(12) 2. Andhakavindavaggo

(12) 2. Andhakavindavaggo 1. Kulūpakasuttavaṇṇanā 111. Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno ‘‘imaṃ detha, imaṃ gaṇhathā’’ti

Read more

(11) 1. Phāsuvihāravaggo

(11) 1. Phāsuvihāravaggo 1. Sārajjasuttavaṇṇanā 101. Tatiyassa paṭhame vesārajjakaraṇāti visāradabhāvāvahā. Sārajjaṃ hotīti domanassaṃ hoti. 2. Ussaṅkitasuttavaṇṇanā 102. Dutiye ussaṅkitaparisaṅkitoti ussaṅkito ca parisaṅkito ca. Api akuppadhammopīti

Read more

(10) 5. Kakudhavaggo

(10) 5. Kakudhavaggo 1-2. Sampadāsuttadvayavaṇṇanā 91-92. Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā catasso missikā, pañcamī lokikāva. 3. Byākaraṇasuttavaṇṇanā 93.

Read more

(9) 4. Theravaggo

(9) 4. Theravaggo 1. Rajanīyasuttavaṇṇanā 81. Catutthassa paṭhame rajanīyesūti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo. 2. Vītarāgasuttavaṇṇanā 82. Dutiye makkhīti guṇamakkhako. Paḷāsīti yugaggāhalakkhaṇena paḷāsena

Read more

(8) 3. Yodhājīvavaggo

(8) 3. Yodhājīvavaggo 1. Paṭhamacetovimuttiphalasuttavaṇṇanā 71. Tatiyassa paṭhame yato kho, bhikkhaveti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ.

Read more

(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1-2. Saññāsuttadvayavaṇṇanā 61-62. Dutiyassa paṭhame mahapphalāti vipākaphalena mahapphalā. Vipākānisaṃseneva mahānisaṃsā. Amatogadhāti nibbānapatiṭṭhā. Sabbalokeanabhiratisaññāti sabbasmiṃ tedhātusannivese loke ukkaṇṭhitassa uppajjanakasaññā. Dutiyaṃ uttānatthameva.

Read more

(6) 1. Nīvaraṇavaggo

(6) 1. Nīvaraṇavaggo 1. Āvaraṇasuttavaṇṇanā 51. Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Ceto ajjhāruhantīti cetaso ajjhāruhā. Vipassanāpaññañca maggapaññañca uppattinivāraṇaṭṭhena dubbalaṃ karontīti paññāya dubbalīkaraṇā. Yā vā

Read more

5. Muṇḍarājavaggo

5. Muṇḍarājavaggo 1. Ādiyasuttavaṇṇanā 41. Pañcamassa paṭhame bhogānaṃ ādiyāti bhogānaṃ ādātabbakāraṇāni. Uṭṭhānavīriyādhigatehīti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehīti bāhubalena sañcitehi. Sedāvakkhittehīti sedaṃ avakkhipetvā uppāditehi. Dhammikehīti dhammayuttehi. Dhammaladdhehīti dasakusalakammaṃ akopetvā

Read more

4. Sumanavaggo

4. Sumanavaggo 1. Sumanasuttavaṇṇanā 31. Catutthassa paṭhame sumanā rājakumārīti mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃ laddhanāmā rājakaññā. Vipassisammāsambuddhakālasmiṃ hi nāgaresu ‘‘yuddhampi katvā satthāraṃ

Read more

3. Pañcaṅgikavaggo

3. Pañcaṅgikavaggo 1. Paṭhamaagāravasuttavaṇṇanā 21. Tatiyassa paṭhame asabhāgavuttikoti asabhāgāya visadisāya jīvitavuttiyā samannāgato . Ābhisamācārikaṃ dhammanti uttamasamācārabhūtaṃ vattavasena paññattasīlaṃ. Sekhaṃ dhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Sammāsamādhinti maggasamādhiñceva

Read more

2. Balavaggo

2. Balavaggo 1. Ananussutasuttavaṇṇanā 11. Dutiyassa paṭhame pubbāhaṃ, bhikkhave, ananussutesu dhammesūti ahaṃ, bhikkhave, pubbe ananussutesu catūsu saccadhammesu. Abhiññāvosānapāramippatto paṭijānāmīti catūsu saccesu catūhi maggehi

Read more

1. Sekhabalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Pañcakanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttavaṇṇanā 1. Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye

Read more