Samyuttanikaye Sagathavaggatika (pali)

Samyuttanikaye Sagathavaggatika

Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa
pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ
bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya
sammāpaṭipattiyā sabbahitasukhanipphādanatthanti. Atha vā maṅgalabhāvato, sabbakiriyāsu
pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca
saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyāti. Atha vā ratanattayapaṇāmakaraṇaṃ
pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittakassa kammassa
balānuppadānatthaṃ, antarā ca tassa asaṃkocāpanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthanti idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati ‘‘iti me pasannamatino…pe… tassānubhāvenā’’ti. Vatthuttayapūjā hi niratisayapuññakkhettasaṃbuddhiyā aparimeyyapabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha ‘‘pūjārahe pūjayato’’tiādi (dha. pa. 195; apa. thera 1.10.1), tathā ‘‘ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī’’tiādi (itivu. 90).
‘‘Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa;
Dhammoti…pe…, saṅghoti…pe…, jambudīpassā’’ti. (dī. ni. aṭṭha. 1.6);
Tathā ‘‘yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye
rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’tiādi (a. ni. 6.10;
11.11). ‘‘Araññe rukkhamūle vā…pe… bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatī’’ti (saṃ. ni.1.249) ca.

DOWNLOAD EBOOK: Samyuttanikaye Sagathavaggatika

Samyuttanikaye Sagathavaggatika