2. Anussativaggo

2. Anussativaggo 1-4. Paṭhamamahānāmasuttādivaṇṇanā 11-14. Dutiyassa paṭhamādīni uttānatthāni. Tatiye kabaḷīkārāhārabhakkhānanti kabaḷīkārāhārūpajīvīnaṃ. Ko pana devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā

Read more

1. Nissayavaggo

1. Nissayavaggo 1-10. Kimatthiyasuttādivaṇṇanā 1-10. Ekādasakanipātassa paṭhamādīni uttānatthāneva. Dasame janitasminti kammakilesehi nibbatte, jane etasminti vā janetasmiṃ, manussesūti attho. Tenāha ‘‘ye

Read more

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 1-536. Paṭhamanirayasaggasuttādivaṇṇanā 211-746. Pañcamassa paṭhamādīni uttānatthāni. Navame yasmiṃ santāne kāmāvacarakammaṃ mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu

Read more

(12) 2. Paccorohaṇivaggo

(12) 2. Paccorohaṇivaggo 1-4. Paṭhamaadhammasuttādivaṇṇanā 113-6. Dutiyassa paṭhamadutiyāni uttānatthāni. Tatiye jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti eva. Na hi padesañāṇe

Read more

(11) 1. Samaṇasaññāvaggo

(11) 1. Samaṇasaññāvaggo 1-12. Samaṇasaññāsuttādivaṇṇanā 101-112. Tatiyassa paṭhamādīni uttānāni. Chaṭṭhe nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā…pe… puna gahitā’’ti

Read more

(9) 4. Theravaggo

(9) 4. Theravaggo 1-8. Vāhanasuttādivaṇṇanā 81-88. Catutthassa paṭhame vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā

Read more

(8) 3. Ākaṅkhavaggo

(8) 3. Ākaṅkhavaggo 1-4. Ākaṅkhasuttādivaṇṇanā 71-74. Tatiyassa paṭhame sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Ettāvatā kirāti (a.

Read more

(6) 1. Sacittavaggo

(6) 1. Sacittavaggo 1-10. Sacittasuttādivaṇṇanā 51-60. Dutiyassa paṭhamādīni uttānatthāni. Dasame pittaṃ samuṭṭhānametesanti pittasamuṭṭhānā, pittapaccayāpittahetukāti attho. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti tiṇṇampi

Read more

3. Mahāvaggo

3. Mahāvaggo 1. Sīhanādasuttavaṇṇanā 21. Tatiyassa paṭhame visamaṭṭhānesūti papātādīsu visamaṭṭhānesu. ‘‘Aññehi asādhāraṇānī’’ti kasmā vuttaṃ, nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ

Read more

2. Nāthavaggo

2. Nāthavaggo 1-4. Senāsanasuttādivaṇṇanā 11-14. Dutiyassa paṭhame nātidūranti gocaraṭṭhānato aḍḍhagāvutato orabhāgatāya nātidūraṃ. Nāccāsannanti pacchimena pamāṇena gocaraṭṭhānato pañcadhanusatikatāya na atiāsannaṃ. Tāya

Read more

1. Ānisaṃsavaggo

1. Ānisaṃsavaggo 1. Kimatthiyasuttavaṇṇanā 1. Dasakanipātassa paṭhame avippaṭisāratthānīti avippaṭisārappayojanāni. Avippaṭisārānisaṃsānīti avippaṭisārudayāni. Etena avippaṭisāro nāma sīlasssa udayamattaṃ, saṃvaddhitassa rukkhassa chāyāpupphasadisaṃ, añño

Read more

4. Mahāvaggo

4. Mahāvaggo 1. Anupubbavihārasuttavaṇṇanā 32. Catutthassa paṭhame anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā. Anupubbavihārasuttavaṇṇanā niṭṭhitā. 2-3.

Read more