(10) 5. Sāmaññavaggo

(10) 5. Sāmaññavaggo 91-116. Atha kho [ettha ‘‘atha kho’’ti ca, ‘‘upāsikā’’ti ca idaṃ aṭṭhakathāyameva dissati, na pāḷipotthakesu] bojjhā [bojjhaṅgā (ka. sī.)] upāsikā [ettha ‘‘atha kho’’ti ca,

Read more

(11). Rāgapeyyālaṃ

(11). Rāgapeyyālaṃ 117. ‘‘Rāgassa , bhikkhave, abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi –

Read more

(7) 2. Satipaṭṭhānavaggo

(7) 2. Satipaṭṭhānavaggo 1. Sikkhādubbalyasuttaṃ 63. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave,

Read more