7. Sakacintaniyavaggo

7. Sakacintaniyavaggo 1. Sakacintaniyattheraapadānavaṇṇanā Pavanaṃkānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato

Read more

6. Bījanivaggo

6. Bījanivaggo 1. Vidhūpanadāyakattheraapadānavaṇṇanā Padumuttarabuddhassātiādikaṃ āyasmato vidhūpanadāyakattherassa apadānaṃ. Ayampi purimajinavaresu pūritapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ

Read more

5. Upālivaggo

5. Upālivaggo 1. Bhāgineyyupālittheraapadānavaṇṇanā Khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni upacinanto padumuttarassa bhagavato kāle

Read more

4. Kuṇḍadhānavaggo

4. Kuṇḍadhānavaggo 1. Kuṇḍadhānattheraapadānavaṇṇanā Sattāhaṃpaṭisallīnantiādikaṃ āyasmato kuṇḍadhānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle

Read more

3. Subhūtivaggo

3. Subhūtivaggo 1. Subhūtittheraapadānavaṇṇanā Himavantassāvidūretiādikaṃ āyasmato subhūtittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto ito kappasatasahassamatthake anuppanneyeva padumuttare

Read more

2. Sīhāsaniyavaggo

2. Sīhāsaniyavaggo 1. Sīhāsanadāyakattheraapadānavaṇṇanā Nibbutelokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne

Read more

1. Buddhavaggo

1. Buddhavaggo Abbhantaranidānavaṇṇanā 5. ‘‘Atha buddhāpadānāni, suṇātha suddhamānasā; Tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā’’ti. – Ettha athāti adhikārantarūpadassanatthe nipātapadaṃ, vibhattiyuttāyuttanipātadvayesu vibhattiyuttanipātapadaṃ. Atha vā – ‘‘Adhikāre

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Apadāna-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ. Tatheva paramaṃ santaṃ, gambhīraṃ

Read more