3. Mahāparinibbānasuttavaṇṇanā

3. Mahāparinibbānasuttavaṇṇanā 131.Evaṃme sutanti mahāparinibbānasuttaṃ. Tatrāyamanupubbapadavaṇṇanā – gijjhakūṭeti gijjhā tassa kūṭesu vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ atthīti gijjhakūṭo, tasmiṃ gijjhakūṭe. Abhiyātukāmoti abhibhavanatthāya

Read more

4. Mahāsudassanasuttavaṇṇanā

4. Mahāsudassanasuttavaṇṇanā Kusāvatīrājadhānīvaṇṇanā 241.Evaṃme sutanti mahāsudassanasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sabbaratanamayoti ettha ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā

Read more

5. Janavasabhasuttavaṇṇanā

5. Janavasabhasuttavaṇṇanā Nātikiyādibyākaraṇavaṇṇanā 273-275.Evaṃme sutanti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – parito parito janapadesūti samantā samantā janapadesu. Paricāraketi buddhadhammasaṅghānaṃ paricārake. Upapattīsūti ñāṇagatipuññānaṃ upapattīsu. Kāsikosalesūti kāsīsu ca

Read more

6. Mahāgovindasuttavaṇṇanā

6. Mahāgovindasuttavaṇṇanā 293.Evaṃme sutanti mahāgovindasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pañcasikhoti pañcacūḷo pañcakuṇḍaliko. So kira manussapathe puññakammakaraṇakāle daharo pañcacūḷakadārakakāle vacchapālakajeṭṭhako hutvā aññepi dārake gahetvā

Read more

7. Mahāsamayasuttavaṇṇanā

7. Mahāsamayasuttavaṇṇanā Nidānavaṇṇanā 331.Evaṃme sutanti mahāsamayasuttaṃ. Tatrāyamapubbapadavaṇṇanā – sakkesūti ambaṭṭhasutte vuttena uppattinayena ‘‘sakyā vata, bho kumārā’’ti udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso

Read more

8. Sakkapañhasuttavaṇṇanā

8. Sakkapañhasuttavaṇṇanā Nidānavaṇṇanā 344.Evaṃme sutanti sakkapañhasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – ambasaṇḍā nāma brāhmaṇagāmoti so kira gāmo ambasaṇḍānaṃ avidūre niviṭṭho, tasmā ‘‘ambasaṇḍā’’ tveva vuccati. Vediyake

Read more

9. Mahāsatipaṭṭhānasuttavaṇṇanā

9. Mahāsatipaṭṭhānasuttavaṇṇanā Uddesavārakathāvaṇṇanā 373.Evaṃme sutanti mahāsatipaṭṭhānasuttaṃ. Tatrāyamapubbapadavaṇṇanā – ekāyano ayaṃ, bhikkhave, maggoti kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū

Read more

10. Pāyāsirājaññasuttavaṇṇanā

10. Pāyāsirājaññasuttavaṇṇanā 406.Evaṃme sutanti pāyāsirājaññasuttaṃ. Tatrāyamapubbapadavaṇṇanā – āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ

Read more

1. Pāthikasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Pāthikavaggaṭṭhakathā 1. Pāthikasuttavaṇṇanā Sunakkhattavatthuvaṇṇanā 1.Evaṃme sutaṃ…pe… mallesu viharatīti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Mallesu viharatīti mallā nāma

Read more

2. Udumbarikasuttavaṇṇanā

2. Udumbarikasuttavaṇṇanā Nigrodhaparibbājakavatthuvaṇṇanā 49.Evaṃme sutanti udumbarikasuttaṃ. Tatrāyamapubbapadavaṇṇanā – paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti udumbarikāya deviyā santake paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ pana mahānubhāvo parivāretvā

Read more

3. Cakkavattisuttavaṇṇanā

3. Cakkavattisuttavaṇṇanā Attadīpasaraṇatāvaṇṇanā 80.Evaṃme sutanti cakkavattisuttaṃ. Tatrāyamanuttānapadavaṇṇanā – mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā avidūre vanasaṇḍe viharati. ‘‘Tatra kho bhagavā

Read more

4. Aggaññasuttavaṇṇanā

4. Aggaññasuttavaṇṇanā Vāseṭṭhabhāradvājavaṇṇanā 111.Evaṃme sutanti aggaññasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā. Atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa

Read more

5. Sampasādanīyasuttavaṇṇanā

5. Sampasādanīyasuttavaṇṇanā Sāriputtasīhanādavaṇṇanā 141.Evaṃme sutanti sampasādanīyasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – nāḷandāyanti nāḷandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa

Read more

6. Pāsādikasuttavaṇṇanā

6. Pāsādikasuttavaṇṇanā Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā 164.Evaṃme sutanti pāsādikasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – vedhaññā nāma sakyāti dhanumhi katasikkhā vedhaññanāmakā eke sakyā. Tesaṃ ambavane pāsādeti tesaṃ ambavane sippaṃ

Read more

7. Lakkhaṇasuttavaṇṇanā

7. Lakkhaṇasuttavaṇṇanā Dvattiṃsamahāpurisalakkhaṇavaṇṇanā 199.Evaṃme sutanti lakkhaṇasuttaṃ. Tatrāyamanuttānapadavaṇṇanā. Dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni mahāpurisanimittāni ‘‘ayaṃ mahāpuriso’’ti sañjānanakāraṇāni. ‘‘Yehi samannāgatassa mahāpurisassā’’tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.

Read more

8. Siṅgālasuttavaṇṇanā

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca

Read more

8. Siṅgālasuttavaṇṇanā —– Trùng

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena

Read more