamāyuṃ;

Sataṃ sahassāni [sahassānaṃ (sī. pī. saṃ. ni. 1.175), sahassāna (syā. kaṃ.)] nirabbudānaṃ, āyuṃ pajānāmi tavāha brahme.

70.

Anantadassī bhagavāhamasmi, jātijjaraṃ sokamupātivatto;

Kiṃ me purāṇaṃ vatasīlavattaṃ [sīlavantaṃ (pī. ka.)], ācikkha me taṃ yamahaṃ vijaññaṃ.

71.

Yaṃ tvaṃ apāyesi bahū manusse, pipāsite ghammani samparete;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

72.

Yaṃ eṇikūlasmi janaṃ gahītaṃ, amocayī gayhaka niyyamānaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

73.

Gaṅgāya sotasmiṃ gahītanāvaṃ, luddena nāgena manussakappā;

Amocayi tvaṃ balasā pasayha, taṃ te purāṇaṃ vatasīlavattaṃ;

Suttappabuddhova anussarāmi.

74.

Kappo ca te baddhacaro [patthacaro (syā.), paṭṭhacaro (ka.)] ahosi, sambuddhimantaṃ [sambuddhivantaṃ (syā. pī.), sambuddhavantaṃ (ka.)] vatinaṃ [vatitaṃ (syā.), vatidaṃ (ka.)] amaññaṃ;

Taṃ te purāṇaṃ vatasīlavattaṃ, suttappabuddhova anussarāmi.

75.

Addhā pajānāsi mametamāyuṃ, aññampi jānāsi tathā hi buddho;

Tathā hi tāyaṃ [tyāyaṃ (saṃ. ni. 1.175)] jalitānubhāvo, obhāsayaṃ tiṭṭhati brahmalokanti.

Bakajātakaṃ dasamaṃ.

Kukkuvaggo paṭhamo.

Tassuddānaṃ –

Varakaṇṇika cāpavaro sutano, atha gijjha sarohitamacchavaro;

Puna paṇṇaka [dasaṇṇaka (sī. syā. pī.)] senaka yācanako, atha veri sabrahmabakena dasāti.

2. Gandhāravaggo

406. Gandhārajātakaṃ (7-2-1)

76.

Hitvā gāmasahassāni, paripuṇṇāni soḷasa;

Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasi.

77.

Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ [dhāniyaṃ (sī. pī.), dhaññanti attho];

Pasāsanato [pasāsanito (sī. syā.), pasāsanāto (pī.)] nikkhanto, idha dāni pasāsasi.

78.

Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpati.

79.

Yena kenaci vaṇṇena, paro labhati ruppanaṃ;

Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito.

80.

Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;

Dhammaṃ me bhaṇamānassa, na pāpamupalimpati.

81.

No ce assa sakā buddhi, vinayo vā susikkhito;

Vane andhamahiṃsova [andhamahisova (sī. pī.)] careyya bahuko jano.

82.

Yasmā ca panidhekacce, āceramhi [ācāramhi (sī. pī.)] susikkhitā;

Tasmā vinītavinayā, caranti susamāhitāti.

Gandhārajātakaṃ paṭhamaṃ.

407. Mahākapijātakaṃ (7-2-2)

83.

Attānaṃ saṅkamaṃ katvā, yo sotthiṃ samatārayi;

Kiṃ tvaṃ tesaṃ kime [kimo (sī. pī.), kiṃ me (syā.)] tuyhaṃ, honti ete [hete (syā.), so te (ka.)] mahākapi.

84.

Rājāhaṃ issaro tesaṃ, yūthassa parihārako;

Tesaṃ sokaparetānaṃ, bhītānaṃ te arindama.

85.

Ullaṅghayitvā [sa laṅghayitvā (pī.), sulaṅghayitvā (ka.)] attānaṃ, vissaṭṭhadhanuno sataṃ;

Tato aparapādesu, daḷhaṃ bandhaṃ latāguṇaṃ.

86.

Chinnabbhamiva vātena, nuṇṇo [nunno (sī.)] rukkhaṃ upāgamiṃ;

Sohaṃ appabhavaṃ tattha, sākhaṃ hatthehi aggahiṃ.

87.

Taṃ maṃ viyāyataṃ santaṃ, sākhāya ca latāya ca;

Samanukkamantā pādehi, sotthiṃ sākhāmigā gatā.

88.

Taṃ maṃ na tapate bandho, mato [vadho (sī. syā. pī.)] me na tapessati;

Sukhamāharitaṃ tesaṃ, yesaṃ rajjamakārayiṃ.

89.

Esā te upamā rāja, taṃ suṇohi arindama [atthasandassanī katā (pī.)];

Raññā raṭṭhassa yoggassa, balassa nigamassa ca;

Sabbesaṃ sukhameṭṭhabbaṃ, khattiyena pajānatāti.

Mahākapijātakaṃ dutiyaṃ.

408. Kumbhakārajātakaṃ (7-2-3)

90.

Ambāhamaddaṃ vanamantarasmiṃ, nīlobhāsaṃ phalitaṃ [phalinaṃ (pī.)] saṃvirūḷhaṃ;

Tamaddasaṃ phalahetu vibhaggaṃ, taṃ disvā bhikkhācariyaṃ carāmi.

91.

Selaṃ sumaṭṭhaṃ naravīraniṭṭhitaṃ [naravidduniṭṭhitaṃ (ka.)], nārī yugaṃ dhārayi appasaddaṃ;

Dutiyañca āgamma ahosi saddo, taṃ disvā bhikkhācariyaṃ carāmi.

92.

Dijā dijaṃ kuṇapamāharantaṃ, ekaṃ samānaṃ bahukā samecca;

Āhārahetū paripātayiṃsu, taṃ disvā bhikkhācariyaṃ carāmi.

93.

Usabhāhamaddaṃ yūthassa majjhe, calakkakuṃ vaṇṇabalūpapannaṃ;

Tamaddasaṃ kāmahetu vitunnaṃ, taṃ disvā bhikkhācariyaṃ carāmi.

94.

Karaṇḍako [karaṇḍunāma (sī. pī.)] kaliṅgānaṃ, gandhārānañca naggaji;

Nimirājā videhānaṃ, pañcālānañca dummukho;

Ete raṭṭhāni hitvāna, pabbajiṃsu akiñcanā.

95.

Sabbepime devasamā samāgatā, aggī yathā pajjalito tathevime;

Ahampi eko carissāmi bhaggavi, hitvāna kāmāni yathodhikāni.

96.

Ayameva kālo na hi añño atthi, anusāsitā me na bhaveyya pacchā;

Ahampi ekā carissāmi bhaggava, sakuṇīva muttā purisassa hatthā.

97.

Āmaṃ pakkañca jānanti, atho loṇaṃ aloṇakaṃ;

Tamahaṃ disvāna pabbajiṃ, careva tvaṃ carāmahanti.

Kumbhakārajātakaṃ tatiyaṃ.

409. Daḷhadhammajātakaṃ (7-2-4)

98.

Ahaṃ ce daḷhadhammassa [daḷhadhammāya (pī.)], vahanti nābhirādhayiṃ;

Dharantī urasi sallaṃ, yuddhe vikkantacārinī.

99.

Nūna rājā na jānāti [na ha nūna rājā jānāti (sī. pī.)], mama vikkamaporisaṃ;

Saṅgāme sukatantāni, dūtavippahitāni ca.

100.

Sā nūnāhaṃ marissāmi, abandhu aparāyinī [aparāyiṇī (sī.), aparāyaṇī (?)];

Tadā hi [tathā hi (pī.)] kumbhakārassa, dinnā chakaṇahārikā.

101.

Yāvatāsīsatī poso, tāvadeva pavīṇati;

Atthāpāye jahanti naṃ, oṭṭhibyādhiṃva khattiyo.

102.

Yo pubbe katakalyāṇo, katattho nāvabujjhati;

Atthā tassa palujjanti, ye honti abhipatthitā.

103.

Yo pubbe katakalyāṇo, katattho manubujjhati;

Atthā tassa pavaḍḍhanti, ye honti abhipatthitā.

104.

Taṃ vo vadāmi bhaddante [bhaddaṃ vo (sī. syā. pī.)], yāvantettha samāgatā;

Sabbe kataññuno hotha, ciraṃ saggamhi ṭhassathāti.

Daḷhadhammajātakaṃ catutthaṃ.

410. Somadattajātakaṃ (7-2-5)

105.

Yo maṃ pure paccuḍḍeti [paccudeti (sī. syā. pī.), paccuṭṭheti (ka.)], araññe dūramāyato;

So na dissati mātaṅgo, somadatto kuhiṃ gato.

106.

Ayaṃ vā so mato seti, allasiṅgaṃva vacchito [allapiṅkava chijjito (sī. pī.), allapītaṃva vicchito (syā.)];

Bhumyā nipatito seti, amarā vata kuñjaro.

107.

Anagāriyupetassa, vippamuttassa te sato;

Samaṇassa na taṃ sādhu, yaṃ petamanusocasi.

108.

Saṃvāsena have sakka, manussassa migassa vā;

Hadaye jāyate pemaṃ, taṃ na sakkā asocituṃ.

109.

Mataṃ marissaṃ rodanti, ye rudanti lapanti ca;

Tasmā tvaṃ isi mā rodi, roditaṃ moghamāhu santo.

110.

Kanditena have brahme, mato peto samuṭṭhahe;

Sabbe saṅgamma rodāma, aññamaññassa ñātake.

111.

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

112.

Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

113.

Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;

Na socāmi na rodāmi, tava sutvāna vāsavāti.

Somadattajātakaṃ pañcamaṃ.

411. Susīmajātakaṃ (7-2-6)

114.

Kāḷāni kesāni pure ahesuṃ, jātāni sīsamhi yathāpadese;

Tānajja setāni susīma [susima (ka.)] disvā, dhammaṃ cara brahmacariyassa kālo.

115.

Mameva deva palitaṃ na tuyhaṃ, mameva sīsaṃ mama uttamaṅgaṃ;

‘‘Atthaṃ karissa’’nti musā abhāṇiṃ [abhāsiṃ (ka.)], ekāparādhaṃ khama rājaseṭṭha.

116.

Daharo tuvaṃ dassaniyosi rāja, paṭhamuggato hosi [hohi (sī.), hoti (ka.)] yathā kaḷīro;

Rajjañca kārehi mamañca passa, mā kālikaṃ anudhāvī janinda.

117.

Passāmi vohaṃ dahariṃ kumāriṃ, sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ;

Kāḷappavāḷāva pavellamānā, palobhayantīva [sā lobhayantīva (pī.)] naresu gacchati.

118.

Tamena passāmiparena nāriṃ, āsītikaṃ nāvutikaṃ va jaccā;

Daṇḍaṃ gahetvāna pavedhamānaṃ, gopānasībhoggasamaṃ carantiṃ.

119.

Sohaṃ tamevānuvicintayanto, eko sayāmi [passāmi (ka.)] sayanassa majjhe;

‘‘Ahampi evaṃ’’ iti pekkhamāno, na gahe rame [na gehe rame (sī.), gehe na rame (syā. ka.)] brahmacariyassa kālo.

120.

Rajjuvālambanī cesā, yā gehe vasato rati;

Evampi chetvāna vajanti dhīrā, anapekkhino kāmasukhaṃ pahāyāti.

Susīmajātakaṃ chaṭṭhaṃ.

412. Koṭasimbalijātakaṃ (7-2-7)

121.

Ahaṃ dasasataṃbyāmaṃ, uragamādāya āgato;

Tañca mañca mahākāyaṃ, dhārayaṃ nappavedhasi [na pavedhayi (ka.)].

122.

Athimaṃ khuddakaṃ pakkhiṃ, appamaṃsataraṃ mayā;

Dhārayaṃ byathasi [byādhase (sī.), byadhase (pī.), byādhasi (ka.)] bhītā [bhīto (sī. syā. pī.)], kamatthaṃ koṭasimbali [koṭisimbali (sī. pī.)].

123.

Maṃsabhakkho tuvaṃ rāja, phalabhakkho ayaṃ dijo;

Ayaṃ nigrodhabījāni, pilakkhudumbarāni ca;

Assatthāni ca bhakkhitvā, khandhe me ohadissati.

124.

Te rukkhā saṃvirūhanti, mama passe nivātajā;

Te maṃ pariyonandhissanti, arukkhaṃ maṃ karissare.

125.

Santi aññepi rukkhā se, mūlino khandhino dumā;

Iminā sakuṇajātena, bījamāharitā hatā.

126.

Ajjhārūhābhivaḍḍhanti [ajjhārūḷhābhivaḍḍhanti (sī. pī.)], brahantampi vanappatiṃ;

Tasmā rāja pavedhāmi, sampassaṃnāgataṃ bhayaṃ.

127.

Saṅkeyya saṅkitabbāni, rakkheyyānāgataṃ bhayaṃ;

Anāgatabhayā dhīro, ubho loke avekkhatīti.

Koṭasimbalijātakaṃ sattamaṃ.

413. Dhūmakārijātakaṃ (7-2-8)

128.

Rājā apucchi vidhuraṃ, dhammakāmo yudhiṭṭhilo;

Api brāhmaṇa jānāsi, ko eko bahu socati.

129.

Brāhmaṇo ajayūthena, pahūtedho [bahūtejo (pī. ka.), bahutendo (syā.)] vane vasaṃ;

Dhūmaṃ akāsi vāseṭṭho, rattindivamatandito.

130.

Tassa taṃ dhūmagandhena, sarabhā makasaḍḍitā [makasadditā (sī. syā.), makasaṭṭitā (pī. ka.)];

Vassāvāsaṃ upāgacchuṃ, dhūmakārissa santike.

131.

Sarabhesu manaṃ katvā, ajā so nāvabujjhatha;

Āgacchantī vajantī vā [āgacchanti vajanti vā (syā. pī.), āgacchantiṃ vajantiṃ vā (ka.)], tassa tā vinasuṃ [vinassuṃ (sī.)] ajā.

132.

Sarabhā sarade kāle, pahīnamakase vane;

Pāvisuṃ giriduggāni, nadīnaṃ pabhavāni ca.

133.

Sarabhe ca gate disvā, ajā ca vibhavaṃ gatā [aje ca vibhavaṃ gate (ka.)];

Kiso ca vivaṇṇo cāsi, paṇḍurogī ca brāhmaṇo.

134.

Evaṃ yo saṃ niraṃkatvā, āgantuṃ kurute piyaṃ;

So eko bahu socati, dhūmakārīva brāhmaṇoti.

Dhūmakārijātakaṃ aṭṭhamaṃ.

414. Jāgarajātakaṃ (7-2-9)

135.

Kodha jāgarataṃ sutto, kodha suttesu jāgaro;

Ko mametaṃ vijānāti, ko taṃ paṭibhaṇāti me.

136.

Ahaṃ jāgarataṃ sutto, ahaṃ suttesu jāgaro;

Ahametaṃ vijānāmi, ahaṃ paṭibhaṇāmi te.

137.

Kathaṃ jāgarataṃ sutto, kathaṃ suttesu jāgaro;

Kathaṃ etaṃ vijānāsi, kathaṃ paṭibhaṇāsi me.

138.

Ye dhammaṃ nappajānanti, saṃyamoti damoti ca;

Tesu suppamānesu, ahaṃ jaggāmi devate.

139.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tesu jāgaramānesu, ahaṃ suttosmi devate.

140.

Evaṃ jāgarataṃ sutto, evaṃ suttesu jāgaro;

Evametaṃ vijānāmi, evaṃ paṭibhaṇāmi te.

141.

Sādhu jāgarataṃ sutto, sādhu suttesu jāgaro;

Sādhumetaṃ vijānāsi, sādhu paṭibhaṇāsi meti.

Jāgarajātakaṃ navamaṃ.

415. Kummāsapiṇḍijātakaṃ (7-2-10)

142.

Na kiratthi anomadassisu, pāricariyā buddhesu appikā [appakā (ka.)];

Sukkhāya aloṇikāya ca, passaphalaṃ kummāsapiṇḍiyā.

143.

Hatthigavassā cime bahū [hatthigavāssā ca me bahū (sī.), hatthī gavāssā cime bahū (syā.), hatthī gavāssā ca me bahū (pī.)], dhanadhaññaṃ pathavī ca kevalā;

Nāriyo cimā accharūpamā, passaphalaṃ kummāsapiṇḍiyā.

144.

Abhikkhaṇaṃ rājakuñjara, gāthā bhāsasi kosalādhipa;

Pucchāmi taṃ raṭṭhavaḍḍhana, bāḷhaṃ pītimano pabhāsasi.

145.

Imasmiññeva nagare, kule aññatare ahuṃ;

Parakammakaro āsiṃ, bhatako sīlasaṃvuto.

146.

Kammāya nikkhamantohaṃ, caturo samaṇeddasaṃ;

Ācārasīlasampanne, sītibhūte anāsave.

147.

Tesu cittaṃ pasādetvā, nisīdetvā [nisādetvā (?)] paṇṇasanthate;

Adaṃ buddhāna kummāsaṃ, pasanno sehi pāṇibhi.

148.

Tassa kammassa kusalassa, idaṃ me edisaṃ phalaṃ;

Anubhomi idaṃ rajjaṃ, phītaṃ dharaṇimuttamaṃ.

149.

Dadaṃ bhuñja mā ca pamādo [dada bhuñja ca mā ca pamādo (sī. pī.)], cakkaṃ vattaya kosalādhipa;

Mā rāja adhammiko ahu, dhammaṃ pālaya kosalādhipa.

150.

Sohaṃ tadeva punappunaṃ, vaṭumaṃ ācarissāmi sobhane;

Ariyācaritaṃ sukosale, arahanto me manāpāva passituṃ.

151.

Devī viya accharūpamā, majjhe nārigaṇassa sobhasi;

Kiṃ kammamakāsi bhaddakaṃ, kenāsi vaṇṇavatī sukosale.

152.

Ambaṭṭhakulassa khattiya, dāsyāhaṃ parapesiyā ahuṃ;

Saññatā ca [saññatā (sī. pī.)] dhammajīvinī, sīlavatī ca apāpadassanā.

153.

Uddhaṭabhattaṃ ahaṃ tadā, caramānassa adāsi bhikkhuno;

Vittā sumanā sayaṃ ahaṃ, tassa kammassa phalaṃ mamedisanti.

Kummāsapiṇḍijātakaṃ dasamaṃ.

416. Parantapajātakaṃ (7-2-11)

154.

Āgamissati me pāpaṃ, āgamissati me bhayaṃ;

Tadā hi calitā sākhā, manussena migena vā.

155.

Bhīruyā nūna me kāmo, avidūre vasantiyā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapaṃ.

156.

Socayissati maṃ kantā, gāme vasamaninditā;

Karissati kisaṃ paṇḍuṃ, sāva sākhā parantapaṃ.

157.

Tayā maṃ asitāpaṅgi [hasitāpaṅgi (sī. syā. pī.)], sitāni [mihitāni (sī. syā. pī.)] bhaṇitāni ca;

Kisaṃ paṇḍuṃ karissanti, sāva sākhā parantapaṃ.

158.

Agamā nūna so saddo, asaṃsi nūna so tava;

Akkhātaṃ nūna taṃ tena, yo taṃ sākhamakampayi.

159.

Idaṃ kho taṃ samāgamma, mama bālassa cintitaṃ;

Tadā hi calitā sākhā, manussena migena vā.

160.

Tatheva tvaṃ avedesi, avañci [avajjhi (ka.)] pitaraṃ mama;

Hantvā sākhāhi chādento, āgamissati me [te (syā. ka.)] bhayanti.

Parantapajātakaṃ ekādasamaṃ.

Gandhāravaggo dutiyo.

Tassuddānaṃ –

Varagāma mahākapi bhaggava ca, daḷhadhamma sakuñjara kesavaro;

Urago vidhuro puna jāgarataṃ, atha kosalādhipa parantapa cāti.

Atha vagguddānaṃ –

Atha sattanipātamhi, vaggaṃ me bhaṇato suṇa;

Kukku ca puna gandhāro, dveva guttā mahesināti.

Sattakanipātaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.