1. Sandhikaṇḍa

Namo tassa bhagavato arahato sammāsambuddhassa Padarūpasiddhi Ganthārambha [Ka] Visuddhasaddhammasahassadīdhitiṃ , Subuddhasambodhiyugandharoditaṃ; Tibuddhakhettekadivākaraṃ jinaṃ, Sadhammasaṅghaṃ sirasā’bhivandiya. [Kha] Kaccāyanañcācariyaṃ namitvā, Nissāya kaccāyanavaṇṇanādiṃ; Bālappabodhatthamujuṃ

Read more

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Bhūvādigaṇa Vibhattividhāna Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante. Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko

Read more