3. Āyatanayamakaṃ

3. Āyatanayamakaṃ 1. Paṇṇattivāro (Ka) uddeso 1. Dvādasāyatanāni – cakkhāyatanaṃ, sotāyatanaṃ ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ.

Read more

(2) Paccayaniddeso

(2) Paccayaniddeso 1.Hetupaccayoti – hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo [paccayoti (syā.)]. 2.Ārammaṇapaccayoti – rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Saddāyatanaṃ

Read more

5. Saṃkiliṭṭhattikaṃ

5. Saṃkiliṭṭhattikaṃ 1. Paṭiccavāro 1. Paccayānulomaṃ 1. Vibhaṅgavāro Hetupaccayo 1. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ

Read more