Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Udāna-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

1. Bodhivaggo

1. Bodhivaggo 1. Paṭhamabodhisuttavaṇṇanā 1. Yaṃ panettha ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Uruvelāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti imināva nayena sabbattha padavibhāgo

Read more

2. Mucalindavaggo

2. Mucalindavaggo 1. Mucalindasuttavaṇṇanā 11. Mucalindavaggassa paṭhame mucalindamūleti ettha mucalindo vuccati nīparukkho. So ‘‘niculo’’tipi vuccati, tassa samīpe. Keci pana ‘‘mucaloti tassa rukkhassa

Read more

3. Nandavaggo

3. Nandavaggo 1. Kammavipākajasuttavaṇṇanā 21. Nandavaggassa paṭhame aññataro bhikkhūti nāmagottena apākaṭo eko khīṇāsavabhikkhu. So kira rājagahavāsī kulaputto moggallānattherena saṃvejito saṃsāradosaṃ disvā satthu

Read more

4. Meghiyavaggo

4. Meghiyavaggo 1. Meghiyasuttavaṇṇanā 31. Meghiyavaggassa paṭhame cālikāyanti evaṃ nāmake nagare. Tassa kira nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya

Read more

5. Soṇavaggo

5. Soṇavaggo 1. Piyatarasuttavaṇṇanā 41. Mahāvaggassa paṭhame mallikāya deviyā saddhinti mallikāya nāma attano mahesiyā saha. Uparipāsādavaragatoti pāsādavarassa upari gato. Kocañño attanā piyataroti koci añño

Read more

6. Jaccandhavaggo

6. Jaccandhavaggo 1. Āyusaṅkhārossajjanasuttavaṇṇanā 51. Jaccandhavaggassa paṭhame vesāliyantiādi heṭṭhā vuttatthameva. Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? Ukkācelato nikkhamitvā vesāliṃ gatakāle. Bhagavā hi veḷuvagāmake vassaṃ

Read more

7. Cūḷavaggo

7. Cūḷavaggo 1. Paṭhamalakuṇḍakabhaddiyasuttavaṇṇanā 61. Cūḷavaggassa paṭhame lakuṇḍakabhaddiyanti ettha bhaddiyoti tassa āyasmato nāmaṃ, kāyassa pana rassattā ‘‘lakuṇḍakabhaddiyo’’ti naṃ sañjānanti. So kira sāvatthivāsī kulaputto

Read more

8. Pāṭaligāmiyavaggo

8. Pāṭaligāmiyavaggo 1. Paṭhamanibbānapaṭisaṃyuttasuttavaṇṇanā 71. Pāṭaligāmiyavaggassa paṭhame nibbānapaṭisaṃyuttāyāti amatadhātusannissitāya asaṅkhatadhātuyā pavedanavasena pavattāya. Dhammiyā kathāyāti dhammadesanāya. Sandassetīti sabhāvasarasalakkhaṇato nibbānaṃ dasseti. Samādapetīti tameva atthaṃ te bhikkhū gaṇhāpeti. Samuttejetīti

Read more