9. Navamanayo

9. Navamanayo

9. Sampayuttenasampayuttapadaniddeso

319. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā? Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

320. Viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā… cakkhuviññāṇadhātuyā ye dhammā…pe… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā…pe… te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

321. Samudayasaccena ye dhammā… maggasaccena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

322. Manindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

323. Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā … domanassindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

324. Upekkhindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

325. Saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

326. Saṅkhārapaccayā viññāṇena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

327. Saḷāyatanapaccayā phassena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

328. Phassapaccayā vedanāya ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

329. Vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

330. Sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

331. Upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

332. Iddhipādena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā dvīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

333. Jhānena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

334. Appamaññāya ye dhammā… pañcahi indriyehi ye dhammā … pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

335. Phassena ye dhammā… cetanāya ye dhammā… manasikārena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

336. Vedanāya ye dhammā… saññāya ye dhammā sampayuttā , tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

337. Cittena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

338. Adhimokkhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

339. Sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā… adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

340. Savitakkasavicārehi dhammehi ye dhammā… avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

341. Sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

342. Hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

343. Sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi dhammehi ye dhammā sampayuttā, tehi dhammehi [na hetūhi sahetukehi (bahūsu)] ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

344. Āsavehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

345. Āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

346. Saṃyojanehi… ganthehi… oghehi… yogehi… nīvaraṇehi… parāmāsehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

347. Parāmāsasampayuttehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

348. Cittehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

349. Cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā , tehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā.

350. Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

351. Saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā… savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā… sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā… te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

352. Sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā? Te dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Arūpakkhandhā cattāro, manāyatanameva ca;

Viññāṇadhātuyo satta, dve saccā cuddasindriyā.

Paccaye dvādasa padā, tato upari soḷasa;

Tikesu aṭṭha gocchake, tecattālīsameva ca.

Mahantaraduke satta, padā piṭṭhi dukesu cha;

Navamassa padassete, niddese saṅgahaṃ gatāti.

Sampayuttenasampayuttapadaniddeso navamo.

 

* Bài viết trích trong Dhātukathāpāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.