5. Sāmaṇḍakasaṃyuttaṃ

5. Sāmaṇḍakasaṃyuttaṃ 1. Sāmaṇḍakasuttaṃ 330. Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍako [sāmaṇḍakāni (sī.)] paribbājako yenāyasmā sāriputto

Read more

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1. Paṭhamajhānapañhāsuttaṃ 332. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘āvuso,

Read more

9. Asaṅkhatasaṃyuttaṃ

9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1. Kāyagatāsatisuttaṃ 366. Sāvatthinidānaṃ . ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. Taṃ suṇātha. Katamañca, bhikkhave, asaṅkhataṃ? Yo, bhikkhave,

Read more