3. Tikanipāto

3. Tikanipāto 1. Aṅgaṇikabhāradvājattheragāthāvaṇṇanā Tikanipāte ayoni suddhimanvesanti āyasmato aṅgaṇikabhāradvājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto

Read more

2. Dukanipāto

2. Dukanipāto 1. Paṭhamavaggo 1. Uttarattheragāthāvaṇṇanā Dukanipāte natthi koci bhavo niccotiādikā āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha

Read more

1. Ekakanipāto

1. Ekakanipāto 1. Paṭhamavaggo 1. Subhūtittheragāthāvaṇṇanā Idāni channāme kuṭikātiādinayappavattānaṃ theragāthānaṃ atthavaṇṇanā hoti. Sā panāyaṃ atthavaṇṇanā yasmā tāsaṃ tāsaṃ gāthānaṃ aṭṭhuppattiṃ pakāsetvā

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthā-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno,

Read more