Bhikkhunikkhandhakakathāvaṇṇanā

Bhikkhunikkhandhakakathāvaṇṇanā 2952.Vivaritvāna cīvaraṃ apanetvā. 2953.Yaṃ kiñci sampayojentiyāti yaṃ kiñci anācāraṃ karontiyā. Tatoti tena anācārasaṅkhātena asaddhammena. Bhāsantiyāti vācāya bhāsantiyā. 2954-6.Dīghanti ekaparikkhepato

Read more

Senāsanakkhandhakakathāvaṇṇanā

Senāsanakkhandhakakathāvaṇṇanā 2827.Āsandikoti caturassapīṭhaṃ. Atikkantapamāṇoti heṭṭhā aṭaniyā vaḍḍhakihatthato uccatarappamāṇapādako. Ekapassato dīgho pana uccapādako na vaṭṭati. Yathāha – ‘‘uccakampi āsandikanti vacanato ekatobhāgena

Read more

Khuddakavatthukkhandhakakathāvaṇṇanā

Khuddakavatthukkhandhakakathāvaṇṇanā 2783.Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāneti ettha aṭṭānaṃ nāma rukkhe phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhaṇanti, tattha cuṇṇāni ākiritvā

Read more

Samathakkhandhakakathāvaṇṇanā

Samathakkhandhakakathāvaṇṇanā 2760. Idāni samathavinicchayaṃ dassetuṃ yesu adhikaraṇesu santesu samathehi bhavitabbaṃ, tāni tāva dassento āha ‘‘vivādādhāratā’’tiādi. Vivādādhāratāti vivādādhikaraṇaṃ. Āpattādhāratāti etthāpi eseva

Read more

Pārivāsikakkhandhakakathāvaṇṇanā

Pārivāsikakkhandhakakathāvaṇṇanā 2748. Evaṃ mahāvaggavinicchayaṃ saṅkhepena dassetvā cūḷavaggāgatavinicchayaṃ dassetumāha ‘‘tajjanīya’’ntiādi. Tajjanīyanti kalahakārakānaṃ bhikkhūnaṃ tato viramanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ tajjanīyakammañca. Niyassanti bālassa

Read more

Cīvarakkhandhakakathāvaṇṇanā

Cīvarakkhandhakakathāvaṇṇanā 2726-7. Cīvaraṃ uppajjati etāsūti ‘‘uppādā’’ti janikāva vuccanti, cīvaravatthaparilābhakkhettanti attho. Yathāha – ‘‘yathāvuttānaṃ cīvarānaṃ paṭilābhāya khettaṃ dassetuṃ aṭṭhimā bhikkhave mātikātiādimāhā’’ti

Read more

Kathinakkhandhakakathāvaṇṇanā

Kathinakkhandhakakathāvaṇṇanā 2697.Vutthavassānaṃ purimikāya vassaṃ upagantvā yāva mahāpavāraṇā, tāva ratticchedaṃ akatvā vutthavassānaṃ bhikkhūnaṃ ekassa vā dvinnaṃ tiṇṇaṃ catunnaṃ pañcannaṃ atirekānaṃ vā

Read more

Bhesajjakkhandhakakathāvaṇṇanā

Bhesajjakkhandhakakathāvaṇṇanā 2665. Gahapatissa bhūmi, sammutibhūmi, ussāvanantikābhūmi, gonisādibhūmīti kappiyabhūmiyo catasso hontīti vuttā bhagavatāti yojanā. 2666. Kathaṃ kappiyaṃ kattabbanti ‘‘anujānāmi, bhikkhave, catasso

Read more

Pavāraṇakkhandhakakathāvaṇṇanā

Pavāraṇakkhandhakakathāvaṇṇanā 2633.‘‘Pavāraṇā’’ti idaṃ ‘‘cātuddasī’’tiādīhi paccekaṃ yojetabbaṃ. Tasmiṃ tasmiṃ dine kātabbā pavāraṇā abhedopacārena tathā vuttā. Sāmaggī uposathakkhandhakakathāvaṇṇanāya vuttasarūpāva. Sāmaggipavāraṇaṃ karontehi ca

Read more

Vassūpanāyikakkhandhakakathāvaṇṇanā

Vassūpanāyikakkhandhakakathāvaṇṇanā 2608. Vassūpanāyikā vuttāti seso. Pacchimā cāti ettha iti-saddo nidassane. Vassūpanāyikāti vassūpagamanā. Ālayo, vacībhedo vā kātabbo upagacchatāti iminā vassūpagamanappakāro dassito.

Read more

Pabbajjākathāvaṇṇanā

Pabbajjākathāvaṇṇanā 2444. Iccevaṃ nātisaṅkhepavitthāravasena vibhaṅgadvaye, tadaṭṭhakathāya ca āgataṃ vinicchayaṃ dassetvā idāni khandhakāgataṃ vinicchayaṃ dassetumārabhanto āha ‘‘sīlakkhandhādī’’tiādi. Tattha sīlakkhandhādiyuttenāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātehi pañcahi

Read more

Sikkhākaraṇīyakathāvaṇṇanā

Sikkhākaraṇīyakathāvaṇṇanā 2438. Pāṭidesanīyānantaraṃ uddiṭṭhāni pañcasattati sekhiyāni mahāvibhaṅge vuttavinicchayānevāti tadeva atidisanto āha ‘‘sekhiyā pana ye dhammā’’tiādi. Ye pana pañcasattati sekhiyā dhammā

Read more