Abhidhammapitake Patthanapali – 4 (pali)

Abhidhammapitake Patthanapali

Kilesaṃ dhammaṃ paṭicca kileso dhammo uppajjati hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ [thīnaṃ (sī. syā.)] uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho diṭṭhi uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho māno uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, lobhaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ; dosaṃ paṭicca moho thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ, dosaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ; vicikicchaṃ paṭicca moho uddhaccaṃ ahirikaṃ anottappaṃ; uddhaccaṃ paṭicca moho ahirikaṃ
anottappaṃ.

(1) Kilesaṃ dhammaṃ paṭicca nokileso dhammo uppajjati hetupaccayā – kilesaṃ paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.

(2) Kilesaṃ dhammaṃ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā – lobhaṃ paṭicca moho diṭṭhi thinaṃ uddhaccaṃ ahirikaṃ anottappaṃ sampayuttakā ca khandhā cittasamuṭṭhānañcarūpaṃ (cakkaṃ). 

DOWNLOAD EBOOK: Abhidhammapitake Patthanapali – 4

Abhidhammapitake Patthanapali