(6) 1. Nīvaraṇavaggo

(6) 1. Nīvaraṇavaggo 1. Āvaraṇasuttavaṇṇanā 51. Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Ceto ajjhāruhantīti cetaso ajjhāruhā. Vipassanāpaññañca maggapaññañca uppattinivāraṇaṭṭhena dubbalaṃ karontīti paññāya dubbalīkaraṇā. Yā vā

Read more

(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1-2. Saññāsuttadvayavaṇṇanā 61-62. Dutiyassa paṭhame mahapphalāti vipākaphalena mahapphalā. Vipākānisaṃseneva mahānisaṃsā. Amatogadhāti nibbānapatiṭṭhā. Sabbalokeanabhiratisaññāti sabbasmiṃ tedhātusannivese loke ukkaṇṭhitassa uppajjanakasaññā. Dutiyaṃ uttānatthameva.

Read more

(8) 3. Yodhājīvavaggo

(8) 3. Yodhājīvavaggo 1. Paṭhamacetovimuttiphalasuttavaṇṇanā 71. Tatiyassa paṭhame yato kho, bhikkhaveti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ.

Read more

(9) 4. Theravaggo

(9) 4. Theravaggo 1. Rajanīyasuttavaṇṇanā 81. Catutthassa paṭhame rajanīyesūti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo. 2. Vītarāgasuttavaṇṇanā 82. Dutiye makkhīti guṇamakkhako. Paḷāsīti yugaggāhalakkhaṇena paḷāsena

Read more

(10) 5. Kakudhavaggo

(10) 5. Kakudhavaggo 1-2. Sampadāsuttadvayavaṇṇanā 91-92. Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā catasso missikā, pañcamī lokikāva. 3. Byākaraṇasuttavaṇṇanā 93.

Read more

(11) 1. Phāsuvihāravaggo

(11) 1. Phāsuvihāravaggo 1. Sārajjasuttavaṇṇanā 101. Tatiyassa paṭhame vesārajjakaraṇāti visāradabhāvāvahā. Sārajjaṃ hotīti domanassaṃ hoti. 2. Ussaṅkitasuttavaṇṇanā 102. Dutiye ussaṅkitaparisaṅkitoti ussaṅkito ca parisaṅkito ca. Api akuppadhammopīti

Read more

(12) 2. Andhakavindavaggo

(12) 2. Andhakavindavaggo 1. Kulūpakasuttavaṇṇanā 111. Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno ‘‘imaṃ detha, imaṃ gaṇhathā’’ti

Read more

(13) 3. Gilānavaggo

(13) 3. Gilānavaggo 4. Dutiyaupaṭṭhākasuttavaṇṇanā 124. Tatiyassa catutthe nappaṭibaloti kāyabalena ca ñāṇabalena ca asamannāgato. Āmisantaroti āmisahetuko cīvarādīni paccāsīsamāno. 5-6. Anāyussāsuttadvayavaṇṇanā 125-126. Pañcame anāyussāti

Read more

(14) 4. Rājavaggo

(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttavaṇṇanā 131. Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ. Atthaññūti rajjatthaṃ jānāti. Dhammaññūti paveṇidhammaṃ jānāti. Mattaññūti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālaññūti rajjasukhānubhavanakālaṃ,

Read more

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttavaṇṇanā 141. Pañcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti ‘‘ayaṃ dinnaṃ paṭiggahetumeva jānātī’’ti evaṃ avamaññati. Tamenaṃ saṃvāsena

Read more

(16) 1. Saddhammavaggo

(16) 1. Saddhammavaggo 1. Paṭhamasammattaniyāmasuttavaṇṇanā 151. Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu

Read more

(17) 2. Āghātavaggo

(17) 2. Āghātavaggo 1. Paṭhamaāghātapaṭivinayasuttavaṇṇanā 161. Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā. Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti yattha ārammaṇe bhikkhuno āghāto

Read more

(18) 3. Upāsakavaggo

(18) 3. Upāsakavaggo 1-3. Sārajjasuttādivaṇṇanā 171-173. Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva. 4. Verasuttavaṇṇanā 174. Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi puggalaverānipi . Cetasikanti

Read more

(19) 4. Araññavaggo

(19) 4. Araññavaggo 1. Āraññikasuttavaṇṇanā 181. Catutthassa paṭhame mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ. Attano pana mandattā momūhattā aññāṇeneva āraññako hoti. Pāpiccho icchāpakatoti

Read more

(20) 5. Brāhmaṇavaggo

(20) 5. Brāhmaṇavaggo 1. Soṇasuttavaṇṇanā 191. Pañcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ

Read more

(21) 1. Kimilavaggo

(21) 1. Kimilavaggo 1. Kimilasuttavaṇṇanā 201. Pañcamassa paṭhame kimilāyanti evaṃnāmake nagare. Niculavaneti mucalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ

Read more

(22) 2. Akkosakavaggo

(22) 2. Akkosakavaggo 1. Akkosakasuttavaṇṇanā 211. Dutiyassa paṭhame akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipanthoti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkanti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma. 2.

Read more