4. Devatāvaggo

4. Devatāvaggo 1. Sekhasuttavaṇṇanā 31. Catutthassa paṭhame sekhassāti sattavidhassa sekhassa. Puthujjane pana vattabbameva natthi. Parihānāyāti uparūpariguṇaparihānāya. 2-3. Aparihānasuttadvayavaṇṇanā 32-33. Dutiye satthugāravatāti satthari garubhāvo. Dhammagāravatāti navavidhe

Read more

3. Anuttariyavaggo

3. Anuttariyavaggo 1-2. Sāmakasuttādivaṇṇanā 21-22. Tatiyassa paṭhame sāmagāmaketi sāmakānaṃ ussannattā evaṃladdhanāme gāmake. Pokkharaṇiyāyanti pokkharaṇiyānāmake vihāre. Abhikkantāya rattiyāti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇāti abhikkantaatimanāpavaṇṇā. Kevalakappanti sakalakappaṃ. Pokkharaṇiyaṃ

Read more

2. Sāraṇīyavaggo

2. Sāraṇīyavaggo 1. Paṭhamasāraṇīyasuttavaṇṇanā 11. Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ vasena āgatāni,

Read more

1. Āhuneyyavaggo

1. Āhuneyyavaggo 1. Paṭhamaāhuneyyasuttavaṇṇanā 1. Chakkanipātassa paṭhame idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Neva sumano hoti na dummanoti iṭṭhārammaṇe rāgasahagatena somanassena sumano

Read more

(26) 6. Upasampadāvaggo

(26) 6. Upasampadāvaggo 1-3. Upasampādetabbasuttādivaṇṇanā 251-253. Chaṭṭhassa paṭhame upasampādetabbanti upajjhāyena hutvā upasampādetabbaṃ. Dutiye nissayo dātabboti ācariyena hutvā nissayo dātabbo. Tatiye sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā

Read more

(25) 5. Duccaritavaggo

(25) 5. Duccaritavaggo 1. Paṭhamaduccaritasuttavaṇṇanā 241. Pañcamassa paṭhame duccarite sucariteti idaṃ abhedato vuttaṃ, kāyaduccaritetiādi kāyadvārādīnaṃ vasena bhedato. Saddhammāti dasakusalakammapathadhammato. Asaddhammeti akusalakammapathasaṅkhāte assaddhamme. 9. Sivathikasuttavaṇṇanā 249.

Read more

(24) 4. Āvāsikavaggo

(24) 4. Āvāsikavaggo 1. Āvāsikasuttavaṇṇanā 231. Catutthassa paṭhame na ākappasampannoti samaṇākappena sampanno. Abhāvanīyo hotīti vaḍḍhanīyo na hoti. Dutiyaṃ uttānameva. 3. Sobhanasuttavaṇṇanā 233. Tatiye paṭibaloti

Read more

(23) 3. Dīghacārikavaggo

(23) 3. Dīghacārikavaggo 1. Paṭhamadīghacārikasuttavaṇṇanā 221. Tatiyassa paṭhame anavatthacārikanti avavatthitacārikaṃ. Sutaṃ na pariyodapetīti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena avisārado hotīti thokathokena

Read more

(22) 2. Akkosakavaggo

(22) 2. Akkosakavaggo 1. Akkosakasuttavaṇṇanā 211. Dutiyassa paṭhame akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipanthoti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkanti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma. 2.

Read more

(21) 1. Kimilavaggo

(21) 1. Kimilavaggo 1. Kimilasuttavaṇṇanā 201. Pañcamassa paṭhame kimilāyanti evaṃnāmake nagare. Niculavaneti mucalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ

Read more

(20) 5. Brāhmaṇavaggo

(20) 5. Brāhmaṇavaggo 1. Soṇasuttavaṇṇanā 191. Pañcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ

Read more

(19) 4. Araññavaggo

(19) 4. Araññavaggo 1. Āraññikasuttavaṇṇanā 181. Catutthassa paṭhame mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ. Attano pana mandattā momūhattā aññāṇeneva āraññako hoti. Pāpiccho icchāpakatoti

Read more

(18) 3. Upāsakavaggo

(18) 3. Upāsakavaggo 1-3. Sārajjasuttādivaṇṇanā 171-173. Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva. 4. Verasuttavaṇṇanā 174. Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi puggalaverānipi . Cetasikanti

Read more

(16) 1. Saddhammavaggo

(16) 1. Saddhammavaggo 1. Paṭhamasammattaniyāmasuttavaṇṇanā 151. Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu

Read more

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttavaṇṇanā 141. Pañcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti ‘‘ayaṃ dinnaṃ paṭiggahetumeva jānātī’’ti evaṃ avamaññati. Tamenaṃ saṃvāsena

Read more

(14) 4. Rājavaggo

(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttavaṇṇanā 131. Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ. Atthaññūti rajjatthaṃ jānāti. Dhammaññūti paveṇidhammaṃ jānāti. Mattaññūti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālaññūti rajjasukhānubhavanakālaṃ,

Read more

(13) 3. Gilānavaggo

(13) 3. Gilānavaggo 4. Dutiyaupaṭṭhākasuttavaṇṇanā 124. Tatiyassa catutthe nappaṭibaloti kāyabalena ca ñāṇabalena ca asamannāgato. Āmisantaroti āmisahetuko cīvarādīni paccāsīsamāno. 5-6. Anāyussāsuttadvayavaṇṇanā 125-126. Pañcame anāyussāti

Read more