1. Cittasaṅgahaanudīpanā

Namo tassa bhagavato arahato sammāsambuddhassa Anudīpanīpāṭha 1. Cittasaṅgahaanudīpanā Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ; Karissāmi paramattha-dīpaniyā nudīpaniṃ. [Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha

Read more

3. Pakiṇṇakasaṅgahaanudīpanā

3. Pakiṇṇakasaṅgahaanudīpanā 129. Pakiṇṇakasaṅgahe . Ubhinnaṃ citta cetasikānaṃ. ‘‘Tepaññāsā’’ti tepaññāsavidhā. ‘‘Bhāvo’’ti vijjamānakiriyā. Yo lakkhaṇa rasādīsu lakkhaṇanti vuccati. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Pavattoti pāṭhasesa

Read more

5. Vīthimuttasaṅgahaanudīpanā

5. Vīthimuttasaṅgahaanudīpanā 143. Vīthimuttasaṅgahe . ‘‘Pavattisaṅgahaṃ’’ti cittuppādānaṃ pavattākārakathanasaṅgahaṃ. ‘‘Paṭisandhiyaṃ’’ti paṭisandhikāle. ‘‘Tesaṃ’’ti citta cetasikānaṃ. Vibhāvanipāṭhe. ‘‘Tadāsannatāyā’’ti tāyapaṭisandhiyā āsannatāya. ‘‘Taṃ gahaṇene vā’’ti sandhiggahaṇena

Read more

6. Rūpasaṅgahaanudīpanā

6. Rūpasaṅgahaanudīpanā 156. Rūpasaṅgahe . ‘‘Cittacetasike’’ti cittacetasika dhamme. ‘‘Dvīhi pabhedappavattīhī’’ti dvīhi pabhedasaṅgahapavatti saṅgahehi. ‘‘Ye vattantī’’ti ye dhammā vattanti pavattanti. ‘‘Ettāvatā’’ti ettakena

Read more

7. Samuccayasaṅgahaanudīpanā

7. Samuccayasaṅgahaanudīpanā 162. Samuccayasaṅgahe . Attano āveṇikabhūtena sāmañña lakkhaṇenati ca sambandho. Aññāpadesena eva tadubhayalakkhaṇena salakkhaṇāni nāma vuccantīti adhippāyo. ‘‘Nibbānassapi sarūpato labbhamānasabhāvatā’’ti

Read more

8. Paccayasaṅgahaanudīpanā

8. Paccayasaṅgahaanudīpanā 166. Yehipakārehi yathā. Tesaṃ vibhāgo taṃ vibhāgo. Ayañcaniddeso ekasesaniddeso, vicchālopaniddesovāti dassetuṃ ‘‘tesaṃ’’tiādimāha. Na sameti. Gāthāyaṃ ‘yesaṃ’tiādinā tīhi-ya-saddehi dassitānaṃ tiṇṇaṃ

Read more

9. Kammaṭṭhānasaṅgahaanudīpanā

9. Kammaṭṭhānasaṅgahaanudīpanā 170. Kammaṭṭhānasaṅgahe . Vidito viññāto nāmarūpa vibhāgo yenāti viggaho. Yogī puggalo. ‘‘Kilese sametī’’ti kāmacchandādike nīvaraṇakilese upasameti. ‘‘Tathā pavatto’’ti bhāvanāvasena

Read more