Chattiṃsatima Pariccheda

Chattiṃsatima pariccheda

Tayodasa rājako

1.

Mahallanāgaccayena , putto bhātikatissako;

Catuvīsativassāni, laṃkārajjamakārayi.

2.

Mahāvihāre pākāraṃ, kārāpesi samantato;

Gavaratissavihāraṃ, so kārayitvā mahīpati.

3.

Mahāgāmaṇikaṃ vāpiṃ, vihārassa’ssa’dāsi ca;

Vihārañca akāresi, bhātiyatissa nāmakaṃ.

4.

Kāresuposathāgāraṃ, thūpārāme manorame;

Randhakaṇḍakavāpiñca, kārāpesi mahīpati.

5.

Sattesu muducittoso, saṅghamhi tibbagāravo;

Ubhatosaṅghe mahīpālo, mahādānaṃ pavattayi.

6.

Bhātikatissaccayena, tassa kaniṭṭhatissako;

Aṭṭhavīsasamārajjaṃ, laṃkādīpe akārayi.

7.

Bhūtārāma mahānāga, therasmiṃ so pasīdiya;

Kāresi ratanapāsādaṃ, abhayagirimhi sādhukaṃ.

8.

Abhayagirimhi pākāraṃ, mahāpariveṇameva ca;

Kāresi maṇisomavhe, mahāpariveṇameva ca.

9.

Tattheva cetiyagharaṃ, ambatthale tatheva ca;

Kāresi paṭisaṅkhāraṃ, nāgadīpe ghare pana.

10.

Mahāvihārasīmaṃso, madditvā tattha kārayi;

Kukkuṭagiri pariveṇa, pantiṃ sakkacca bhūpati.

11.

Mahāvihāre kāresi, dvādasa manujādhipo;

Mahācaturassapāsāde, dassaneyyemanorame.

12.

Dakkhiṇavihāra thūpamhi, kañcukañca akārayi;

Bhattasālaṃ mahāmegha, vanāsimañca maddiya.

13.

Mahāvihārapākāraṃ, passato apanīyaso;

Maggaṃ dakkhiṇavihāra, gāmiñcāpi akārayi.

14.

Bhūtārāma vihārañca, rāmagoṇakameva ca;

Tatheva nandatissassa, ārāmañca akārayi.

15.

Pācinato anuḷātissa, pabbataṃ gaṅgarājiyaṃ;

Niyelatissārāmañca, piḷa piṭṭhi vihārakaṃ.

16.

Rājamahāvihārañca, kāresi manujādhipo;

Soyeva tīsu ṭhānesu, kāresu’posathālayaṃ.

17.

Kalyāṇīka vihāre ca, maṇḍalagirike tathā;

Dubbalavāpitissavhe, vihāresu imesu hi.

18.

Kaniṭṭhatissaccayena, tassa putto akārayi;

Rajjaṃ dveyeva vassāni, cūḷanāgoti vissuto.

19.

Cūḷanāgakaniṭṭhotu, rājāghātiya bhātikaṃ;

Ekavassaṃ kuḍḍanāgo, rajjaṃ laṃkāya kārayi.

20.

Mahāpeḷañca vaḍḍhesi, ekanāḷikachātake;

Bhikkhusatānaṃ pañcannaṃ, abbhocchinnaṃ mahīpati.

21.

Kuḍḍanāgassa rañño tu, devīyā bhātuko tadā;

Senāpati sirināgo, coro hutvāna rājino.

22.

Balavāhana sampanno, āgamma nagarantikaṃ;

Rājabalena yujjhanto, kuḍḍanāgaṃ mahīpatiṃ.

23.

Palāpetvā laddhajayo, anurādha pure vare;

Laṃkārajjamakāresi, vassānekūnavīsati.

24.

Mahāthūpavare chattaṃ, kārāpetvāna bhūpati;

Suvaṇṇakammaṃ kāresi, dassaneyyaṃ manoramaṃ.

25.

Kāresi lohapāsādaṃ, saṃkhittaṃ pañcabhūmakaṃ;

Mahābodhi catudvāre, sopānaṃ punakārayi.

26.

Kāretvā chattapāsādaṃ, mahe pūjamakārayi;

Kulambaṇañca dīpasmiṃ, vissajjesi dayāparo.

27.

Sirināgaccaye tassa, putto tisso akārayi;

Rajjaṃ dvāvīsavassāni, dhammavohāra kovido.

28.

Ṭhapesi so hi vohāraṃ, hiṃsā muttaṃ yatoidha;

Vohāraka tissarājā, iti nāmaṃ tato ahu.

29.

Kambugāmakavāsissa, devattherassa santike;

Dhammaṃ sutvā paṭikammaṃ, pañcāvāse akārayi.

30.

Mahātissassa therassa, anurā rāmavāsino;

Pasanno mucelapaṭṭane, dāna vaṭṭamakārayi.

31.

Tissarāja maṇḍapañca, mahāvihāradvayepi so;

Mahābodhighare pāci, loharūpaddhayampi ca.

32.

Sattapaṇṇikapāsādaṃ, kāretvā sukhavāsakaṃ;

Māse māse sahassaṃ so, mahāvihārassa dāpayi.

33.

Abhayagirivihāre, dakkhiṇamūlasavhaye;

Maricavaṭṭi vihāramhi, kulālitissasavhaye.

34.

Mahiyaṅgaṇa vihāramhi, mahāgāmakasavhaye;

Mahānāgatissavhamhi, tathā kalyāṇīkavhaye.

35.

Iti aṭṭhasu thūpesu, chattakammamakārayi;

Mūkanāgasenāpati, vihāre dakkhiṇe tathā.

36.

Marica vaṭṭi vihāramhi, puttabhāgavhaye tathā;

Issarasamaṇavhamhi, tissavhe nāgadīpake.

37.

Iti chasu vihāresu, pākārañca akārayi;

Kāresu’ posathāgāraṃ, anurārāmasavhaye.

38.

Ariyavaṃsakathāṭhāne, laṃkādīpekhilepi ca;

Dāna vaṭṭaṃ ṭhapāpesi, saddhamme gāravena so.

39.

Tiṇī satasahassāni, datvāna manujādhipo;

Iṇato sayike bhikkhū, mocesi sāsanappiyo.

40.

Mahā vesākha pūjaṃ so, kāretvā dīpavāsinaṃ;

Sabbe saṃyeva bhikkhūnaṃ, ticīvaramadāpayi.

41.

Vetullavādaṃ madditvā, kāretvā pāpaniggahaṃ;

Kapilena amaccena, sāsanaṃ jotayīca so.

42.

Vissuto’bhayanāgo’ti, kaniṭṭho tassarājino;

Deviyā tassa saṃsaṭṭho, ñāto bhīto sabhātarā.

43.

Palāyitvā hallatitthaṃ, gantvāna sahasevako;

Kuddho viya mātulassa, hatthapādañca chedayi.

44.

Rājino raṭṭhatedatthaṃ, ṭhapetvāna idheva taṃ;

Sunakhopamaṃ dassayitvā, gahetvā’ti siniddhake.

45.

Tattheva nāvaṃ āruyha, paratīramagāsayaṃ;

Subhavo mātulo tu, upagamma mahīpati.

46.

Suhado viya hutvāna, tasmiṃ raṭṭhamabhindiso;

Abhayo taṃ jānanatthaṃ, dūtaṃ idha visajjayi.

47.

Taṃ disvā pūgarukkhaṃ so, samantā kuntanāḷiyā;

Paribbhamanto madditvā, katvā dubbalamūlakaṃ.

48.

Bāhunāyeva pātetvā, tajjetvā taṃ palāpayi;

Dūto gantvā abhayassa, taṃ pavattiṃ pavedayi.

49.

Ñatvā’bhayo taṃ damiḷe, ādāya basuke tato;

Nagarantikamāgañchi, bhātarā saha yujjhituṃ.

50.

Taṃ ñatvāna palāyitvā, assamāruyhadeviyā;

Malayaṃ āgamā rājā, taṃkaniṭṭho’nu bandhiya.

51.

Rājānaṃ malaye hantvā, devīmādāya āgato;

Kāresi nagare rajjaṃ, aṭṭhavassāni bhūpati.

52.

Pāsāṇavediṃ kāresi, mahābodhisamantato;

Lohapāsādaṅgaṇamhi, rājā maṇḍapameva ca.

53.

Dvihi satasahassehi, nekavatthāni bhāgiya;

Dīpamhi bhikkhusaṅghassa, vatthadānamadāsi so.

54.

Abhayassa’ccaye bhātu, tassassa tassa atrajo;

Dvevassāni sirināgo, laṃkārajja makārayi.

55.

Paṭisaṅkhariya pākāraṃ, mahābodhisamantato;

Mahābodhigharasseva, soyeva vālikātale.

56.

Mūcelarukkhaparato, haṃsavaṭṭaṃ manoramaṃ;

Mahantaṃ maṇḍapañceva, kārāpesi mahīpati.

57.

Vijayakumārako nāma, sirināgassa atrajo;

Pituno accaye rajjaṃ, ekavassamakārayi.

58.

Lambakaṇṇā tayo āsuṃ, sahātā mahiyaṅgaṇe;

Saṅghatisso saṅghabodhi, tatiyo goṭṭhakābhayo.

59.

Te tissavāpimariyāda-gato andho vicakkhaṇo;

Rājupaṭṭhānamāyante, padasaddena abravi.

60.

‘‘Pathavīsāmino ete, tayo vahatibhū’iti;

Taṃ sutvā abhayo pacchā, yanto pucchi punāhaso.

61.

Tassa vaṃso ṭhassatīti,

Puna pucchitameva so;

‘‘Pacchimassā’’ti so āha,

Taṃ sutvā dvīhisoagā.

62.

Te puraṃ pavisitvāna, tayo rañño’ti vallabho;

Rājakiccāni sādhentā, vasantā rājasantike.

63.

Hantvā vijayarājānaṃ, rājagehamhi ekato;

Senāpatiṃsaṅghatissaṃ, duverajje’bhisecayuṃ.

64.

Evaṃ so abhisittova, anurādhapuruttame;

Rajjaṃ cattāri vassāni, saṅghatisso akārayi.

65.

Mahāthūpamhi chattañca, hemakammañca kārayi;

Visuṃ satasahassagghe, caturo ca mahāmaṇi.

66.

Majjhe catunnaṃ sūriyānaṃ, ṭhapāpesi mahīpati;

Thūpassa muddhani tathā-nagghavajiracumbaṭaṃ.

67.

So chattamahapūjāya, saṅghassa manujādhipo;

Cattālīsasahassassa, cha cīvaramadāpayi.

68.

Taṃ mahādevatherena, dāmagallaka vāsino;

Desitaṃ khandhake suttaṃ, yāgānisaṃsa dīpanaṃ.

69.

Sutvā pasanno saṅghassa, yāgudānamadāpayi;

Nagarassa catudvāre, sakkaccañceva sādhu ca.

70.

So antarantare rājā, jambupakkāni khādituṃ;

Sahorodho sahāmacco, agāpācina dīpakaṃ.

71.

Upaddutaṃ’ssa gamane, manussā pāci vāsino;

Visaṃ phalesu yo jesuṃ, rājabhojjāya jambuyā.

72.

Khāditvā jambupakkāni, tāni tattheva so mato;

Senāpati saṅghadhabādhīṃ-bhayo rajje’bhisecayi.

73.

Rājāsiri saṅgha bodhi, vissuto pañcasīlavā;

Anurādhapure rajjaṃ, duve vassāni kārayi.

74.

Mahāvihāre kāresi, salākaggaṃ manoramaṃ;

Tadādīpe manusseso, ñatvā dubbuṭṭhupaddute.

75.

Karuṇāya kampitamano, mahāthūpaṅgaṇe sayaṃ;

Nipajji bhūmiyaṃ rājā, katvāna iti nicchayaṃ.

76.

‘‘Pavassitvāna devena, jalenupalāvite mayi;

Naheva vuṭṭhahissāmi, maramānopahaṃ idha’’.

77.

Evaṃ nipanne bhūminde, devo pāvassi tāvade;

Laṃkādīpamhi sakale, piṇayanto mahāmahiṃ.

78.

Tathāpi nuṭṭhahatiso, apilāpanato jale;

Āvariṃsu tato’maccā, jalaniggamanāḷiyo.

79.

Tato jalamhi pilavaṃ, rājā vuṭṭhāsi dhammiko;

Karuṇāyanudi evaṃ, dīpe dubbuṭṭhikābhayaṃ.

80.

Corātahiṃ tahiṃ jātā, iti sutvāna bhūpati;

Core āṇāpayitvāna, rahassena palāpīya.

81.

Āṇāpetvā rahassena, matānaṃ so kalevaraṃ;

Aggīhi uttāsetvāna, hanitaṃ corupaddavaṃ.

82.

Eko yakkho idhāgamma, rattakkho iti vissuto;

Karoti rattāna’kkhīti, manussānaṃ tahiṃ tahiṃ.

83.

Aññamaññamapekkhitvā, bhāyitvā rattanettataṃ;

Narāmaranti te yakkho, sobhakkhesi asaṅkito.

84.

Rājā upaddavaṃ tesaṃ, sutvā santattamānaso;

Eko’pavāsa gabbhamhi, hutvā aṭṭhaṅguposathi.

85.

‘‘Apassitvāna taṃ yakkhaṃ, na cuṭṭhāmī’’ti so sayi;

Tassa so dhammatejena, agā yakkho tadantikaṃ.

86.

Tena ‘‘kosī’’ti puṭṭho ca, so ‘‘aha’’nti pavedayi;

‘‘Kasmā pajaṃ me bhakkhesi, mā khāda’’iti sobravi.

87.

‘‘Ekasmiṃ me janapade, nare dehī’’ti sobravi;

‘‘Na sakkā iti vutte so, kamenekaṃti abravi.

88.

‘‘Aññaṃ na sakkā dātuṃ me, maṃ khāda’’ iti sobravi;

‘‘Na sakkā’’iti taṃ yāci, gāme gāme baliñca so.

89.

Sādhūti vatvā bhūmindo, dipampi sakalepi ca;

Gāmavare nivesetvā, baliṃtassa adāpayi.

90.

Mahāsattena teneva, sabbabhūtānukampinā;

Mahārogabhayaṃ jātaṃ, dīpadīpena nāsitaṃ.

91.

So bhaṇḍāgāriko rañño,

Amacco goṭṭhatābhayo;

Cero hutvā uttarato,

Nagaraṃ samupāgami.

92.

Parissāvanamādāya, rājā dakkhiṇadvārato;

Parahiṃsamarocento, ekakova palāyi so.

93.

Puṭabhattaṃ gahetvāna, gacchanto purito pathi;

Bhattabhogāyarājānaṃ, nibandhittha punappunaṃ.

94.

Jalaṃ parissāvayitvā, bhuñjitvāna dayāluko;

Tassevaṃ’nuggahaṃ kātuṃ, idaṃ vacanamabruvi.

95.

‘‘Saṅghabodhi ahaṃ rājā, gahetvā mamabho sīraṃ;

Goṭṭhābhayassa dassehi, bahuṃ dassati te dhanaṃ.

96.

Na icchito tathākātuṃ, tassatthāya mahīpati;

Nisinnoyeva amari, so sīsaṃ tassa ādiya.

97.

Goṭṭhābhayassa dassesi, sotu vimhitamānaso;

Datvā tassa dhanaṃ rañño, sakkāraṃ sādhukārayi.

98.

Evaṃ goṭṭhābhayo eso, meghavaṇṇābhayo’ti ca;

Vissuto terasa samā, laṃkārajjamakārayi.

99.

Mahāvatthuṃ kārayitvā, vatthudvāramhi maṇḍapaṃ;

Kārayitvā maṇḍayitvā, so bhikkhu tattha saṅghato.

100.

Aṭṭhuttarasahassāni, nisīdetvā dine dine;

Yāgukhajjaka bhojjehi, sādūhi vividhehi ca.

101.

Sacīvarehi kappetvā, mahādānaṃ pavattayi;

Ekavīsadinā nevaṃ, nibaddhañcassa kārayi.

102.

Mahāvihāre kāresi, silāmaṇḍapa muttamaṃ;

Lohapāsādathambhe ca, parivattiya ṭhāpayi.

103.

Mahābodhi silāvediṃ, uttaradvāratoraṇaṃ;

Patiṭṭhāpesi thambhe ca, cakukaṇṇe sacakkake.

104.

Tisso sīlāpaṭimāyo, tīsu dvāresu kārayi;

Ṭhapāpesi ca pallaṅkaṃ, dakkhiṇamhi silāmayaṃ.

105.

Padhānabhūmiṃ kāresi, mahāvihārapacchato;

Dīpamhi jiṇṇakāvāsaṃ, sabbañca paṭisaṅkhari.

106.

Thūpārāme thūpagharaṃ, therambatthalake tathā;

Ārāme maṇisomavhe, paṭisaṅkhārayi ca so.

107.

Thūpārāme maṇisomā-rāme maricavaṭṭake;

Dakkhiṇavha vihāre ca, uposathagharāni ca.

108.

Meghavaṇṇābhayavhañca, navavihāramakārayi;

Vihāramahapūjāyaṃ, piṇḍetvā dīpavāsīnaṃ.

109.

Tiṃsabhikkhusahassānaṃ, chacīvaramadāsi ca;

Mahāvesākhapūjañca, tadā evaṃ akārayi.

110.

Anuvassañca saṅghassa, chacīvaramadāmayi;

Pāpakānaṃ niggahena, sodhento sāsanaṃ tu so.

111.

Vetullavādino bhikkhū, abhayagirinivāsino;

Gāhayitvāsaṭṭhimatte, jinasāsanakaṇṭake.

112.

Katvāna niggahaṃ tesaṃ, paratire khipāpayi;

Tattha khittassa therassa, nissito bhikkhucoḷiko.

113.

Saṅghamitto’tināmena, bhūtivijjādikovido;

Mahāvihāre bhikkhunaṃ, kujjhitvāna idhagamā.

114.

Thūpārāme sannipātaṃ, pavisitvā asaññato;

Saṅghapālassa pariveṇa, vāsittherassa tattha so.

115.

Goṭṭhāsayassa therassa, mātulassa’ssa rājino;

Rañño nāmenā‘‘lapanto, vacanaṃ paṭibāhiya.

116.

Rañño kulūpago āsi, rājā tasmiṃ pasīdiya;

Jeṭṭhaputtaṃ jeṭṭhatissaṃ, mahāsenaṃ kaniṭṭhakaṃ.

117.

Appesi tassa bhikkhussa, so saṅgaṇhi dutiyakaṃ;

Upanandhi tasmiṃ bhikkhusmiṃ, jeṭṭhatisso kumārako.

118.

Pituno accaye jeṭṭha, sisso rājāahosiso;

Pitu sārīra sakkāre, niggantuṃ nicchamānake.

119.

Duṭṭhāmacce niggahetuṃ, sayaṃ nikkhamma bhūpati;

Kaniṭṭhaṃ purato katvā, pitukāyaṃ anantaraṃ.

120.

Tato amacce katvāna, sayaṃ hutvāna pacchato;

Kaniṭṭhe pitukāye ca, nikkhante tadanantaraṃ.

121.

Dvāraṃ saṃvarayitvāna, duṭṭhamacce nighātiya;

Sūle appesi pituno, citakāyasamantato.

122.

Tena’ssa kammunā nāmaṃ, kakkhalopapadaṃahu;

Saṅghamittotu so bhikkhu, bhīto tasmiṃ narādhipā.

123.

Tassābhisekasamakālaṃ, mahāsenena mantiya;

Tassābhisekaṃ pekkhanto, paratīraṃ gato ito.

124.

Pitarā so vippakataṃ, lohapāsāda muttamaṃ;

Koṭidhanaṃ agghanakaṃ, kāresi sattabhūmakaṃ.

125.

Saṭṭhisatasahassagghaṃ, pūjayitvā maṇiṃtahiṃ;

Kāresi jeṭṭhatissotaṃ, maṇipāsādanāmakaṃ.

126.

Maṇi duve mahagghe ca, mahāthūpe apūjayi;

Mahābodhighare tīṇi, toraṇāni ca kārayi.

127.

Kārayitvā vihāraṃ so, pācinatissa pabbataṃ;

Pañcavāsesu saṅghassa, adāsi puthuvī pati.

128.

Devānaṃpiyatissena, so patiṭṭhāpitaṃ purā;

Thūpārāme urusilā, paṭimaṃ cārudassanaṃ.

129.

Netvāna thūpārāmavhaṃ, jeṭṭhatisso mahīpahi;

Patiṭṭhāpesi ārāme, pācinatissa pabbate.

130.

Kāḷamattikavāpiṃso, adācetiya pabbate;

Vihāra pāsāda mahaṃ, mahāvesākhameva ca.

131.

Katvā tiṃsa sahassassa, saṅghassa’dā chacīvaraṃ;

Āḷambagāmavāpiṃso, jeṭṭhatisso akārayi.

132.

Evaṃ so vividhaṃ puññaṃ, pāsādakaraṇādikaṃ;

Kārento dasavassāni, rājā rajjamakārayi.

133.

Iti bahuvidha puñña hetu bhūtā,

Narapatitā bahupāpahetu cāti;

Madhuramiva visenamissamannaṃ,

Sujanamano bhajate na taṃ kadāpi.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Tayodasarājakonāma

Chattiṃsatimo paricchedo.

Chattiṃsatima pariccheda

Tayodasa rājako

1.

Mahallanāgaccayena , putto bhātikatissako;

Catuvīsativassāni, laṃkārajjamakārayi.

2.

Mahāvihāre pākāraṃ, kārāpesi samantato;

Gavaratissavihāraṃ, so kārayitvā mahīpati.

3.

Mahāgāmaṇikaṃ vāpiṃ, vihārassa’ssa’dāsi ca;

Vihārañca akāresi, bhātiyatissa nāmakaṃ.

4.

Kāresuposathāgāraṃ, thūpārāme manorame;

Randhakaṇḍakavāpiñca, kārāpesi mahīpati.

5.

Sattesu muducittoso, saṅghamhi tibbagāravo;

Ubhatosaṅghe mahīpālo, mahādānaṃ pavattayi.

6.

Bhātikatissaccayena, tassa kaniṭṭhatissako;

Aṭṭhavīsasamārajjaṃ, laṃkādīpe akārayi.

7.

Bhūtārāma mahānāga, therasmiṃ so pasīdiya;

Kāresi ratanapāsādaṃ, abhayagirimhi sādhukaṃ.

8.

Abhayagirimhi pākāraṃ, mahāpariveṇameva ca;

Kāresi maṇisomavhe, mahāpariveṇameva ca.

9.

Tattheva cetiyagharaṃ, ambatthale tatheva ca;

Kāresi paṭisaṅkhāraṃ, nāgadīpe ghare pana.

10.

Mahāvihārasīmaṃso, madditvā tattha kārayi;

Kukkuṭagiri pariveṇa, pantiṃ sakkacca bhūpati.

11.

Mahāvihāre kāresi, dvādasa manujādhipo;

Mahācaturassapāsāde, dassaneyyemanorame.

12.

Dakkhiṇavihāra thūpamhi, kañcukañca akārayi;

Bhattasālaṃ mahāmegha, vanāsimañca maddiya.

13.

Mahāvihārapākāraṃ, passato apanīyaso;

Maggaṃ dakkhiṇavihāra, gāmiñcāpi akārayi.

14.

Bhūtārāma vihārañca, rāmagoṇakameva ca;

Tatheva nandatissassa, ārāmañca akārayi.

15.

Pācinato anuḷātissa, pabbataṃ gaṅgarājiyaṃ;

Niyelatissārāmañca, piḷa piṭṭhi vihārakaṃ.

16.

Rājamahāvihārañca, kāresi manujādhipo;

Soyeva tīsu ṭhānesu, kāresu’posathālayaṃ.

17.

Kalyāṇīka vihāre ca, maṇḍalagirike tathā;

Dubbalavāpitissavhe, vihāresu imesu hi.

18.

Kaniṭṭhatissaccayena, tassa putto akārayi;

Rajjaṃ dveyeva vassāni, cūḷanāgoti vissuto.

19.

Cūḷanāgakaniṭṭhotu, rājāghātiya bhātikaṃ;

Ekavassaṃ kuḍḍanāgo, rajjaṃ laṃkāya kārayi.

20.

Mahāpeḷañca vaḍḍhesi, ekanāḷikachātake;

Bhikkhusatānaṃ pañcannaṃ, abbhocchinnaṃ mahīpati.

21.

Kuḍḍanāgassa rañño tu, devīyā bhātuko tadā;

Senāpati sirināgo, coro hutvāna rājino.

22.

Balavāhana sampanno, āgamma nagarantikaṃ;

Rājabalena yujjhanto, kuḍḍanāgaṃ mahīpatiṃ.

23.

Palāpetvā laddhajayo, anurādha pure vare;

Laṃkārajjamakāresi, vassānekūnavīsati.

24.

Mahāthūpavare chattaṃ, kārāpetvāna bhūpati;

Suvaṇṇakammaṃ kāresi, dassaneyyaṃ manoramaṃ.

25.

Kāresi lohapāsādaṃ, saṃkhittaṃ pañcabhūmakaṃ;

Mahābodhi catudvāre, sopānaṃ punakārayi.

26.

Kāretvā chattapāsādaṃ, mahe pūjamakārayi;

Kulambaṇañca dīpasmiṃ, vissajjesi dayāparo.

27.

Sirināgaccaye tassa, putto tisso akārayi;

Rajjaṃ dvāvīsavassāni, dhammavohāra kovido.

28.

Ṭhapesi so hi vohāraṃ, hiṃsā muttaṃ yatoidha;

Vohāraka tissarājā, iti nāmaṃ tato ahu.

29.

Kambugāmakavāsissa, devattherassa santike;

Dhammaṃ sutvā paṭikammaṃ, pañcāvāse akārayi.

30.

Mahātissassa therassa, anurā rāmavāsino;

Pasanno mucelapaṭṭane, dāna vaṭṭamakārayi.

31.

Tissarāja maṇḍapañca, mahāvihāradvayepi so;

Mahābodhighare pāci, loharūpaddhayampi ca.

32.

Sattapaṇṇikapāsādaṃ, kāretvā sukhavāsakaṃ;

Māse māse sahassaṃ so, mahāvihārassa dāpayi.

33.

Abhayagirivihāre, dakkhiṇamūlasavhaye;

Maricavaṭṭi vihāramhi, kulālitissasavhaye.

34.

Mahiyaṅgaṇa vihāramhi, mahāgāmakasavhaye;

Mahānāgatissavhamhi, tathā kalyāṇīkavhaye.

35.

Iti aṭṭhasu thūpesu, chattakammamakārayi;

Mūkanāgasenāpati, vihāre dakkhiṇe tathā.

36.

Marica vaṭṭi vihāramhi, puttabhāgavhaye tathā;

Issarasamaṇavhamhi, tissavhe nāgadīpake.

37.

Iti chasu vihāresu, pākārañca akārayi;

Kāresu’ posathāgāraṃ, anurārāmasavhaye.

38.

Ariyavaṃsakathāṭhāne, laṃkādīpekhilepi ca;

Dāna vaṭṭaṃ ṭhapāpesi, saddhamme gāravena so.

39.

Tiṇī satasahassāni, datvāna manujādhipo;

Iṇato sayike bhikkhū, mocesi sāsanappiyo.

40.

Mahā vesākha pūjaṃ so, kāretvā dīpavāsinaṃ;

Sabbe saṃyeva bhikkhūnaṃ, ticīvaramadāpayi.

41.

Vetullavādaṃ madditvā, kāretvā pāpaniggahaṃ;

Kapilena amaccena, sāsanaṃ jotayīca so.

42.

Vissuto’bhayanāgo’ti, kaniṭṭho tassarājino;

Deviyā tassa saṃsaṭṭho, ñāto bhīto sabhātarā.

43.

Palāyitvā hallatitthaṃ, gantvāna sahasevako;

Kuddho viya mātulassa, hatthapādañca chedayi.

44.

Rājino raṭṭhatedatthaṃ, ṭhapetvāna idheva taṃ;

Sunakhopamaṃ dassayitvā, gahetvā’ti siniddhake.

45.

Tattheva nāvaṃ āruyha, paratīramagāsayaṃ;

Subhavo mātulo tu, upagamma mahīpati.

46.

Suhado viya hutvāna, tasmiṃ raṭṭhamabhindiso;

Abhayo taṃ jānanatthaṃ, dūtaṃ idha visajjayi.

47.

Taṃ disvā pūgarukkhaṃ so, samantā kuntanāḷiyā;

Paribbhamanto madditvā, katvā dubbalamūlakaṃ.

48.

Bāhunāyeva pātetvā, tajjetvā taṃ palāpayi;

Dūto gantvā abhayassa, taṃ pavattiṃ pavedayi.

49.

Ñatvā’bhayo taṃ damiḷe, ādāya basuke tato;

Nagarantikamāgañchi, bhātarā saha yujjhituṃ.

50.

Taṃ ñatvāna palāyitvā, assamāruyhadeviyā;

Malayaṃ āgamā rājā, taṃkaniṭṭho’nu bandhiya.

51.

Rājānaṃ malaye hantvā, devīmādāya āgato;

Kāresi nagare rajjaṃ, aṭṭhavassāni bhūpati.

52.

Pāsāṇavediṃ kāresi, mahābodhisamantato;

Lohapāsādaṅgaṇamhi, rājā maṇḍapameva ca.

53.

Dvihi satasahassehi, nekavatthāni bhāgiya;

Dīpamhi bhikkhusaṅghassa, vatthadānamadāsi so.

54.

Abhayassa’ccaye bhātu, tassassa tassa atrajo;

Dvevassāni sirināgo, laṃkārajja makārayi.

55.

Paṭisaṅkhariya pākāraṃ, mahābodhisamantato;

Mahābodhigharasseva, soyeva vālikātale.

56.

Mūcelarukkhaparato, haṃsavaṭṭaṃ manoramaṃ;

Mahantaṃ maṇḍapañceva, kārāpesi mahīpati.

57.

Vijayakumārako nāma, sirināgassa atrajo;

Pituno accaye rajjaṃ, ekavassamakārayi.

58.

Lambakaṇṇā tayo āsuṃ, sahātā mahiyaṅgaṇe;

Saṅghatisso saṅghabodhi, tatiyo goṭṭhakābhayo.

59.

Te tissavāpimariyāda-gato andho vicakkhaṇo;

Rājupaṭṭhānamāyante, padasaddena abravi.

60.

‘‘Pathavīsāmino ete, tayo vahatibhū’iti;

Taṃ sutvā abhayo pacchā, yanto pucchi punāhaso.

61.

Tassa vaṃso ṭhassatīti,

Puna pucchitameva so;

‘‘Pacchimassā’’ti so āha,

Taṃ sutvā dvīhisoagā.

62.

Te puraṃ pavisitvāna, tayo rañño’ti vallabho;

Rājakiccāni sādhentā, vasantā rājasantike.

63.

Hantvā vijayarājānaṃ, rājagehamhi ekato;

Senāpatiṃsaṅghatissaṃ, duverajje’bhisecayuṃ.

64.

Evaṃ so abhisittova, anurādhapuruttame;

Rajjaṃ cattāri vassāni, saṅghatisso akārayi.

65.

Mahāthūpamhi chattañca, hemakammañca kārayi;

Visuṃ satasahassagghe, caturo ca mahāmaṇi.

66.

Majjhe catunnaṃ sūriyānaṃ, ṭhapāpesi mahīpati;

Thūpassa muddhani tathā-nagghavajiracumbaṭaṃ.

67.

So chattamahapūjāya, saṅghassa manujādhipo;

Cattālīsasahassassa, cha cīvaramadāpayi.

68.

Taṃ mahādevatherena, dāmagallaka vāsino;

Desitaṃ khandhake suttaṃ, yāgānisaṃsa dīpanaṃ.

69.

Sutvā pasanno saṅghassa, yāgudānamadāpayi;

Nagarassa catudvāre, sakkaccañceva sādhu ca.

70.

So antarantare rājā, jambupakkāni khādituṃ;

Sahorodho sahāmacco, agāpācina dīpakaṃ.

71.

Upaddutaṃ’ssa gamane, manussā pāci vāsino;

Visaṃ phalesu yo jesuṃ, rājabhojjāya jambuyā.

72.

Khāditvā jambupakkāni, tāni tattheva so mato;

Senāpati saṅghadhabādhīṃ-bhayo rajje’bhisecayi.

73.

Rājāsiri saṅgha bodhi, vissuto pañcasīlavā;

Anurādhapure rajjaṃ, duve vassāni kārayi.

74.

Mahāvihāre kāresi, salākaggaṃ manoramaṃ;

Tadādīpe manusseso, ñatvā dubbuṭṭhupaddute.

75.

Karuṇāya kampitamano, mahāthūpaṅgaṇe sayaṃ;

Nipajji bhūmiyaṃ rājā, katvāna iti nicchayaṃ.

76.

‘‘Pavassitvāna devena, jalenupalāvite mayi;

Naheva vuṭṭhahissāmi, maramānopahaṃ idha’’.

77.

Evaṃ nipanne bhūminde, devo pāvassi tāvade;

Laṃkādīpamhi sakale, piṇayanto mahāmahiṃ.

78.

Tathāpi nuṭṭhahatiso, apilāpanato jale;

Āvariṃsu tato’maccā, jalaniggamanāḷiyo.

79.

Tato jalamhi pilavaṃ, rājā vuṭṭhāsi dhammiko;

Karuṇāyanudi evaṃ, dīpe dubbuṭṭhikābhayaṃ.

80.

Corātahiṃ tahiṃ jātā, iti sutvāna bhūpati;

Core āṇāpayitvāna, rahassena palāpīya.

81.

Āṇāpetvā rahassena, matānaṃ so kalevaraṃ;

Aggīhi uttāsetvāna, hanitaṃ corupaddavaṃ.

82.

Eko yakkho idhāgamma, rattakkho iti vissuto;

Karoti rattāna’kkhīti, manussānaṃ tahiṃ tahiṃ.

83.

Aññamaññamapekkhitvā, bhāyitvā rattanettataṃ;

Narāmaranti te yakkho, sobhakkhesi asaṅkito.

84.

Rājā upaddavaṃ tesaṃ, sutvā santattamānaso;

Eko’pavāsa gabbhamhi, hutvā aṭṭhaṅguposathi.

85.

‘‘Apassitvāna taṃ yakkhaṃ, na cuṭṭhāmī’’ti so sayi;

Tassa so dhammatejena, agā yakkho tadantikaṃ.

86.

Tena ‘‘kosī’’ti puṭṭho ca, so ‘‘aha’’nti pavedayi;

‘‘Kasmā pajaṃ me bhakkhesi, mā khāda’’iti sobravi.

87.

‘‘Ekasmiṃ me janapade, nare dehī’’ti sobravi;

‘‘Na sakkā iti vutte so, kamenekaṃti abravi.

88.

‘‘Aññaṃ na sakkā dātuṃ me, maṃ khāda’’ iti sobravi;

‘‘Na sakkā’’iti taṃ yāci, gāme gāme baliñca so.

89.

Sādhūti vatvā bhūmindo, dipampi sakalepi ca;

Gāmavare nivesetvā, baliṃtassa adāpayi.

90.

Mahāsattena teneva, sabbabhūtānukampinā;

Mahārogabhayaṃ jātaṃ, dīpadīpena nāsitaṃ.

91.

So bhaṇḍāgāriko rañño,

Amacco goṭṭhatābhayo;

Cero hutvā uttarato,

Nagaraṃ samupāgami.

92.

Parissāvanamādāya, rājā dakkhiṇadvārato;

Parahiṃsamarocento, ekakova palāyi so.

93.

Puṭabhattaṃ gahetvāna, gacchanto purito pathi;

Bhattabhogāyarājānaṃ, nibandhittha punappunaṃ.

94.

Jalaṃ parissāvayitvā, bhuñjitvāna dayāluko;

Tassevaṃ’nuggahaṃ kātuṃ, idaṃ vacanamabruvi.

95.

‘‘Saṅghabodhi ahaṃ rājā, gahetvā mamabho sīraṃ;

Goṭṭhābhayassa dassehi, bahuṃ dassati te dhanaṃ.

96.

Na icchito tathākātuṃ, tassatthāya mahīpati;

Nisinnoyeva amari, so sīsaṃ tassa ādiya.

97.

Goṭṭhābhayassa dassesi, sotu vimhitamānaso;

Datvā tassa dhanaṃ rañño, sakkāraṃ sādhukārayi.

98.

Evaṃ goṭṭhābhayo eso, meghavaṇṇābhayo’ti ca;

Vissuto terasa samā, laṃkārajjamakārayi.

99.

Mahāvatthuṃ kārayitvā, vatthudvāramhi maṇḍapaṃ;

Kārayitvā maṇḍayitvā, so bhikkhu tattha saṅghato.

100.

Aṭṭhuttarasahassāni, nisīdetvā dine dine;

Yāgukhajjaka bhojjehi, sādūhi vividhehi ca.

101.

Sacīvarehi kappetvā, mahādānaṃ pavattayi;

Ekavīsadinā nevaṃ, nibaddhañcassa kārayi.

102.

Mahāvihāre kāresi, silāmaṇḍapa muttamaṃ;

Lohapāsādathambhe ca, parivattiya ṭhāpayi.

103.

Mahābodhi silāvediṃ, uttaradvāratoraṇaṃ;

Patiṭṭhāpesi thambhe ca, cakukaṇṇe sacakkake.

104.

Tisso sīlāpaṭimāyo, tīsu dvāresu kārayi;

Ṭhapāpesi ca pallaṅkaṃ, dakkhiṇamhi silāmayaṃ.

105.

Padhānabhūmiṃ kāresi, mahāvihārapacchato;

Dīpamhi jiṇṇakāvāsaṃ, sabbañca paṭisaṅkhari.

106.

Thūpārāme thūpagharaṃ, therambatthalake tathā;

Ārāme maṇisomavhe, paṭisaṅkhārayi ca so.

107.

Thūpārāme maṇisomā-rāme maricavaṭṭake;

Dakkhiṇavha vihāre ca, uposathagharāni ca.

108.

Meghavaṇṇābhayavhañca, navavihāramakārayi;

Vihāramahapūjāyaṃ, piṇḍetvā dīpavāsīnaṃ.

109.

Tiṃsabhikkhusahassānaṃ, chacīvaramadāsi ca;

Mahāvesākhapūjañca, tadā evaṃ akārayi.

110.

Anuvassañca saṅghassa, chacīvaramadāmayi;

Pāpakānaṃ niggahena, sodhento sāsanaṃ tu so.

111.

Vetullavādino bhikkhū, abhayagirinivāsino;

Gāhayitvāsaṭṭhimatte, jinasāsanakaṇṭake.

112.

Katvāna niggahaṃ tesaṃ, paratire khipāpayi;

Tattha khittassa therassa, nissito bhikkhucoḷiko.

113.

Saṅghamitto’tināmena, bhūtivijjādikovido;

Mahāvihāre bhikkhunaṃ, kujjhitvāna idhagamā.

114.

Thūpārāme sannipātaṃ, pavisitvā asaññato;

Saṅghapālassa pariveṇa, vāsittherassa tattha so.

115.

Goṭṭhāsayassa therassa, mātulassa’ssa rājino;

Rañño nāmenā‘‘lapanto, vacanaṃ paṭibāhiya.

116.

Rañño kulūpago āsi, rājā tasmiṃ pasīdiya;

Jeṭṭhaputtaṃ jeṭṭhatissaṃ, mahāsenaṃ kaniṭṭhakaṃ.

117.

Appesi tassa bhikkhussa, so saṅgaṇhi dutiyakaṃ;

Upanandhi tasmiṃ bhikkhusmiṃ, jeṭṭhatisso kumārako.

118.

Pituno accaye jeṭṭha, sisso rājāahosiso;

Pitu sārīra sakkāre, niggantuṃ nicchamānake.

119.

Duṭṭhāmacce niggahetuṃ, sayaṃ nikkhamma bhūpati;

Kaniṭṭhaṃ purato katvā, pitukāyaṃ anantaraṃ.

120.

Tato amacce katvāna, sayaṃ hutvāna pacchato;

Kaniṭṭhe pitukāye ca, nikkhante tadanantaraṃ.

121.

Dvāraṃ saṃvarayitvāna, duṭṭhamacce nighātiya;

Sūle appesi pituno, citakāyasamantato.

122.

Tena’ssa kammunā nāmaṃ, kakkhalopapadaṃahu;

Saṅghamittotu so bhikkhu, bhīto tasmiṃ narādhipā.

123.

Tassābhisekasamakālaṃ, mahāsenena mantiya;

Tassābhisekaṃ pekkhanto, paratīraṃ gato ito.

124.

Pitarā so vippakataṃ, lohapāsāda muttamaṃ;

Koṭidhanaṃ agghanakaṃ, kāresi sattabhūmakaṃ.

125.

Saṭṭhisatasahassagghaṃ, pūjayitvā maṇiṃtahiṃ;

Kāresi jeṭṭhatissotaṃ, maṇipāsādanāmakaṃ.

126.

Maṇi duve mahagghe ca, mahāthūpe apūjayi;

Mahābodhighare tīṇi, toraṇāni ca kārayi.

127.

Kārayitvā vihāraṃ so, pācinatissa pabbataṃ;

Pañcavāsesu saṅghassa, adāsi puthuvī pati.

128.

Devānaṃpiyatissena, so patiṭṭhāpitaṃ purā;

Thūpārāme urusilā, paṭimaṃ cārudassanaṃ.

129.

Netvāna thūpārāmavhaṃ, jeṭṭhatisso mahīpahi;

Patiṭṭhāpesi ārāme, pācinatissa pabbate.

130.

Kāḷamattikavāpiṃso, adācetiya pabbate;

Vihāra pāsāda mahaṃ, mahāvesākhameva ca.

131.

Katvā tiṃsa sahassassa, saṅghassa’dā chacīvaraṃ;

Āḷambagāmavāpiṃso, jeṭṭhatisso akārayi.

132.

Evaṃ so vividhaṃ puññaṃ, pāsādakaraṇādikaṃ;

Kārento dasavassāni, rājā rajjamakārayi.

133.

Iti bahuvidha puñña hetu bhūtā,

Narapatitā bahupāpahetu cāti;

Madhuramiva visenamissamannaṃ,

Sujanamano bhajate na taṃ kadāpi.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Tayodasarājakonāma

Chattiṃsatimo paricchedo.

Chattiṃsatima pariccheda

Tayodasa rājako

1.

Mahallanāgaccayena , putto bhātikatissako;

Catuvīsativassāni, laṃkārajjamakārayi.

2.

Mahāvihāre pākāraṃ, kārāpesi samantato;

Gavaratissavihāraṃ, so kārayitvā mahīpati.

3.

Mahāgāmaṇikaṃ vāpiṃ, vihārassa’ssa’dāsi ca;

Vihārañca akāresi, bhātiyatissa nāmakaṃ.

4.

Kāresuposathāgāraṃ, thūpārāme manorame;

Randhakaṇḍakavāpiñca, kārāpesi mahīpati.

5.

Sattesu muducittoso, saṅghamhi tibbagāravo;

Ubhatosaṅghe mahīpālo, mahādānaṃ pavattayi.

6.

Bhātikatissaccayena, tassa kaniṭṭhatissako;

Aṭṭhavīsasamārajjaṃ, laṃkādīpe akārayi.

7.

Bhūtārāma mahānāga, therasmiṃ so pasīdiya;

Kāresi ratanapāsādaṃ, abhayagirimhi sādhukaṃ.

8.

Abhayagirimhi pākāraṃ, mahāpariveṇameva ca;

Kāresi maṇisomavhe, mahāpariveṇameva ca.

9.

Tattheva cetiyagharaṃ, ambatthale tatheva ca;

Kāresi paṭisaṅkhāraṃ, nāgadīpe ghare pana.

10.

Mahāvihārasīmaṃso, madditvā tattha kārayi;

Kukkuṭagiri pariveṇa, pantiṃ sakkacca bhūpati.

11.

Mahāvihāre kāresi, dvādasa manujādhipo;

Mahācaturassapāsāde, dassaneyyemanorame.

12.

Dakkhiṇavihāra thūpamhi, kañcukañca akārayi;

Bhattasālaṃ mahāmegha, vanāsimañca maddiya.

13.

Mahāvihārapākāraṃ, passato apanīyaso;

Maggaṃ dakkhiṇavihāra, gāmiñcāpi akārayi.

14.

Bhūtārāma vihārañca, rāmagoṇakameva ca;

Tatheva nandatissassa, ārāmañca akārayi.

15.

Pācinato anuḷātissa, pabbataṃ gaṅgarājiyaṃ;

Niyelatissārāmañca, piḷa piṭṭhi vihārakaṃ.

16.

Rājamahāvihārañca, kāresi manujādhipo;

Soyeva tīsu ṭhānesu, kāresu’posathālayaṃ.

17.

Kalyāṇīka vihāre ca, maṇḍalagirike tathā;

Dubbalavāpitissavhe, vihāresu imesu hi.

18.

Kaniṭṭhatissaccayena, tassa putto akārayi;

Rajjaṃ dveyeva vassāni, cūḷanāgoti vissuto.

19.

Cūḷanāgakaniṭṭhotu, rājāghātiya bhātikaṃ;

Ekavassaṃ kuḍḍanāgo, rajjaṃ laṃkāya kārayi.

20.

Mahāpeḷañca vaḍḍhesi, ekanāḷikachātake;

Bhikkhusatānaṃ pañcannaṃ, abbhocchinnaṃ mahīpati.

21.

Kuḍḍanāgassa rañño tu, devīyā bhātuko tadā;

Senāpati sirināgo, coro hutvāna rājino.

22.

Balavāhana sampanno, āgamma nagarantikaṃ;

Rājabalena yujjhanto, kuḍḍanāgaṃ mahīpatiṃ.

23.

Palāpetvā laddhajayo, anurādha pure vare;

Laṃkārajjamakāresi, vassānekūnavīsati.

24.

Mahāthūpavare chattaṃ, kārāpetvāna bhūpati;

Suvaṇṇakammaṃ kāresi, dassaneyyaṃ manoramaṃ.

25.

Kāresi lohapāsādaṃ, saṃkhittaṃ pañcabhūmakaṃ;

Mahābodhi catudvāre, sopānaṃ punakārayi.

26.

Kāretvā chattapāsādaṃ, mahe pūjamakārayi;

Kulambaṇañca dīpasmiṃ, vissajjesi dayāparo.

27.

Sirināgaccaye tassa, putto tisso akārayi;

Rajjaṃ dvāvīsavassāni, dhammavohāra kovido.

28.

Ṭhapesi so hi vohāraṃ, hiṃsā muttaṃ yatoidha;

Vohāraka tissarājā, iti nāmaṃ tato ahu.

29.

Kambugāmakavāsissa, devattherassa santike;

Dhammaṃ sutvā paṭikammaṃ, pañcāvāse akārayi.

30.

Mahātissassa therassa, anurā rāmavāsino;

Pasanno mucelapaṭṭane, dāna vaṭṭamakārayi.

31.

Tissarāja maṇḍapañca, mahāvihāradvayepi so;

Mahābodhighare pāci, loharūpaddhayampi ca.

32.

Sattapaṇṇikapāsādaṃ, kāretvā sukhavāsakaṃ;

Māse māse sahassaṃ so, mahāvihārassa dāpayi.

33.

Abhayagirivihāre, dakkhiṇamūlasavhaye;

Maricavaṭṭi vihāramhi, kulālitissasavhaye.

34.

Mahiyaṅgaṇa vihāramhi, mahāgāmakasavhaye;

Mahānāgatissavhamhi, tathā kalyāṇīkavhaye.

35.

Iti aṭṭhasu thūpesu, chattakammamakārayi;

Mūkanāgasenāpati, vihāre dakkhiṇe tathā.

36.

Marica vaṭṭi vihāramhi, puttabhāgavhaye tathā;

Issarasamaṇavhamhi, tissavhe nāgadīpake.

37.

Iti chasu vihāresu, pākārañca akārayi;

Kāresu’ posathāgāraṃ, anurārāmasavhaye.

38.

Ariyavaṃsakathāṭhāne, laṃkādīpekhilepi ca;

Dāna vaṭṭaṃ ṭhapāpesi, saddhamme gāravena so.

39.

Tiṇī satasahassāni, datvāna manujādhipo;

Iṇato sayike bhikkhū, mocesi sāsanappiyo.

40.

Mahā vesākha pūjaṃ so, kāretvā dīpavāsinaṃ;

Sabbe saṃyeva bhikkhūnaṃ, ticīvaramadāpayi.

41.

Vetullavādaṃ madditvā, kāretvā pāpaniggahaṃ;

Kapilena amaccena, sāsanaṃ jotayīca so.

42.

Vissuto’bhayanāgo’ti, kaniṭṭho tassarājino;

Deviyā tassa saṃsaṭṭho, ñāto bhīto sabhātarā.

43.

Palāyitvā hallatitthaṃ, gantvāna sahasevako;

Kuddho viya mātulassa, hatthapādañca chedayi.

44.

Rājino raṭṭhatedatthaṃ, ṭhapetvāna idheva taṃ;

Sunakhopamaṃ dassayitvā, gahetvā’ti siniddhake.

45.

Tattheva nāvaṃ āruyha, paratīramagāsayaṃ;

Subhavo mātulo tu, upagamma mahīpati.

46.

Suhado viya hutvāna, tasmiṃ raṭṭhamabhindiso;

Abhayo taṃ jānanatthaṃ, dūtaṃ idha visajjayi.

47.

Taṃ disvā pūgarukkhaṃ so, samantā kuntanāḷiyā;

Paribbhamanto madditvā, katvā dubbalamūlakaṃ.

48.

Bāhunāyeva pātetvā, tajjetvā taṃ palāpayi;

Dūto gantvā abhayassa, taṃ pavattiṃ pavedayi.

49.

Ñatvā’bhayo taṃ damiḷe, ādāya basuke tato;

Nagarantikamāgañchi, bhātarā saha yujjhituṃ.

50.

Taṃ ñatvāna palāyitvā, assamāruyhadeviyā;

Malayaṃ āgamā rājā, taṃkaniṭṭho’nu bandhiya.

51.

Rājānaṃ malaye hantvā, devīmādāya āgato;

Kāresi nagare rajjaṃ, aṭṭhavassāni bhūpati.

52.

Pāsāṇavediṃ kāresi, mahābodhisamantato;

Lohapāsādaṅgaṇamhi, rājā maṇḍapameva ca.

53.

Dvihi satasahassehi, nekavatthāni bhāgiya;

Dīpamhi bhikkhusaṅghassa, vatthadānamadāsi so.

54.

Abhayassa’ccaye bhātu, tassassa tassa atrajo;

Dvevassāni sirināgo, laṃkārajja makārayi.

55.

Paṭisaṅkhariya pākāraṃ, mahābodhisamantato;

Mahābodhigharasseva, soyeva vālikātale.

56.

Mūcelarukkhaparato, haṃsavaṭṭaṃ manoramaṃ;

Mahantaṃ maṇḍapañceva, kārāpesi mahīpati.

57.

Vijayakumārako nāma, sirināgassa atrajo;

Pituno accaye rajjaṃ, ekavassamakārayi.

58.

Lambakaṇṇā tayo āsuṃ, sahātā mahiyaṅgaṇe;

Saṅghatisso saṅghabodhi, tatiyo goṭṭhakābhayo.

59.

Te tissavāpimariyāda-gato andho vicakkhaṇo;

Rājupaṭṭhānamāyante, padasaddena abravi.

60.

‘‘Pathavīsāmino ete, tayo vahatibhū’iti;

Taṃ sutvā abhayo pacchā, yanto pucchi punāhaso.

61.

Tassa vaṃso ṭhassatīti,

Puna pucchitameva so;

‘‘Pacchimassā’’ti so āha,

Taṃ sutvā dvīhisoagā.

62.

Te puraṃ pavisitvāna, tayo rañño’ti vallabho;

Rājakiccāni sādhentā, vasantā rājasantike.

63.

Hantvā vijayarājānaṃ, rājagehamhi ekato;

Senāpatiṃsaṅghatissaṃ, duverajje’bhisecayuṃ.

64.

Evaṃ so abhisittova, anurādhapuruttame;

Rajjaṃ cattāri vassāni, saṅghatisso akārayi.

65.

Mahāthūpamhi chattañca, hemakammañca kārayi;

Visuṃ satasahassagghe, caturo ca mahāmaṇi.

66.

Majjhe catunnaṃ sūriyānaṃ, ṭhapāpesi mahīpati;

Thūpassa muddhani tathā-nagghavajiracumbaṭaṃ.

67.

So chattamahapūjāya, saṅghassa manujādhipo;

Cattālīsasahassassa, cha cīvaramadāpayi.

68.

Taṃ mahādevatherena, dāmagallaka vāsino;

Desitaṃ khandhake suttaṃ, yāgānisaṃsa dīpanaṃ.

69.

Sutvā pasanno saṅghassa, yāgudānamadāpayi;

Nagarassa catudvāre, sakkaccañceva sādhu ca.

70.

So antarantare rājā, jambupakkāni khādituṃ;

Sahorodho sahāmacco, agāpācina dīpakaṃ.

71.

Upaddutaṃ’ssa gamane, manussā pāci vāsino;

Visaṃ phalesu yo jesuṃ, rājabhojjāya jambuyā.

72.

Khāditvā jambupakkāni, tāni tattheva so mato;

Senāpati saṅghadhabādhīṃ-bhayo rajje’bhisecayi.

73.

Rājāsiri saṅgha bodhi, vissuto pañcasīlavā;

Anurādhapure rajjaṃ, duve vassāni kārayi.

74.

Mahāvihāre kāresi, salākaggaṃ manoramaṃ;

Tadādīpe manusseso, ñatvā dubbuṭṭhupaddute.

75.

Karuṇāya kampitamano, mahāthūpaṅgaṇe sayaṃ;

Nipajji bhūmiyaṃ rājā, katvāna iti nicchayaṃ.

76.

‘‘Pavassitvāna devena, jalenupalāvite mayi;

Naheva vuṭṭhahissāmi, maramānopahaṃ idha’’.

77.

Evaṃ nipanne bhūminde, devo pāvassi tāvade;

Laṃkādīpamhi sakale, piṇayanto mahāmahiṃ.

78.

Tathāpi nuṭṭhahatiso, apilāpanato jale;

Āvariṃsu tato’maccā, jalaniggamanāḷiyo.

79.

Tato jalamhi pilavaṃ, rājā vuṭṭhāsi dhammiko;

Karuṇāyanudi evaṃ, dīpe dubbuṭṭhikābhayaṃ.

80.

Corātahiṃ tahiṃ jātā, iti sutvāna bhūpati;

Core āṇāpayitvāna, rahassena palāpīya.

81.

Āṇāpetvā rahassena, matānaṃ so kalevaraṃ;

Aggīhi uttāsetvāna, hanitaṃ corupaddavaṃ.

82.

Eko yakkho idhāgamma, rattakkho iti vissuto;

Karoti rattāna’kkhīti, manussānaṃ tahiṃ tahiṃ.

83.

Aññamaññamapekkhitvā, bhāyitvā rattanettataṃ;

Narāmaranti te yakkho, sobhakkhesi asaṅkito.

84.

Rājā upaddavaṃ tesaṃ, sutvā santattamānaso;

Eko’pavāsa gabbhamhi, hutvā aṭṭhaṅguposathi.

85.

‘‘Apassitvāna taṃ yakkhaṃ, na cuṭṭhāmī’’ti so sayi;

Tassa so dhammatejena, agā yakkho tadantikaṃ.

86.

Tena ‘‘kosī’’ti puṭṭho ca, so ‘‘aha’’nti pavedayi;

‘‘Kasmā pajaṃ me bhakkhesi, mā khāda’’iti sobravi.

87.

‘‘Ekasmiṃ me janapade, nare dehī’’ti sobravi;

‘‘Na sakkā iti vutte so, kamenekaṃti abravi.

88.

‘‘Aññaṃ na sakkā dātuṃ me, maṃ khāda’’ iti sobravi;

‘‘Na sakkā’’iti taṃ yāci, gāme gāme baliñca so.

89.

Sādhūti vatvā bhūmindo, dipampi sakalepi ca;

Gāmavare nivesetvā, baliṃtassa adāpayi.

90.

Mahāsattena teneva, sabbabhūtānukampinā;

Mahārogabhayaṃ jātaṃ, dīpadīpena nāsitaṃ.

91.

So bhaṇḍāgāriko rañño,

Amacco goṭṭhatābhayo;

Cero hutvā uttarato,

Nagaraṃ samupāgami.

92.

Parissāvanamādāya, rājā dakkhiṇadvārato;

Parahiṃsamarocento, ekakova palāyi so.

93.

Puṭabhattaṃ gahetvāna, gacchanto purito pathi;

Bhattabhogāyarājānaṃ, nibandhittha punappunaṃ.

94.

Jalaṃ parissāvayitvā, bhuñjitvāna dayāluko;

Tassevaṃ’nuggahaṃ kātuṃ, idaṃ vacanamabruvi.

95.

‘‘Saṅghabodhi ahaṃ rājā, gahetvā mamabho sīraṃ;

Goṭṭhābhayassa dassehi, bahuṃ dassati te dhanaṃ.

96.

Na icchito tathākātuṃ, tassatthāya mahīpati;

Nisinnoyeva amari, so sīsaṃ tassa ādiya.

97.

Goṭṭhābhayassa dassesi, sotu vimhitamānaso;

Datvā tassa dhanaṃ rañño, sakkāraṃ sādhukārayi.

98.

Evaṃ goṭṭhābhayo eso, meghavaṇṇābhayo’ti ca;

Vissuto terasa samā, laṃkārajjamakārayi.

99.

Mahāvatthuṃ kārayitvā, vatthudvāramhi maṇḍapaṃ;

Kārayitvā maṇḍayitvā, so bhikkhu tattha saṅghato.

100.

Aṭṭhuttarasahassāni, nisīdetvā dine dine;

Yāgukhajjaka bhojjehi, sādūhi vividhehi ca.

101.

Sacīvarehi kappetvā, mahādānaṃ pavattayi;

Ekavīsadinā nevaṃ, nibaddhañcassa kārayi.

102.

Mahāvihāre kāresi, silāmaṇḍapa muttamaṃ;

Lohapāsādathambhe ca, parivattiya ṭhāpayi.

103.

Mahābodhi silāvediṃ, uttaradvāratoraṇaṃ;

Patiṭṭhāpesi thambhe ca, cakukaṇṇe sacakkake.

104.

Tisso sīlāpaṭimāyo, tīsu dvāresu kārayi;

Ṭhapāpesi ca pallaṅkaṃ, dakkhiṇamhi silāmayaṃ.

105.

Padhānabhūmiṃ kāresi, mahāvihārapacchato;

Dīpamhi jiṇṇakāvāsaṃ, sabbañca paṭisaṅkhari.

106.

Thūpārāme thūpagharaṃ, therambatthalake tathā;

Ārāme maṇisomavhe, paṭisaṅkhārayi ca so.

107.

Thūpārāme maṇisomā-rāme maricavaṭṭake;

Dakkhiṇavha vihāre ca, uposathagharāni ca.

108.

Meghavaṇṇābhayavhañca, navavihāramakārayi;

Vihāramahapūjāyaṃ, piṇḍetvā dīpavāsīnaṃ.

109.

Tiṃsabhikkhusahassānaṃ, chacīvaramadāsi ca;

Mahāvesākhapūjañca, tadā evaṃ akārayi.

110.

Anuvassañca saṅghassa, chacīvaramadāmayi;

Pāpakānaṃ niggahena, sodhento sāsanaṃ tu so.

111.

Vetullavādino bhikkhū, abhayagirinivāsino;

Gāhayitvāsaṭṭhimatte, jinasāsanakaṇṭake.

112.

Katvāna niggahaṃ tesaṃ, paratire khipāpayi;

Tattha khittassa therassa, nissito bhikkhucoḷiko.

113.

Saṅghamitto’tināmena, bhūtivijjādikovido;

Mahāvihāre bhikkhunaṃ, kujjhitvāna idhagamā.

114.

Thūpārāme sannipātaṃ, pavisitvā asaññato;

Saṅghapālassa pariveṇa, vāsittherassa tattha so.

115.

Goṭṭhāsayassa therassa, mātulassa’ssa rājino;

Rañño nāmenā‘‘lapanto, vacanaṃ paṭibāhiya.

116.

Rañño kulūpago āsi, rājā tasmiṃ pasīdiya;

Jeṭṭhaputtaṃ jeṭṭhatissaṃ, mahāsenaṃ kaniṭṭhakaṃ.

117.

Appesi tassa bhikkhussa, so saṅgaṇhi dutiyakaṃ;

Upanandhi tasmiṃ bhikkhusmiṃ, jeṭṭhatisso kumārako.

118.

Pituno accaye jeṭṭha, sisso rājāahosiso;

Pitu sārīra sakkāre, niggantuṃ nicchamānake.

119.

Duṭṭhāmacce niggahetuṃ, sayaṃ nikkhamma bhūpati;

Kaniṭṭhaṃ purato katvā, pitukāyaṃ anantaraṃ.

120.

Tato amacce katvāna, sayaṃ hutvāna pacchato;

Kaniṭṭhe pitukāye ca, nikkhante tadanantaraṃ.

121.

Dvāraṃ saṃvarayitvāna, duṭṭhamacce nighātiya;

Sūle appesi pituno, citakāyasamantato.

122.

Tena’ssa kammunā nāmaṃ, kakkhalopapadaṃahu;

Saṅghamittotu so bhikkhu, bhīto tasmiṃ narādhipā.

123.

Tassābhisekasamakālaṃ, mahāsenena mantiya;

Tassābhisekaṃ pekkhanto, paratīraṃ gato ito.

124.

Pitarā so vippakataṃ, lohapāsāda muttamaṃ;

Koṭidhanaṃ agghanakaṃ, kāresi sattabhūmakaṃ.

125.

Saṭṭhisatasahassagghaṃ, pūjayitvā maṇiṃtahiṃ;

Kāresi jeṭṭhatissotaṃ, maṇipāsādanāmakaṃ.

126.

Maṇi duve mahagghe ca, mahāthūpe apūjayi;

Mahābodhighare tīṇi, toraṇāni ca kārayi.

127.

Kārayitvā vihāraṃ so, pācinatissa pabbataṃ;

Pañcavāsesu saṅghassa, adāsi puthuvī pati.

128.

Devānaṃpiyatissena, so patiṭṭhāpitaṃ purā;

Thūpārāme urusilā, paṭimaṃ cārudassanaṃ.

129.

Netvāna thūpārāmavhaṃ, jeṭṭhatisso mahīpahi;

Patiṭṭhāpesi ārāme, pācinatissa pabbate.

130.

Kāḷamattikavāpiṃso, adācetiya pabbate;

Vihāra pāsāda mahaṃ, mahāvesākhameva ca.

131.

Katvā tiṃsa sahassassa, saṅghassa’dā chacīvaraṃ;

Āḷambagāmavāpiṃso, jeṭṭhatisso akārayi.

132.

Evaṃ so vividhaṃ puññaṃ, pāsādakaraṇādikaṃ;

Kārento dasavassāni, rājā rajjamakārayi.

133.

Iti bahuvidha puñña hetu bhūtā,

Narapatitā bahupāpahetu cāti;

Madhuramiva visenamissamannaṃ,

Sujanamano bhajate na taṃ kadāpi.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Tayodasarājakonāma

Chattiṃsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.