1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Aṭṭhakanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Mettāvaggo 1. Mettāsuttavaṇṇanā 1. Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ

Read more

3. Gahapativaggo

3. Gahapativaggo 1-7. Paṭhamauggasuttādivaṇṇanā 21-27. Tatiyassa paṭhamadutiyesu natthi vattabbaṃ. Tatiye ‘‘hatthago’’ti vattabbe ‘‘hatthako’’ti vuttaṃ. So hi rājapurisānaṃ hatthato yakkhassa hatthaṃ,

Read more

5. Uposathavaggo

5. Uposathavaggo 1-8. Saṃkhittūposathasuttādivaṇṇanā 41-48. Pañcamassa paṭhamādīsu natthi vattabbaṃ. Chaṭṭhe (saṃ. ni. ṭī. 1.1.165) pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ,

Read more

(6) 1. Gotamīvaggo

(6) 1. Gotamīvaggo 1-3. Gotamīsuttādivaṇṇanā 51-53. Chaṭṭhassa paṭhame (sārattha. ṭī. cūḷavagga 3.402) gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā

Read more

(7) 2. Bhūmicālavaggo

(7) 2. Bhūmicālavaggo 1-5. Icchāsuttādivaṇṇanā 61-65. Sattamassa paṭhamādīni suviññeyyāni. Pañcame (dī.ni.ṭī. 2.173) abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti

Read more

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Sīhanādasuttavaṇṇanā 11. Dutiyassa paṭhame avāpurenti vivaranti dvāraṃ etenāti avāpuraṇaṃ. Rajaṃ haranti etenāti rajoharaṇaṃ. Kaḷopihatthoti vilīvamayabhājanahattho, ‘‘cammamayabhājanahattho’’ti ca

Read more

3. Sattāvāsavaggo

3. Sattāvāsavaggo 1. Tiṭhānasuttavaṇṇanā 21. Tatiyassa paṭhame amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthipariggahena apariggahā. Tesaṃ kira ‘‘ayaṃ mayhaṃ bhariyā’’ti mamattaṃ na

Read more

4. Mahāvaggo

4. Mahāvaggo 1. Anupubbavihārasuttavaṇṇanā 32. Catutthassa paṭhame anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā. Anupubbavihārasuttavaṇṇanā niṭṭhitā. 2-3.

Read more

1. Ānisaṃsavaggo

1. Ānisaṃsavaggo 1. Kimatthiyasuttavaṇṇanā 1. Dasakanipātassa paṭhame avippaṭisāratthānīti avippaṭisārappayojanāni. Avippaṭisārānisaṃsānīti avippaṭisārudayāni. Etena avippaṭisāro nāma sīlasssa udayamattaṃ, saṃvaddhitassa rukkhassa chāyāpupphasadisaṃ, añño

Read more

2. Nāthavaggo

2. Nāthavaggo 1-4. Senāsanasuttādivaṇṇanā 11-14. Dutiyassa paṭhame nātidūranti gocaraṭṭhānato aḍḍhagāvutato orabhāgatāya nātidūraṃ. Nāccāsannanti pacchimena pamāṇena gocaraṭṭhānato pañcadhanusatikatāya na atiāsannaṃ. Tāya

Read more

3. Mahāvaggo

3. Mahāvaggo 1. Sīhanādasuttavaṇṇanā 21. Tatiyassa paṭhame visamaṭṭhānesūti papātādīsu visamaṭṭhānesu. ‘‘Aññehi asādhāraṇānī’’ti kasmā vuttaṃ, nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ

Read more