2. Uddesavāravaṇṇanā

2. Uddesavāravaṇṇanā 1.Vibhāgenāti sarūpavibhāgena. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, saṃsandanaṃ cettha sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā.

Read more

3. Niddesavāravaṇṇanā

3. Niddesavāravaṇṇanā 4. Niddesavāre sāmaññatoti sādhāraṇato. Visesenāti asādhāraṇato. Padatthoti saddattho. Lakkhaṇanti sabhāvo. Kamoti anupubbī. Ettāvatāti ettakappamāṇabhāvo. Hetvādīti hetuphalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayā. Visesato pana

Read more

4. Paṭiniddesavāravaṇṇanā

4. Paṭiniddesavāravaṇṇanā 1. Desanāhāravibhaṅgavaṇṇanā 5.Anvatthasaññatanti atthānugatasaññabhāvaṃ, ‘‘desanāhāro’’ti ayaṃ saññā anvatthā atthānugatāti attho. Avuttamevāti pubbe asaṃvaṇṇitapadameva. ‘‘Dhammaṃ vo’’tiādi (ma. ni. 3.420)

Read more

Nayasamuṭṭhānavāravaṇṇanā

Nayasamuṭṭhānavāravaṇṇanā 79.‘‘Visayabhedato’’ti saṅkhepena vuttamatthaṃ vitthārato vivarituṃ ‘‘yathā hī’’tiādimāha. Tattha nayatoti nayaggāhato. Na hi paṭivedhañāṇaṃ viya vipassanāñāṇaṃ paccakkhato pavattatīti. Anubujjhiyamānoti abhisamayañāṇassa

Read more

Sāsanapaṭṭhānavāravaṇṇanā

Sāsanapaṭṭhānavāravaṇṇanā 89.Saṅgahavārādīsūti saṅgahavārauddesaniddesavāresu. Sarūpato na dassitaṃ, atthato pana dassitamevāti adhippāyo. Tameva hi atthato dassanatthaṃ udāharaṇabhāvena nikkhipati, yathā mūlapadehi paṭṭhānaṃ niddhāretabbanti.

Read more