22. Mahānipāto

22. Mahānipāto

538. Mūgapakkhajātakaṃ (1)

1.

‘‘Mā paṇḍiccayaṃ [paṇḍitiyaṃ (sī.), paṇḍicciyaṃ (pī.)] vibhāvaya, bālamato bhava sabbapāṇinaṃ;

Sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissati’’.

2.

‘‘Karomi te taṃ vacanaṃ, yaṃ maṃ bhaṇasi devate;

Atthakāmāsi me amma, hitakāmāsi devate’’.

3.

‘‘Kiṃ nu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasi’’.

4.

‘‘Rañño mūgo ca pakkho ca, putto jāto acetaso;

Somhi raññā samajjhiṭṭho, puttaṃ me nikhaṇaṃ vane’’.

5.

‘‘Na badhiro na mūgosmi, na pakkho na ca vīkalo [napi paṅgulo (sī. pī.), na ca piṅgalo (syā.)];

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane’’.

6.

‘‘Ūrū bāhuṃ [bāhū (sī. ka.)] ca me passa, bhāsitañca suṇohi me;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane’’.

7.

‘‘Devatā nusi gandhabbo, adu [ādu (sī.), ādū (syā.)] sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ’’.

8.

‘‘Namhi devo na gandhabbo, nāpi sakko purindado;

Kāsirañño ahaṃ putto, yaṃ kāsuyā nikhaññasi [nighaññasi (sī. pī.), nikhañchasi (?)].

9.

‘‘Tassa rañño ahaṃ putto, yaṃ tvaṃ sammūpajīvasi [samupajīvasi (sī. pī.)];

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

10.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho [mittadūbho (sī. pī.)] hi pāpako.

11.

‘‘Yathā rukkho tathā rājā, yathā sākhā tathā ahaṃ;

Yathā chāyūpago poso, evaṃ tvamasi sārathi;

Adhammaṃ sārathi kayirā, maṃ ce tvaṃ nikhaṇaṃ vane.

12.

‘‘Pahūtabhakkho [bahuttabhakkho (ka.)] bhavati, vippavuṭṭho [vippavuttho (sī. pī.), vippamutto (ka.)] sakaṃ [sakā (sī. pī.)] gharā;

Bahū naṃ upajīvanti, yo mittānaṃ na dubbhati.

13.

‘‘Yaṃ yaṃ janapadaṃ yāti, nigame rājadhāniyo;

Sabbattha pūjito hoti, yo mittānaṃ na dubbhati.

14.

‘‘Nāssa corā pasāhanti [pasahanti (sī. syā. pī.)], nātimaññanti khattiyā [nātimaññeti khattiyo (sī. syā. pī.)];

Sabbe amitte tarati, yo mittānaṃ na dubbhati.

15.

‘‘Akkuddho sagharaṃ eti, sabhāyaṃ [sabhāya (sī. syā. pī.)] paṭinandito;

Ñātīnaṃ uttamo hoti, yo mittānaṃ na dubbhati.

16.

‘‘Sakkatvā sakkato hoti, garu hoti sagāravo [garuko hoti gāravo (ka.)];

Vaṇṇakittibhato hoti, yo mittānaṃ na dubbhati.

17.

‘‘Pūjako labhate pūjaṃ, vandako paṭivandanaṃ;

Yaso kittiñca pappoti, yo mittānaṃ na dubbhati.

18.

‘‘Aggi yathā pajjalati, devatāva virocati;

Siriyā ajahito hoti, yo mittānaṃ na dubbhati.

19.

‘‘Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhati.

20.

‘‘Darito pabbatāto vā, rukkhato patito naro;

Cuto patiṭṭhaṃ labhati, yo mittānaṃ na dubbhati.

21.

‘‘Virūḷhamūlasantānaṃ, nigrodhamiva māluto;

Amittā nappasāhanti, yo mittānaṃ na dubbhati’’.

22.

‘‘Ehi taṃ paṭinessāmi, rājaputta sakaṃ gharaṃ;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi’’.

23.

‘‘Alaṃ me tena rajjena, ñātakehi [ñātakena (syā. ka.)] dhanena vā;

Yaṃ me adhammacariyāya, rajjaṃ labbhetha sārathi’’.

24.

‘‘Puṇṇapattaṃ maṃ lābhehi [palābhehi (sī. pī.)], rājaputta ito gato;

Pitā mātā ca me dajjuṃ, rājaputta tayī gate.

25.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Tepi attamanā dajjuṃ, rājaputta tayī gate.

26.

‘‘Hatthārohā [hatthārūhā (sī. pī.) evamuparipi] anīkaṭṭhā, rathikā pattikārakā;

Tepi attamanā dajjuṃ [tepi dajjuṃ patītāme (sī. pī.)], rājaputta tayī gate.

27.

‘‘Bahudhaññā jānapadā [bahū jānapadā caññe (sī.), bahū janapadā caññe (pī.)], negamā ca samāgatā;

Upāyanāni me dajjuṃ, rājaputta tayī gate’’.

28.

‘‘Pitu mātu cahaṃ catto, raṭṭhassa nigamassa ca;

Atho sabbakumārānaṃ, natthi mayhaṃ sakaṃ gharaṃ.

29.

‘‘Anuññāto ahaṃ matyā, sañcatto pitarā mahaṃ;

Ekoraññe pabbajito, na kāme abhipatthaye.

30.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.

31.

‘‘Api ataramānānaṃ, sammadattho vipaccati;

Vipakkabrahmacariyosmi, nikkhanto akutobhayo’’.

32.

‘‘Evaṃ vaggukatho santo, visaṭṭhavacano casi [ca so (syā. ka.)];

Kasmā pitu ca mātucca, santike na bhaṇī tadā’’.

33.

‘‘Nāhaṃ asandhitā [asatthitā (sī.)] pakkho, na badhiro asotatā;

Nāhaṃ ajivhatā mūgo, mā maṃ mūgamadhārayi [mūgo adhārayi (sī.)].

34.

‘‘Purimaṃ sarāmahaṃ jātiṃ, yattha rajjamakārayiṃ;

Kārayitvā tahiṃ rajjaṃ, pāpatthaṃ nirayaṃ bhusaṃ.

35.

‘‘Vīsatiñceva vassāni, tahiṃ rajjamakārayiṃ;

Asītivassasahassāni, nirayamhi apaccisaṃ [apaccasiṃ (syā.), apaccayiṃ (pī.)].

36.

‘‘Tassa rajjassahaṃ bhīto, mā maṃ rajjābhisecayuṃ [rajjebhisecayuṃ (syā. ka.)];

Tasmā pitu ca mātucca, santike na bhaṇiṃ tadā.

37.

‘‘Ucchaṅge maṃ nisādetvā, pitā atthānusāsati;

Ekaṃ hanatha bandhatha, ekaṃ khārāpatacchikaṃ [kharāpaticchakaṃ (syā.), kharāpaṭicchakaṃ (ka.)];

Ekaṃ sūlasmiṃ uppetha [appetha (sī.), ubbetha (syā.), accetha (pī.)], iccassa manusāsati.

38.

‘‘Tāyāhaṃ [tassāhaṃ (sī. pī.)] pharusaṃ sutvā, vācāyo samudīritā;

Amūgo mūgavaṇṇena, apakkho pakkhasammato;

Sake muttakarīsasmiṃ, acchāhaṃ samparipluto.

39.

‘‘Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Komaṃ [ko taṃ (sī. pī.)] jīvitamāgamma, veraṃ kayirātha kenaci.

40.

‘‘Paññāya ca alābhena, dhammassa ca adassanā;

Komaṃ [ko taṃ (sī. pī.)] jīvitamāgamma, veraṃ kayirātha kenaci.

41.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi sārathi.

42.

‘‘Api ataramānānaṃ, sammadattho vipaccati;

Vipakkabrahmacariyosmi, nikkhanto akutobhayo’’.

43.

‘‘Ahampi pabbajissāmi, rājaputta tavantike;

Avhāyassu [avhayassu (sī. pī.)] maṃ bhaddante, pabbajjā mama ruccati’’.

44.

‘‘Rathaṃ niyyādayitvāna, anaṇo ehi sārathi;

Anaṇassa hi pabbajjā, etaṃ isīhi vaṇṇitaṃ’’.

45.

‘‘Yadeva tyāhaṃ vacanaṃ, akaraṃ bhaddamatthu te;

Tadeva me tvaṃ vacanaṃ, yācito kattumarahasi.

46.

‘‘Idheva tāva acchassu, yāva rājānamānaye;

Appeva te pitā disvā, patīto sumano siyā’’.

47.

‘‘Karomi tetaṃ vacanaṃ, yaṃ maṃ bhaṇasi sārathi;

Ahampi daṭṭhukāmosmi, pitaraṃ me idhāgataṃ.

48.

‘‘Ehi samma nivattassu, kusalaṃ vajjāsi ñātinaṃ;

Mātaraṃ pitaraṃ mayhaṃ, vutto vajjāsi vandanaṃ’’.

49.

Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

Sārathi rathamāruyha, rājadvāraṃ upāgami.

50.

‘‘Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;

Assupuṇṇehi nettehi, rodantī naṃ udikkhati.

51.

‘‘Ayaṃ so sārathi eti, nihantvā mama atrajaṃ;

Nihato nūna me putto, pathabyā bhūmivaḍḍhano.

52.

‘‘Amittā nūna nandanti, patītā nūna verino;

Āgataṃ sārathiṃ disvā, nihantvā mama atrajaṃ.

53.

‘‘Suññaṃ mātā rathaṃ disvā, ekaṃ sārathimāgataṃ;

Assupuṇṇehi nettehi, rodantī paripucchi naṃ [rodantī paripucchati (sī. pī.), rodantī naṃ paripucchati (syā.)].

54.

‘‘Kinnu mūgo kiṃ nu pakkho, kinnu so vilapī tadā;

Nihaññamāno bhūmiyā, taṃ me akkhāhi sārathi.

55.

‘‘Kathaṃ hatthehi pādehi, mūgapakkho vivajjayi;

Nihaññamāno bhūmiyā, taṃ me akkhāhi pucchito’’.

56.

‘‘Akkheyyaṃ [akkhissaṃ (sī. pī.)] te ahaṃ ayye, dajjāsi abhayaṃ mama;

Yaṃ me sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike’’.

57.

‘‘Abhayaṃ samma te dammi, abhīto bhaṇa sārathi;

Yaṃ te sutaṃ vā diṭṭhaṃ vā, rājaputtassa santike’’.

58.

‘‘Na so mūgo na so pakkho, visaṭṭhavacano ca so;

Rajjassa kira so bhīto, akarā [akarī (sī. pī.)] ālaye bahū.

59.

‘‘Purimaṃ sarati so jātiṃ, yattha rajjamakārayi;

Kārayitvā tahiṃ rajjaṃ, pāpattha nirayaṃ bhusaṃ.

60.

‘‘Vīsatiñceva vassāni, tahiṃ rajjamakārayi;

Asītivassasahassāni, nirayamhi apacci so.

61.

‘‘Tassa rajjassa so bhīto, mā maṃ rajjābhisecayuṃ;

Tasmā pitu ca mātucca, santike na bhaṇī tadā.

62.

‘‘Aṅgapaccaṅgasampanno, ārohapariṇāhavā;

Visaṭṭhavacano pañño, magge saggassa tiṭṭhati.

63.

‘‘Sace tvaṃ daṭṭhukāmāsi, rājaputtaṃ [rājaputti (sī.)] tavatrajaṃ;

Ehi taṃ pāpayissāmi, yattha sammati temiyo’’.

64.

‘‘Yojayantu rathe asse, kacchaṃ nāgāna [nāgāni (syā. ka.)] bandhatha;

Udīrayantu saṅkhapaṇavā, vādantu [vadantu (sī.), nadantu (syā. ka.), vadataṃ (pī.)] ekapokkharā.

65.

‘‘Vādantu [nadantu (sī. syā. pī.)] bherī sannaddhā, vaggū vādantu dundubhī;

Negamā ca maṃ anventu, gacchaṃ puttanivedako [nivādako (syā. ka.)].

66.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako [nivādako (syā. ka.)].

67.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako [nivādako (syā. ka.)].

68.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Khippaṃ yānāni yojentu, gacchaṃ puttanivedako’’ [nivādako (syā. ka.)].

69.

‘‘Asse ca sārathī yutte, sindhave sīghavāhane;

Rājadvāraṃ upāgacchuṃ, yuttā deva ime hayā’’.

70.

‘‘Thūlā javena hāyanti, kisā hāyanti thāmunā;

Kise thūle vivajjetvā, saṃsaṭṭhā yojitā hayā’’.

71.

‘‘Tato rājā taramāno, yuttamāruyha sandanaṃ;

Itthāgāraṃ ajjhabhāsi [abhāsatha (ka.)], sabbāva anuyātha maṃ.

72.

‘‘Vālabījanimuṇhīsaṃ, khaggaṃ chattañca paṇḍaraṃ;

Upādhi rathamāruyha [upādirathamāruyha (sī.), upādhī rathamāruyha (syā.)], suvaṇṇehi alaṅkatā.

73.

‘‘Tato sa [ca (sī. syā. pī.)] rājā pāyāsi, purakkhatvāna sārathiṃ;

Khippameva upāgacchi, yattha sammati temiyo.

74.

‘‘Tañca disvāna āyantaṃ, jalantamiva tejasā;

Khattasaṅghaparibyūḷhaṃ [paribbūḷhaṃ (sī.)], temiyo etadabravi’’.

75.

‘‘Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;

Sabbā ca [kaccinnu (sī. pī.)] rājakaññāyo, arogā mayha mātaro’’.

76.

‘‘Kusalañceva me putta, atho putta anāmayaṃ;

Sabbā ca rājakaññāyo, arogā tuyha mātaro’’.

77.

‘‘Kacci amajjapo [kaccissa’majjapo (sī. pī.)] tāta, kacci te suramappiyaṃ;

Kacci sacce ca dhamme ca, dāne te ramate mano’’.

78.

‘‘Amajjapo ahaṃ putta, atho me suramappiyaṃ;

Atho sacce ca dhamme ca, dāne me ramate mano’’.

79.

‘‘Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci te byādhayo natthi, sarīrassupatāpanā’’.

80.

‘‘Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;

Atho me byādhayo natthi, sarīrassupatāpanā’’ [sarīrassupatāpiyā (syā. ka.)].

81.

‘‘Kacci antā ca te phītā, majjhe ca bahalā tava;

Koṭṭhāgārañca kosañca, kacci te paṭisanthataṃ’’ [paṭisaṇṭhitaṃ (syā. ka.)].

82.

‘‘Atho antā ca me phītā, majjhe ca bahalā mama;

Koṭṭhāgārañca kosañca, sabbaṃ me paṭisanthataṃ’’.

83.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Patiṭṭhapentu [patiṭṭhāpentu (sī. syā. pī.)] pallaṅkaṃ, yattha rājā nisakkati’’.

84.

‘‘Idheva te nisīdassu [nisinnassa (sī. syā. pī.), nisinnassu (ka.)], niyate paṇṇasanthare;

Etto udakamādāya, pāde pakkhālayassu [pakkhālayantu (sī.), pakkhālayanti (pī.)] te’’.

85.

‘‘Idampi paṇṇakaṃ mayhaṃ, randhaṃ rāja aloṇakaṃ;

Paribhuñja mahārāja, pāhuno mesidhāgato’’ [āgato (sī. syā.)].

86.

‘‘Na cāhaṃ [na vāhaṃ (ka.)] paṇṇaṃ bhuñjāmi, na hetaṃ mayha bhojanaṃ;

Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ’’.

87.

‘‘Accherakaṃ maṃ paṭibhāti, ekakampi rahogataṃ;

Edisaṃ bhuñjamānānaṃ, kena vaṇṇo pasīdati’’.

88.

‘‘Eko rāja nipajjāmi, niyate paṇṇasanthare;

Tāya me ekaseyyāya, rāja vaṇṇo pasīdati.

89.

‘‘Na ca nettiṃsabandhā [nettisabaddhā (sī. pī.)] me, rājarakkhā upaṭṭhitā;

Tāya me sukhaseyyāya, rāja vaṇṇo pasīdati.

90.

‘‘Atītaṃ nānusocāmi, nappajappāmināgataṃ [nappajappāma’nāgataṃ (sī. syā. pī.)];

Paccuppannena yāpemi, tena vaṇṇo pasīdati.

91.

‘‘Anāgatappajappāya, atītassānusocanā;

Etena bālā sussanti, naḷova harito luto’’.

92.

‘‘Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

93.

‘‘Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;

Tā putta paṭipajjassu [tāsu putte paṭipajja (ka.)], tvaṃ no rājā bhavissasi.

94.

‘‘Kusalā naccagītassa, sikkhitā cāturitthiyo [caturitthiyo (sī. pī.)];

Kāme taṃ ramayissanti, kiṃ araññe karissasi.

95.

‘‘Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;

Tāsu putte janetvāna, atha pacchā pabbajissasi.

96.

‘‘Yuvā ca daharo cāsi [cāpi (syā. ka.)], paṭhamuppattiko [paṭhamuppattito (sī. pī.)] susu;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi’’.

97.

‘‘Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;

Daharassa hi pabbajjā, etaṃ isīhi vaṇṇitaṃ.

98.

‘‘Yuvā care brahmacariyaṃ, brahmacārī yuvā siyā;

Brahmacariyaṃ carissāmi, nāhaṃ rajjena matthiko.

99.

‘‘Passāmi vohaṃ daharaṃ, amma tāta vadantaraṃ [vadaṃ naraṃ (sī.)];

Kicchāladdhaṃ piyaṃ puttaṃ, appatvāva jaraṃ mataṃ.

100.

‘‘Passāmi vohaṃ dahariṃ, kumāriṃ cārudassaniṃ;

Navavaṃsakaḷīraṃva, paluggaṃ jīvitakkhayaṃ [jīvitakkhaye (sī. pī.)].

101.

‘‘Daharāpi hi miyyanti, narā ca atha nāriyo;

Tattha ko vissase poso, daharomhīti jīvite.

102.

‘‘Yassa ratyā vivasāne, āyu appataraṃ siyā;

Appodakeva macchānaṃ, kiṃ nu komārakaṃ [komārataṃ (ka.)] tahiṃ.

103.

‘‘Niccamabbhāhato loko, niccañca parivārito;

Amoghāsu vajantīsu, kiṃ maṃ rajjebhisiñcasi’’ [rajjena siñcasi (sī. pī.)].

104.

‘‘Kena mabbhāhato loko, kena ca parivārito;

Kāyo amoghā gacchanti, taṃ me akkhāhi pucchito’’.

105.

‘‘Maccunābbhāhato loko, jarāya parivārito;

Ratyo amoghā gacchanti, evaṃ jānāhi khattiya.

106.

‘‘Yathāpi tante vitate [vitante (syā. ka.)], yaṃ yadevūpaviyyati [yaṃ yaṃ devūpaviyyati (sī. pī.)];

Appakaṃ hoti vetabbaṃ, evaṃ maccāna jīvitaṃ.

107.

‘‘Yathā vārivaho pūro, gacchaṃ nupanivattati [na parivattati (syā.), nuparivattati (ka.)];

Evamāyu manussānaṃ, gacchaṃ nupanivattati.

108.

‘‘Yathā vārivaho pūro, vahe rukkhepakūlaje;

Evaṃ jarāmaraṇena, vuyhante sabbapāṇino’’.

109.

‘‘Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammino;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

110.

‘‘Itthāgārampi te dammi, sabbālaṅkārabhūsitaṃ;

Tā putta paṭipajjassu, tvaṃ no rājā bhavissasi.

111.

‘‘Kusalā naccagītassa, sikkhitā cāturitthiyo;

Kāme taṃ ramayissanti, kiṃ araññe karissasi.

112.

‘‘Paṭirājūhi te kaññā, ānayissaṃ alaṅkatā;

Tāsu putte janetvāna, atha pacchā pabbajissasi.

113.

‘‘Yuvā ca daharo cāsi, paṭhamuppattiko susu;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi.

114.

‘‘Koṭṭhāgārañca kosañca, vāhanāni balāni ca;

Nivesanāni rammāni, ahaṃ putta dadāmi te.

115.

‘‘Gomaṇḍalaparibyūḷho, dāsisaṅghapurakkhato;

Rajjaṃ kārehi bhaddante, kiṃ araññe karissasi’’.

116.

‘‘Kiṃ dhanena yaṃ khīyetha [kiṃ dhanena yaṃ jīyetha (sī.), kiṃ maṃ dhanena kīyetha (syā. ka.)], kiṃ bhariyāya marissati;

Kiṃ yobbanena jiṇṇena [ciṇṇena (sī. pī.), vaṇṇena (ka.)], yaṃ jarāyābhibhuyyati [yaṃ jarā abhihessati (sī. pī.)].

117.

‘‘Tattha kā nandi kā khiḍḍā, kā rati kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

118.

‘‘Yohaṃ [sohaṃ (sī. pī.)] evaṃ pajānāmi, maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

119.

‘‘Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

120.

‘‘Sāyameke na dissanti, pāto diṭṭhā bahū janā;

Pāto eke na dissanti, sāyaṃ diṭṭhā bahū janā.

121.

‘‘Ajjeva kiccaṃ ātappaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅkaraṃ [saṅgaraṃ (sī. pī.) ma. ni. 3.272] tena, mahāsenena maccunā.

122.

‘‘Corā dhanassa patthenti, rājamuttosmi bandhanā;

Ehi rāja nivattassu, nāhaṃ rajjena matthiko’’ti.

Mūgapakkhajātakaṃ paṭhamaṃ.

539. Mahājanakajātakaṃ (2)

123.

‘‘Koyaṃ majjhe samuddasmiṃ, apassaṃ tīramāyuhe;

Kaṃ [kiṃ (syā. ka.)] tvaṃ atthavasaṃ ñatvā, evaṃ vāyamase bhusaṃ’’.

124.

‘‘Nisamma vattaṃ lokassa, vāyāmassa ca devate;

Tasmā majjhe samuddasmiṃ, apassaṃ tīramāyuhe’’.

125.

‘‘Gambhīre appameyyasmiṃ, tīraṃ yassa na dissati;

Mogho te purisavāyāmo, appatvāva marissasi’’.

126.

‘‘Anaṇo ñātinaṃ hoti, devānaṃ pitunañca [pituno ca (sī. pī.)] so;

Karaṃ purisakiccāni, na ca pacchānutappati’’.

127.

‘‘Apāraṇeyyaṃ yaṃ kammaṃ, aphalaṃ kilamathuddayaṃ;

Tattha ko vāyamenattho, maccu yassābhinippataṃ’’ [yassābhinipphataṃ (syā.)].

128.

‘‘Apāraṇeyyamaccantaṃ , yo viditvāna devate;

Na rakkhe attano pāṇaṃ, jaññā so yadi hāpaye.

129.

‘‘Adhippāyaphalaṃ eke, asmiṃ lokasmi devate;

Payojayanti kammāni, tāni ijjhanti vā na vā.

130.

‘‘Sandiṭṭhikaṃ kammaphalaṃ, nanu passasi devate;

Sannā aññe tarāmahaṃ, tañca passāmi santike.

131.

‘‘So ahaṃ vāyamissāmi, yathāsatti yathābalaṃ;

Gacchaṃ pāraṃ samuddassa, kassaṃ [kāsaṃ (sī. pī.)] purisakāriyaṃ’’.

132.

‘‘Yo tvaṃ evaṃ gate oghe, appameyye mahaṇṇave;

Dhammavāyāmasampanno, kammunā nāvasīdasi;

So tvaṃ tattheva gacchāhi, yattha te nirato mano’’.

133.

‘‘Āsīsetheva [āsiṃsetheva (sī. syā. pī.)] puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

134.

‘‘Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

135.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

136.

‘‘Vāyametheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.

137.

‘‘Dukkhūpanītopi naro sapañño, āsaṃ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca, avitakkitā maccumupabbajanti [maccumuppajjanti (syā.)].

138.

‘‘Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā’’.

139.

‘‘Aporāṇaṃ [apurāṇaṃ (sī. pī.)] vata bho rājā, sabbabhummo disampati;

Nājja nacce [na ca nacce (ka.)] nisāmeti, na gīte kurute mano.

140.

‘‘Na mige [mage (ka.)] napi uyyāne, napi haṃse udikkhati;

Mūgova tuṇhimāsīno, na atthamanusāsati’’.

141.

‘‘Sukhakāmā rahosīlā, vadhabandhā upāratā [upārutā (syā. ka.)];

Kassa [kesaṃ (sī. pī.)] nu ajja ārāme, daharā vuddhā ca acchare.

142.

‘‘Atikkantavanathā dhīrā, namo tesaṃ mahesinaṃ;

Ye ussukamhi lokamhi, viharanti manussukā.

143.

‘‘Te chetvā maccuno jālaṃ, tataṃ [tantaṃ (sī. syā. pī.), taṃ taṃ (ka.)] māyāvino daḷaṃ;

Chinnālayattā [santālayantā (syā. ka.)] gacchanti, ko tesaṃ gatimāpaye’’ [nesaṃ gati pāpaye (ka.)].

144.

‘‘Kadāhaṃ mithilaṃ [midhilaṃ (ka.)] phītaṃ, vibhattaṃ bhāgaso mitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu [kadāssu (sī. pī.), kadāsu (syā.)] bhavissati.

145.

‘‘Kadāhaṃ mithilaṃ phītaṃ, visālaṃ sabbatopabhaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

146.

‘‘Kadāhaṃ mithilaṃ phītaṃ, bahupākāratoraṇaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

147.

‘‘Kadāhaṃ mithilaṃ phītaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

148.

‘‘Kadāhaṃ mithilaṃ phītaṃ, suvibhattaṃ mahāpathaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

149.

‘‘Kadāhaṃ mithilaṃ phītaṃ, suvibhattantarāpaṇaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

150.

‘‘Kadāhaṃ mithilaṃ phītaṃ, gavassarathapīḷitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

151.

‘‘Kadāhaṃ mithilaṃ phītaṃ, ārāmavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

152.

‘‘Kadāhaṃ mithilaṃ phītaṃ, uyyānavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

153.

‘‘Kadāhaṃ mithilaṃ phītaṃ, pāsādavanamāliniṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

154.

‘‘Kadāhaṃ mithilaṃ phītaṃ, tipuraṃ rājabandhuniṃ;

Māpitaṃ somanassena, vedehena yasassinā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

155.

‘‘Kadāhaṃ vedehe phīte, nicite dhammarakkhite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

156.

‘‘Kadāhaṃ vedehe phīte, ajeyye dhammarakkhite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

157.

‘‘Kadāhaṃ antepuraṃ [kadā antepuraṃ (sī. pī.)] rammaṃ, vibhattaṃ bhāgaso mitaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

158.

‘‘Kadāhaṃ antepuraṃ rammaṃ, sudhāmattikalepanaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

159.

‘‘Kadāhaṃ antepuraṃ rammaṃ, sucigandhaṃ manoramaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

160.

‘‘Kadāhaṃ kūṭāgāre ca, vibhatte bhāgaso mite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

161.

‘‘Kadāhaṃ kūṭāgāre ca, sudhāmattikalepane;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

162.

‘‘Kadāhaṃ kūṭāgāre ca, sucigandhe manorame;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

163.

‘‘Kadāhaṃ kūṭāgāre ca, litte candanaphosite;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

164.

‘‘Kadāhaṃ soṇṇapallaṅke [suvaṇṇapallaṅke (sī. syā. pī.)], gonake cittasanthate;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

165.

[ayaṃ gāthā sī. pī. potthakesu na dissati] ‘‘Kadāhaṃ maṇipallaṅke, gonake cittasanthate;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati [ayaṃ gāthā sī. pī. potthakesu na dissati].

166.

‘‘Kadāhaṃ kappāsakoseyyaṃ, khomakoṭumbarāni ca;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

167.

‘‘Kadāhaṃ pokkharaṇī rammā, cakkavākapakūjitā [cakkavākūpakūjitā (sī. pī.)];

Mandālakehi sañchannā, padumuppalakehi ca;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

168.

‘‘Kadāhaṃ hatthigumbe ca, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase.

169.

‘‘Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

170.

‘‘Kadāhaṃ assagumbe ca, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

171.

‘‘Ārūḷhe gāmaṇīyehi, illiyācāpadhāribhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

172.

‘‘Kadāhaṃ rathaseniyo, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

173.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

174.

‘‘Kadāhaṃ sovaṇṇarathe, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

175.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

176.

‘‘Kadāhaṃ sajjhurathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

177.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

178.

‘‘Kadāhaṃ assarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

179.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

180.

‘‘Kadāhaṃ oṭṭharathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

181.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

182.

‘‘Kadāhaṃ goṇarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

183.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

184.

‘‘Kadāhaṃ ajarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

185.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

186.

‘‘Kadāhaṃ meṇḍarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

187.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

188.

‘‘Kadāhaṃ migarathe ca, sannaddhe ussitaddhaje;

Dīpe athopi veyyagghe, sabbālaṅkārabhūsite.

189.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

190.

‘‘Kadāhaṃ hatthārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, tomaraṅkusapāṇine [pāṇino (syā. ka.)];

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

191.

‘‘Kadāhaṃ assārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, illiyācāpadhārine [dhārino (syā. ka.)];

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

192.

‘‘Kadāhaṃ rathārohe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, cāpahatthe kalāpine [kalāpino (syā. ka.)];

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

193.

[ayaṃ gāthā sī. pī. potthakesu na dissati] ‘‘Kadāhaṃ dhanuggahe ca, sabbālaṅkārabhūsite;

Nīlavammadhare sūre, cāpahatthe kalāpine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati [ayaṃ gāthā sī. pī. potthakesu na dissati].

194.

‘‘Kadāhaṃ rājaputte ca, sabbālaṅkārabhūsite;

Citravammadhare sūre, kañcanāveḷadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

195.

‘‘Kadāhaṃ ariyagaṇe ca, vatavante [vatthavante (sī. syā. pī.)] alaṅkate;

Haricandanalittaṅge, kāsikuttamadhārine;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

196.

[ayaṃ gāthā sī. pī. potthakesu na dissati] ‘‘Kadāhaṃ amaccagaṇe ca, sabbālaṅkārabhūsite;

Pītavammadhare sūre, purato gacchamāline [gacchamālino (syā. ka.)];

Pahāya pabbajissāmi, taṃ kudāssu bhavissati [ayaṃ gāthā sī. pī. potthakesu na dissati].

197.

‘‘Kadāhaṃ [kadā (sī. pī.)] sattasatā bhariyā, sabbālaṅkārabhūsitā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

198.

‘‘Kadāhaṃ [kadā (sī. pī.)] sattasatā bhariyā, susaññā tanumajjhimā;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

199.

‘‘Kadāhaṃ [kadā (sī. pī.)] sattasatā bhariyā, assavā piyabhāṇinī;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

200.

‘‘Kadāhaṃ [kadā (sī. pī.)] satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Pahāya pabbajissāmi, taṃ kudāssu bhavissati.

201.

‘‘Kadāssu maṃ hatthigumbā, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

202.

‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

203.

‘‘Kadāssu maṃ assagumbā, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhanā.

204.

‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

205.

‘‘Kadāssu maṃ rathasenī, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

206.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

207.

‘‘Kadāssu maṃ soṇṇarathā [sovaṇṇarathā (pī. ka.)], sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

208.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

209.

‘‘Kadāssu maṃ sajjhurathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

210.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

211.

‘‘Kadāssu maṃ assarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

212.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

213.

‘‘Kadāssu maṃ oṭṭharathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

214.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

215.

‘‘Kadāssu maṃ goṇarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

216.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

217.

‘‘Kadāssu maṃ ajarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

218.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

219.

‘‘Kadāssu maṃ meṇḍarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

220.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

221.

‘‘Kadāssu maṃ migarathā, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

222.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

223.

‘‘Kadāssu maṃ hatthārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, tomaraṅkusapāṇino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

224.

‘‘Kadāssu maṃ assārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, illiyācāpadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

225.

‘‘Kadāssu maṃ rathārohā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, cāpahatthā kalāpino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

226.

‘‘Kadāssu maṃ dhanuggahā, sabbālaṅkārabhūsitā;

Nīlavammadharā sūrā, cāpahatthā kalāpino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

227.

‘‘Kadāssu maṃ rājaputtā, sabbālaṅkārabhūsitā;

Citravammadharā sūrā, kañcanāveḷadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

228.

‘‘Kadāssu maṃ ariyagaṇā, vatavantā alaṅkatā;

Haricandanalittaṅgā, kāsikuttamadhārino;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

229.

‘‘Kadāssu maṃ amaccagaṇā, sabbālaṅkārabhūsitā;

Pītavammadharā sūrā, purato gacchamālino [gacchamālinī (syā. ka.)];

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

230.

‘‘Kadāssu maṃ sattasatā bhariyā, sabbālaṅkārabhūsitā;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

231.

‘‘Kadāssu maṃ sattasatā bhariyā, susaññā tanumajjhimā;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

232.

‘‘Kadāssu maṃ sattasatā bhariyā, assavā piyabhāṇinī;

Yantaṃ maṃ nānuyissanti, taṃ kudāssu bhavissati.

233.

‘‘Kadāhaṃ pattaṃ gahetvāna, muṇḍo saṅghāṭipāruto;

Piṇḍikāya carissāmi, taṃ kudāssu bhavissati.

234.

‘‘Kadāhaṃ paṃsukūlānaṃ, ujjhitānaṃ [ujjhiṭṭhānaṃ (ka.)] mahāpathe;

Saṅghāṭiṃ dhārayissāmi, taṃ kudāssu bhavissati.

235.

‘‘Kadāhaṃ sattāhasammeghe [sattāhaṃ meghe (sī. syā.)], ovaṭṭho allacīvaro;

Piṇḍikāya carissāmi, taṃ kudāssu bhavissati.

236.

‘‘Kadāhaṃ sabbattha gantvā [sabbahaṃ ṭhānaṃ (sī.), sabbaṇhaṃ gantvā (syā.), sabbāhaṃ ṭhānaṃ (pī.), sabbaṭṭhānaṃ (ka.)], rukkhā rukkhaṃ vanā vanaṃ;

Anapekkho gamissāmi, taṃ kudāssu bhavissati.

237.

‘‘Kadāhaṃ giriduggesu, pahīnabhayabheravo;

Adutiyo gamissāmi [viharissāmi (sī. pī.)], taṃ kudāssu bhavissati.

238.

‘‘Kadāhaṃ vīṇaṃ varujjako [vīṇarujjako (syā.), vīṇaṃ virujjako (ka.)], sattatantiṃ manoramaṃ;

Cittaṃ ujuṃ karissāmi, taṃ kudāssu bhavissati.

239.

‘‘Kadāhaṃ rathakārova, parikantaṃ upāhanaṃ;

Kāmasaññojane checchaṃ [chetvā (ka.)], ye dibbe ye ca mānuse’’.

240.

‘‘Tā ca sattasatā bhariyā, sabbālaṅkārabhūsitā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

241.

‘‘Tā ca sattasatā bhariyā, susaññā tanumajjhimā;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

242.

‘‘Tā ca sattasatā bhariyā, assavā piyabhāṇinī;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

243.

‘‘Tā ca sattasatā bhariyā, sabbālaṅkārabhūsitā;

Hitvā sampaddavī [sampaddayī (sī.)] rājā, pabbajjāya purakkhato.

244.

‘‘Tā ca sattasatā bhariyā, susaññā tanumajjhimā;

Hitvā sampaddavī rājā, pabbajjāya purakkhato.

245.

‘‘Tā ca sattasatā bhariyā, assavā piyabhāṇinī;

Hitvā sampaddavī rājā, pabbajjāya purakkhato’’.

246.

‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Aggahī mattikaṃ pattaṃ, taṃ dutiyābhisecanaṃ’’.

247.

‘‘Bhesmā [vesmā (sī.), bhiṃsā (pī.), bhīsā (ka.)] aggisamā jālā, kosā ḍayhanti bhāgaso;

Rajataṃ jātarūpañca, muttā veḷuriyā bahū.

248.

‘‘Maṇayo saṅkhamuttā ca, vatthikaṃ haricandanaṃ;

Ajinaṃ daṇḍabhaṇḍañca, lohaṃ kāḷāyasaṃ bahū;

Ehi rāja nivattassu, mā tetaṃ vinasā dhanaṃ’’ [vinassā dhanaṃ (syā. ka.)].

249.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Mithilāya dayhamānāya, na me kiñci adayhatha’’.

250.

‘‘Aṭaviyo samuppannā, raṭṭhaṃ viddhaṃsayanti taṃ;

Ehi rāja nivattassu, mā raṭṭhaṃ vinasā idaṃ’’.

251.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Raṭṭhe vilumpamānamhi, na [mā (ka.)] me kiñci ahīratha.

252.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Pītibhakkhā bhavissāma, devā ābhassarā yathā’’.

253.

‘‘Kimheso mahato ghoso, kā nu gāmeva kīḷiyā [gāme kilīliyā (sī.)];

Samaṇa teva [samaṇaññeva (sī. pī.), samaṇatveva (syā.)] pucchāma, kattheso abhisaṭo jano’’.

254.

‘‘Mamaṃ ohāya gacchantaṃ, ettheso abhisaṭo jano;

Sīmātikkamanaṃ yantaṃ, munimonassa pattiyā;

Missaṃ nandīhi gacchantaṃ, kiṃ jānamanupucchasi’’.

255.

‘‘Māssu tiṇṇo amaññittha [amaññittho (sī. syā. pī.)], sarīraṃ dhārayaṃ imaṃ;

Atīraṇeyya yamidaṃ [atīraṇeyyamidaṃ kammaṃ (sī. syā. pī.)], bahū hi paripanthayo’’.

256.

‘‘Ko nu me paripanthassa, mamaṃ evaṃvihārino;

Yo neva diṭṭhe nādiṭṭhe, kāmānamabhipatthaye’’.

257.

‘‘Niddā tandī vijambhitā, aratī bhattasammado;

Āvasanti sarīraṭṭhā, bahū hi paripanthayo’’.

258.

‘‘Kalyāṇaṃ vata maṃ bhavaṃ, brāhmaṇa manusāsati [manusāsasi (sī.)];

Brāhmaṇa teva [brāhmaṇaññeva (sī.)] pucchāmi, ko nu tvamasi mārisa’’.

259.

‘‘Nārado iti me nāmaṃ [nāmena (syā. ka.)], kassapo iti maṃ vidū;

Bhoto sakāsamāgacchiṃ, sādhu sabbhi samāgamo.

260.

‘‘Tassa te sabbo ānando, vihāro upavattatu;

Yaṃ ūnaṃ [yadūnaṃ (sī. syā. pī.)] taṃ paripūrehi, khantiyā upasamena ca.

261.

‘‘Pasāraya sannatañca, unnatañca pasāraya [pahāraya (syā. pī. ka.)];

Kammaṃ vijjañca dhammañca, sakkatvāna paribbaja’’.

262.

‘‘Bahū hatthī ca asse ca, nagare janapadāni ca;

Hitvā janaka pabbajito, kapāle [kapalle (sī. pī.)] ratimajjhagā.

263.

‘‘Kacci nu te jānapadā, mittāmaccā ca ñātakā;

Dubbhimakaṃsu janaka, kasmā te taṃ aruccatha’’.

264.

‘‘Na migājina jātucche [jātucca (sī. pī.)], ahaṃ kañci kudācanaṃ;

Adhammena jine ñātiṃ, na cāpi ñātayo mamaṃ.

265.

‘‘Disvāna lokavattantaṃ, khajjantaṃ kaddamīkataṃ;

Haññare bajjhare cettha, yattha sanno [satto (sī.)] puthujjano;

Etāhaṃ upamaṃ katvā, bhikkhakosmi migājina’’.

266.

‘‘Ko nu te bhagavā satthā, kassetaṃ vacanaṃ suci;

Na hi kappaṃ vā vijjaṃ vā, paccakkhāya rathesabha;

Samaṇaṃ āhu vattantaṃ, yathā dukkhassatikkamo’’.

267.

‘‘Na migājina jātucche, ahaṃ kañci kudācanaṃ;

Samaṇaṃ brāhmaṇaṃ vāpi, sakkatvā anupāvisiṃ’’.

268.

‘‘Mahatā cānubhāvena, gacchanto siriyā jalaṃ;

Gīyamānesu gītesu, vajjamānesu vaggusu.

269.

‘‘Tūriyatāḷasaṅghuṭṭhe [turiyatāḷitasaṅghuṭṭhe (sī. pī.)], sammatālasamāhite;

Sa migājina maddakkhiṃ, phaliṃ [phalaṃ (sī. pī. ka.)] ambaṃ tirocchadaṃ;

Haññamānaṃ [tujjamānaṃ (sī.), tudamānaṃ (syā.), taddamānaṃ (pī.), hatamānaṃ (ka.)] manussehi, phalakāmehi jantubhi.

270.

‘‘So khohaṃ taṃ siriṃ hitvā, orohitvā migājina;

Mūlaṃ ambassupāgacchiṃ, phalino nipphalassa ca.

271.

‘‘Phaliṃ [phalaṃ (sī. pī. ka.)] ambaṃ hataṃ disvā, viddhaṃstaṃ vinaḷīkataṃ;

Athekaṃ [athetaṃ (sī. pī.)] itaraṃ ambaṃ, nīlobhāsaṃ manoramaṃ.

272.

‘‘Evameva nūnamhepi [nūna amhe (sī. pī.)], issare bahukaṇṭake;

Amittā no vadhissanti, yathā ambo phalī hato.

273.

‘‘Ajinamhi haññate dīpi, nāgo dantehi haññate;

Dhanamhi dhanino hanti, aniketamasanthavaṃ;

Phalī ambo aphalo ca, te satthāro ubho mama’’.

274.

‘‘Sabbo jano pabyādhito, rājā pabbajito iti;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā.

275.

‘‘Assāsayitvā janataṃ, ṭhapayitvā paṭicchadaṃ;

Puttaṃ rajje ṭhapetvāna, atha pacchā pabbajissasi’’.

276.

‘‘Cattā mayā jānapadā, mittāmaccā ca ñātakā;

Santi puttā videhānaṃ, dīghāvu raṭṭhavaḍḍhano;

Te rajjaṃ kārayissanti, mithilāyaṃ pajāpati’’.

277.

‘‘Ehi taṃ anusikkhāmi, yaṃ vākyaṃ mama ruccati;

Rajjaṃ tuvaṃ kārayasi [kārayantī (sī. syā. pī.)], pāpaṃ duccaritaṃ bahuṃ;

Kāyena vācā manasā, yena gacchasi [kañchisi (sī. pī.)] duggatiṃ.

278.

‘‘Paradinnakena paraniṭṭhitena, piṇḍena yāpehi sa dhīradhammo’’.

279.

‘‘Yopi catutthe bhattakāle na bhuñje, ajuṭṭhamārīva [ajaddhumārīva (sī.), ajjhuṭṭhamāriva (syā.), ajaddhumāriva (pī.) majjhimanikāye, aṅguttaranikāye ca passitabbaṃ] khudāya miyye;

Na tveva piṇḍaṃ luḷitaṃ anariyaṃ, kulaputtarūpo sappuriso na seve;

Tayidaṃ na sādhu tayidaṃ na suṭṭhu, sunakhucchiṭṭhakaṃ janaka bhuñjase tuvaṃ’’.

280.

‘‘Na cāpi me sīvali so abhakkho, yaṃ hoti cattaṃ gihino sunassa vā;

Ye keci bhogā idha dhammaladdhā, sabbo so bhakkho anavayoti [anavajjoti (sī. pī.)] vutto’’.

281.

‘‘Kumārike upaseniye, niccaṃ niggaḷamaṇḍite;

Kasmā te eko bhujo janati, eko te na janatī bhujo’’.

282.

‘‘Imasmiṃ me samaṇa hatthe, paṭimukkā dunīvarā [dunīdhurā (sī. pī.)];

Saṅghātā [saṃghaṭṭā (syā. ka.)] jāyate saddo, dutiyasseva sā gati.

283.

‘‘Imasmiṃ me samaṇa hatthe, paṭimukko ekanīvaro [ekanīdhuro (sī. pī.)];

So adutiyo na janati, munibhūtova tiṭṭhati.

284.

‘‘Vivādappatto [vivādamatto (pī.)] dutiyo, keneko vivadissati;

Tassa te saggakāmassa, ekattamuparocataṃ’’.

285.

‘‘Suṇāsi sīvali kathā [gāthā (sī. syā. pī.)], kumāriyā paveditā;

Pesiyā [pessiyā (sī. pī.)] maṃ garahittho, dutiyasseva sā gati.

286.

‘‘Ayaṃ dvedhāpatho bhadde, anuciṇṇo pathāvihi;

Tesaṃ tvaṃ ekaṃ gaṇhāhi, ahamekaṃ punāparaṃ.

287.

‘‘Māvaca [neva (sī. pī.), mā ca (syā. ka.)] maṃ tvaṃ pati meti, nāhaṃ [māhaṃ (sī. pī.)] bhariyāti vā puna’’;

‘‘Imameva kathayantā, thūṇaṃ nagarupāgamuṃ.

288.

‘‘Koṭṭhake usukārassa, bhattakāle upaṭṭhite;

Tatrā ca so usukāro, (ekaṃ daṇḍaṃ ujuṃ kataṃ;) [( ) natthi bahūsu]

Ekañca cakkhuṃ niggayha, jimhamekena pekkhati’’.

289.

‘‘Evaṃ no sādhu passasi, usukāra suṇohi me;

Yadekaṃ cakkhuṃ niggayha, jimhamekena pekkhasi’’.

290.

‘‘Dvīhi samaṇa cakkhūhi, visālaṃ viya khāyati;

Asampatvā paramaṃ [paraṃ (sī. pī.)] liṅgaṃ, nujubhāvāya kappati.

291.

‘‘Ekañca cakkhuṃ niggayha, jimhamekena pekkhato;

Sampatvā paramaṃ liṅgaṃ, ujubhāvāya kappati.

292.

‘‘Vivādappatto [vivādamatto (pī.)] dutiyo, keneko vivadissati;

Tassa te saggakāmassa, ekattamuparocataṃ’’.

293.

‘‘Suṇāsi sīvali kathā [gāthā (sī. syā. pī.)], usukārena veditā;

Pesiyā maṃ garahittho, dutiyasseva sā gati.

294.

‘‘Ayaṃ dvedhāpatho bhadde, anuciṇṇo pathāvihi;

Tesaṃ tvaṃ ekaṃ gaṇhāhi, ahamekaṃ punāparaṃ.

295.

‘‘Māvaca maṃ tvaṃ pati meti, nāhaṃ bhariyāti vā puna’’;

‘‘Muñjāvesikā pavāḷhā, ekā vihara sīvalī’’ti.

Mahājanakajātakaṃ dutiyaṃ.

540. Suvaṇṇasāmajātakaṃ (3)

296.

‘‘Ko nu maṃ usunā vijjhi, pamattaṃ udahārakaṃ [hārikaṃ (syā.), hāriyaṃ (ka.)];

Khattiyo brāhmaṇo vesso, ko maṃ viddhā nilīyasi.

297.

‘‘Na me maṃsāni khajjāni, cammenattho na vijjati;

Atha kena nu vaṇṇena, viddheyyaṃ maṃ amaññatha.

298.

‘‘Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ;

Puṭṭho me samma akkhāhi, kiṃ maṃ viddhā nilīyasi’’.

299.

‘‘Rājāhamasmi kāsīnaṃ, pīḷiyakkhoti maṃ vidū;

Lobhā raṭṭhaṃ pahitvāna, migamesaṃ carāmahaṃ.

300.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Nāgopi me na mucceyya, āgato usupātanaṃ.

301.

‘‘Ko vā tvaṃ kassa vā putto [tvaṃ ca kassa vā puttosi (sī. pī.)], kathaṃ jānemu taṃ mayaṃ;

Pituno attano cāpi, nāmagottaṃ pavedaya’’.

302.

‘‘Nesādaputto bhaddante, sāmo iti maṃ ñātayo;

Āmantayiṃsu jīvantaṃ, svajjevāhaṃ gato [svājjevaṅgato (syā.), svajjevaṅgate (ka.)] saye.

303.

‘‘Viddhosmi puthusallena, savisena yathā migo;

Sakamhi lohite rāja, passa semi paripluto.

304.

‘‘Paṭivāmagataṃ [paṭidhamma gataṃ (sī. pī.)] sallaṃ, passa dhimhāmi [vihāmhi (sī. pī.)] lohitaṃ;

Āturo tyānupucchāmi, kiṃ maṃ viddhā nilīyasi.

305.

‘‘Ajinamhi haññate dīpi, nāgo dantehi haññate;

Atha kena nu vaṇṇena, viddheyyaṃ maṃ amaññatha’’.

306.

‘‘Migo upaṭṭhito āsi, āgato usupātanaṃ;

Taṃ disvā ubbijī sāma, tena kodho mamāvisi’’.

307.

‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na maṃ migā uttasanti, araññe sāpadānipi.

308.

‘‘Yato nidhiṃ parihariṃ, yato pattosmi yobbanaṃ;

Na maṃ migā uttasanti, araññe sāpadānipi.

309.

‘‘Bhīrū kimpurisā rāja, pabbate gandhamādane;

Sammodamānā gacchāma, pabbatāni vanāni ca.

310.

(‘‘Na maṃ migā uttasanti, araññe sāpadānipi;) [( ) natthi sī. syā. pī. potthakesu]

Atha kena nu vaṇṇena, utrāsanti migā mamaṃ’’ [utrāse so migo mamaṃ (sī. pī.)].

311.

‘‘Na taṃ tasa [na taddasā (sī. pī.)] migo sāma, kiṃ tāhaṃ alikaṃ bhaṇe;

Kodhalobhābhibhūtāhaṃ, usuṃ te taṃ avassajiṃ [avissajiṃ (syā.)].

312.

‘‘Kuto nu sāma āgamma, kassa vā pahito tuvaṃ;

Udahāro nadiṃ gaccha, āgato migasammataṃ’’.

313.

‘‘Andhā mātāpitā mayhaṃ, te bharāmi brahāvane;

Tesāhaṃ udakāhāro, āgato migasammataṃ.

314.

‘‘Atthi nesaṃ usāmattaṃ, atha sāhassa jīvitaṃ;

Udakassa alābhena , maññe andhā marissare.

315.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca ammaṃ na passāmi, taṃ me dukkhataraṃ ito.

316.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca tātaṃ na passāmi, taṃ me dukkhataraṃ ito.

317.

‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati [ruccati (ka.)];

Aḍḍharatteva ratte vā, nadīva avasucchati [avasussati (syā.)].

318.

‘‘So nūna kapaṇo tāto, cirarattāya rucchati [ruccati (ka.)];

Aḍḍharatteva ratte vā, nadīva avasucchati [avasussati (syā.)].

319.

‘‘Uṭṭhānapādacariyāya [pāricariyāya (sī. pī.)], pādasambāhanassa ca;

Sāma tāta vilapantā, hiṇḍissanti brahāvane.

320.

‘‘Idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mamaṃ;

Yañca andhe na passāmi, maññe hissāmi [yañca hessāmi (sī. pī.), taṃ meṃ hissāmi (ka.)] jīvitaṃ’’.

321.

‘‘Mā bāḷhaṃ paridevesi, sāma kalyāṇadassana;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

322.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

323.

‘‘Migānaṃ [magānaṃ (ka.)] vighāsamanvesaṃ, vanamūlaphalāni ca;

Ahaṃ kammakaro hutvā, bharissaṃ te brahāvane.

324.

‘‘Katamaṃ taṃ vanaṃ sāma, yattha mātāpitā tava;

Ahaṃ te tathā bharissaṃ, yathā te abharī tuvaṃ’’.

325.

‘‘Ayaṃ ekapadī rāja, yoyaṃ ussīsake mama;

Ito gantvā aḍḍhakosaṃ, tattha nesaṃ agārakaṃ;

Yattha mātāpitā mayhaṃ, te bharassu ito gato.

326.

‘‘Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Andhā mātāpitā mayhaṃ, te bharassu brahāvane.

327.

‘‘Añjaliṃ te paggaṇhāmi, kāsirāja namatthu te;

Mātaraṃ pitaraṃ mayhaṃ, vutto vajjāsi vandanaṃ’’.

328.

‘‘Idaṃ vatvāna so sāmo, yuvā kalyāṇadassano;

Mucchito visavegena, visaññī samapajjatha.

329.

‘‘Sa rājā paridevesi, bahuṃ kāruññasañhitaṃ;

Ajarāmarohaṃ āsiṃ, ajjetaṃ ñāmi [ajjahaññāmi (ka.)] no pure;

Sāmaṃ kālaṅkataṃ disvā, natthi maccussa nāgamo.

330.

‘‘Yassu maṃ paṭimanteti, savisena samappito;

Svajjevaṃ gate kāle, na kiñci mabhibhāsati.

331.

‘‘Nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo;

Tadā hi pakataṃ pāpaṃ, cirarattāya kibbisaṃ.

332.

‘‘Bhavanti tassa vattāro, gāme kibbisakārako;

Araññe nimmanussamhi, ko maṃ vattumarahati.

333.

‘‘Sārayanti hi kammāni, gāme saṃgaccha māṇavā;

Araññe nimmanussamhi, ko nu maṃ sārayissati’’.

334.

‘‘Sā devatā antarahitā, pabbate gandhamādane;

Raññova anukampāya, imā gāthā abhāsatha.

335.

‘‘Āguṃ kira mahārāja, akari [akarā (sī.)] kamma dukkaṭaṃ;

Adūsakā pitāputtā, tayo ekūsunā hatā.

336.

‘‘Ehi taṃ anusikkhāmi, yathā te sugatī siyā;

Dhammenandhe vane posa, maññehaṃ sugatī tayā.

337.

‘‘Sa rājā paridevitvā, bahuṃ kāruññasañhitaṃ;

Udakakumbhamādāya, pakkāmi dakkhiṇāmukho.

338.

‘‘Kassa nu eso padasaddo, manussasseva āgato;

Neso sāmassa nigghoso, ko nu tvamasi mārisa.

339.

‘‘Santañhi sāmo vajati, santaṃ pādāni neyati [uttahi (sī.)];

Neso sāmassa nigghoso, ko nu tvamasi mārisa’’.

340.

‘‘Rājāhamasmi kāsīnaṃ, pīḷiyakkhoti maṃ vidū;

Lobhā raṭṭhaṃ pahitvāna, migamesaṃ carāmahaṃ.

341.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Nāgopi me na mucceyya, āgato usupātanaṃ’’.

342.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

343.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

344.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi’’.

345.

‘‘Nālaṃ andhā vane daṭṭhuṃ, ko nu vo phalamāhari;

Anandhassevayaṃ sammā, nivāpo mayha khāyati’’.

346.

‘‘Daharo yuvā nātibrahā, sāmo kalyāṇadassano;

Dīghassa kesā asitā, atho sūnagga [sonagga (ka.)] vellitā.

347.

‘‘So have phalamāharitvā, ito ādāya [ādā (sī. pī.)] kamaṇḍaluṃ;

Nadiṃ gato udahāro, maññe na dūramāgato’’.

348.

‘‘Ahaṃ taṃ avadhiṃ sāmaṃ, yo tuyhaṃ paricārako;

Yaṃ kumāraṃ pavedetha, sāmaṃ kalyāṇadassanaṃ.

349.

‘‘Dīghassa kesā asitā, atho sūnaggavellitā;

Tesu lohitalittesu, seti sāmo mayā hato’’.

350.

‘‘Kena dukūlamantesi, hato sāmoti vādinā;

Hato sāmoti sutvāna, hadayaṃ me pavedhati.

351.

‘‘Assatthasseva taruṇaṃ, pavāḷaṃ māluteritaṃ;

Hato sāmoti sutvāna, hadayaṃ me pavedhati’’.

352.

‘‘Pārike kāsirājāyaṃ, so sāmaṃ migasammate;

Kodhasā usunā vijjhi, tassa mā pāpamicchimhā’’.

353.

‘‘Kicchā laddho piyo putto, yo andhe abharī vane;

Taṃ ekaputtaṃ ghātimhi, kathaṃ cittaṃ na kopaye’’.

354.

‘‘Kicchā laddho piyo putto, yo andhe abharī vane;

Taṃ ekaputtaṃ ghātimhi, akkodhaṃ āhu paṇḍitā’’.

355.

‘‘Mā bāḷhaṃ paridevetha, hato sāmoti vādinā;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane.

356.

‘‘Issatthe casmi kusalo, daḷhadhammoti vissuto;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane.

357.

‘‘Migānaṃ vighāsamanvesaṃ, vanamūlaphalāni ca;

Ahaṃ kammakaro hutvā, bharissāmi brahāvane’’.

358.

‘‘Nesa dhammo mahārāja, netaṃ amhesu kappati;

Rājā tvamasi amhākaṃ, pāde vandāma te mayaṃ’’.

359.

‘‘Dhammaṃ nesāda bhaṇatha, katā apacitī tayā;

Pitā tvamasi [tvamahi (?)] amhākaṃ, mātā tvamasi pārike’’.

360.

‘‘Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāma, yāva sāmānupāpaya.

361.

‘‘Tassa pāde samajjantā [pavaṭṭantā (pī.)], mukhañca bhujadassanaṃ;

Saṃsumbhamānā attānaṃ, kālamāgamayāmase’’.

362.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, candova patito chamā.

363.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, sūriyova patito chamā.

364.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, paṃsunā patikuntito [kuṇṭhito (sī. syā. pī.) evamuparipi].

365.

‘‘Brahā vāḷamigākiṇṇaṃ, ākāsantaṃva dissati;

Yattha sāmo hato seti, idheva vasathassame’’.

366.

‘‘Yadi tattha sahassāni, satāni niyutāni [nahutāni (sī. syā. pī.)] ca;

Nevamhākaṃ bhayaṃ koci, vane vāḷesu vijjati’’.

367.

‘‘Tato andhānamādāya, kāsirājā brahāvane;

Hatthe gahetvā pakkāmi, yattha sāmo hato ahu.

368.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, candaṃva patitaṃ chamā.

369.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, sūriyaṃva patitaṃ chamā.

370.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Apaviddhaṃ brahāraññe, kalūnaṃ [karuṇaṃ (sī. pī.)] paridevayuṃ.

371.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Bāhā paggayha pakkanduṃ, adhammo kira bho iti.

372.

‘‘Bāḷhaṃ kho tvaṃ pamattosi, sāma kalyāṇadassana;

Yo ajjevaṃ [svajjevaṃ (ka.) evamuparipi] gate kāle, na kiñci mabhibhāsasi.

373.

‘‘Bāḷhaṃ kho tvaṃ padittosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

374.

‘‘Bāḷhaṃ kho tvaṃ pakuddhosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

375.

‘‘Bāḷhaṃ kho tvaṃ pasuttosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

376.

‘‘Bāḷhaṃ kho tvaṃ vimanosi, sāma kalyāṇadassana;

Yo ajjevaṃ gate kāle, na kiñci mabhibhāsasi.

377.

‘‘Jaṭaṃ valinaṃ paṃsugataṃ [paṅkahataṃ (sī. pī.)], ko dāni saṇṭhapessati [saṇṭhapessati (sī. syā. pī.)];

Sāmo ayaṃ kālaṅkato, andhānaṃ paricārako.

378.

‘‘Ko me sammajjamādāya [ce sammajjanādāya (sī.), no sammajjanādāya (syā.), me sammajjanādāya (pī.)], sammajjissati assamaṃ;

Sāmo ayaṃ kālaṅkato, andhānaṃ paricārako.

379.

‘‘Ko dāni nhāpayissati, sītenuṇhodakena ca;

Sāmo ayaṃ kālaṅkato, andhānaṃ paricārako.

380.

‘‘Ko dāni bhojayissati, vanamūlaphalāni ca;

Sāmo ayaṃ kālaṅkato, andhānaṃ paricārako’’.

381.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Aṭṭitā puttasokena, mātā saccaṃ abhāsatha.

382.

‘‘Yena saccenayaṃ sāmo, dhammacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

383.

‘‘Yena saccenayaṃ sāmo, brahmacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

384.

‘‘Yena saccenayaṃ sāmo, saccavādī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

385.

‘‘Yena saccenayaṃ sāmo, mātāpettibharo [mātāpetibharo (syā.), mātāpittibharo (ka.)] ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

386.

‘‘Yena saccenayaṃ sāmo, kule jeṭṭhāpacāyiko;

Etena saccavajjena, visaṃ sāmassa haññatu.

387.

‘‘Yena saccenayaṃ sāmo, pāṇā piyataro mama;

Etena saccavajjena, visaṃ sāmassa haññatu.

388.

‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatu’’.

389.

‘‘Disvāna patitaṃ sāmaṃ, puttakaṃ paṃsukunthitaṃ;

Aṭṭito puttasokena, pitā saccaṃ abhāsatha.

390.

‘‘Yena saccenayaṃ sāmo, dhammacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

391.

‘‘Yena saccenayaṃ sāmo, brahmacārī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

392.

‘‘Yena saccenayaṃ sāmo, saccavādī pure ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

393.

‘‘Yena saccenayaṃ sāmo, mātāpettibharo ahu;

Etena saccavajjena, visaṃ sāmassa haññatu.

394.

‘‘Yena saccenayaṃ sāmo, kule jeṭṭhāpacāyiko;

Etena saccavajjena, visaṃ sāmassa haññatu.

395.

‘‘Yena saccenayaṃ sāmo, pāṇā piyataro mama;

Etena saccavajjena, visaṃ sāmassa haññatu.

396.

‘‘Yaṃ kiñcitthi [kiñcatthi (sī. pī.)] kataṃ puññaṃ, mayhañceva mātucca te;

Sabbena tena kusalena, visaṃ sāmassa haññatu.

397.

‘‘Sā devatā antarahitā, pabbate gandhamādane;

Sāmassa anukampāya, imaṃ saccaṃ abhāsatha.

398.

‘‘Pabbatyāhaṃ gandhamādane, cirarattanivāsinī [ciraṃ rattaṃ nivāsinī (syā.)];

Na me piyataro koci, añño sāmena [sāmā na (sī. pī.)] vijjati;

Etena saccavajjena, visaṃ sāmassa haññatu.

399.

‘‘Sabbe vanā gandhamayā, pabbate gandhamādane;

Etena saccavajjena, visaṃ sāmassa haññatu’’.

400.

Tesaṃ lālappamānānaṃ, bahuṃ kāruññasañhitaṃ;

Khippaṃ sāmo samuṭṭhāsi, yuvā kalyāṇadassano.

401.

‘‘Sāmohamasmi bhaddaṃ vo [bhaddante (ka.)], sotthināmhi samuṭṭhito;

Mā bāḷhaṃ paridevetha, mañjunābhivadetha maṃ’’.

402.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

403.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

404.

‘‘Atthi me pāniyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi’’.

405.

‘‘Sammuyhāmi pamuyhāmi, sabbā muyhanti me disā;

Petaṃ taṃ sāmamaddakkhiṃ, ko nu tvaṃ sāma jīvasi’’.

406.

‘‘Api jīvaṃ mahārāja, purisaṃ gāḷhavedanaṃ;

Upanītamanasaṅkappaṃ, jīvantaṃ maññate mataṃ.

407.

‘‘Api jīvaṃ mahārāja, purisaṃ gāḷhavedanaṃ;

Taṃ nirodhagataṃ santaṃ, jīvantaṃ maññate mataṃ.

408.

‘‘Yo mātaraṃ pitaraṃ vā, macco dhammena posati;

Devāpi naṃ tikicchanti, mātāpettibharaṃ naraṃ.

409.

‘‘Yo mātaraṃ pitaraṃ vā, macco dhammena posati;

Idheva naṃ pasaṃsanti, pecca sagge pamodati’’.

410.

‘‘Esa bhiyyo pamuyhāmi, sabbā muyhanti me disā;

Saraṇaṃ taṃ sāma gacchāmi [saraṇaṃ sāma gacchāmi (syā. ka.)], tvañca me saraṇaṃ bhava’’.

411.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

412.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

413.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

414.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

415.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

416.

‘‘Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

417.

‘‘Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

418.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

419.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

420.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti.

Suvaṇṇasāmajātakaṃ [sāmajātakaṃ (sī. pī.)] tatiyaṃ.

541. Nimijātakaṃ (4)

421.

‘‘Accheraṃ vata lokasmiṃ, uppajjanti vicakkhaṇā;

Yadā ahu nimirājā, paṇḍito kusalatthiko.

422.

‘‘Rājā sabbavidehānaṃ, adā dānaṃ arindamo;

Tassa taṃ dadato dānaṃ, saṅkappo udapajjatha;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphalaṃ.

423.

Tassa saṅkappamaññāya, maghavā devakuñjaro;

Sahassanetto pāturahu, vaṇṇena vihanaṃ [nihanaṃ (sī. pī.), vihataṃ (syā. ka.)] tamaṃ.

424.

Salomahaṭṭho manujindo, vāsavaṃ avacā nimi;

‘‘Devatā nusi gandhabbo, adu sakko purindado.

425.

‘‘Na ca me tādiso vaṇṇo, diṭṭho vā yadi vā suto;

[natthi sī. pī. potthakesu] Ācikkha me tvaṃ bhaddante, kathaṃ jānemu taṃ mayaṃ’’ [natthi sī. pī. potthakesu].

426.

Salomahaṭṭhaṃ ñatvāna, vāsavo avacā nimiṃ;

‘‘Sakkohamasmi devindo, āgatosmi tavantike;

Alomahaṭṭho manujinda, puccha pañhaṃ yamicchasi’’.

427.

So ca tena katokāso, vāsavaṃ avacā nimi;

‘‘Pucchāmi taṃ mahārāja [mahābāhu (sī. pī.), devarāja (ka.)], sabbabhūtānamissara;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphalaṃ’’.

428.

So puṭṭho naradevena, vāsavo avacā nimiṃ;

‘‘Vipākaṃ brahmacariyassa, jānaṃ akkhāsijānato.

429.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

430.

‘‘Na hete sulabhā kāyā, yācayogena kenaci;

Ye kāye upapajjanti, anāgārā tapassino.

431.

‘‘Dudīpo [dutipo (ka.)] sāgaro selo, mujakindo [mucalindo (sī. syā. pī.), mujakinto (ka.)] bhagīraso;

Usindaro [usīnaro (sī. pī.)] kassapo ca [aṭṭhako ca (sī. pī.), atthako ca (syā.)], asako ca puthujjano.

432.

‘‘Ete caññe ca rājāno, khattiyā brāhmaṇā bahū;

Puthuyaññaṃ yajitvāna, petattaṃ [petaṃ te (sī. pī.)] nātivattisuṃ.

433.

‘‘Atha yīme [addhā ime (sī. pī.), addhāyime (syā.)] avattiṃsu, anāgārā tapassino;

Sattisayo yāmahanu, somayāmo [somayāgo (sī. syā. pī.)] manojavo.

434.

‘‘Samuddo māgho bharato ca, isi kālapurakkhato [kālikarikkhiyo (sī. pī.)];

Aṅgīraso kassapo ca, kisavaccho akatti [akitti (sī. pī.), akanti (syā.)] ca.

435.

‘‘Uttarena nadī sīdā, gambhīrā duratikkamā;

Naḷaggivaṇṇā jotanti, sadā kañcanapabbatā.

436.

‘‘Parūḷhakacchā tagarā, rūḷhakacchā vanā nagā;

Tatrāsuṃ dasasahassā, porāṇā isayo pure.

437.

‘‘Ahaṃ seṭṭhosmi dānena, saṃyamena damena ca;

Anuttaraṃ vataṃ katvā, pakiracārī samāhite.

438.

‘‘Jātimantaṃ ajaccañca, ahaṃ ujugataṃ naraṃ;

Ativelaṃ namassissaṃ, kammabandhū hi māṇavā [mātiyā (sī. pī.)].

439.

‘‘Sabbe vaṇṇā adhammaṭṭhā, patanti nirayaṃ adho;

Sabbe vaṇṇā visujjhanti, caritvā dhammamuttamaṃ’’.

440.

Idaṃ vatvāna maghavā, devarājā sujampati;

Vedehamanusāsitvā, saggakāyaṃ apakkami.

441.

‘‘Imaṃ bhonto nisāmetha, yāvantettha samāgatā;

Dhammikānaṃ manussānaṃ, vaṇṇaṃ uccāvacaṃ bahuṃ.

442.

‘‘Yathā ayaṃ nimirājā, paṇḍito kusalatthiko;

Rājā sabbavidehānaṃ, adā dānaṃ arindamo.

443.

‘‘Tassa taṃ dadato dānaṃ, saṅkappo udapajjatha;

Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphalaṃ’’.

444.

Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino.

445.

Devaputto mahiddhiko, mātali devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

446.

‘‘Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare’’.

447.

Tato rājā taramāno, vedeho mithilaggaho;

Āsanā vuṭṭhahitvāna, pamukho rathamāruhi.

448.

Abhirūḷhaṃ rathaṃ dibbaṃ, mātali etadabravi;

‘‘Kena taṃ nemi maggena, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā’’.

449.

‘‘Ubhayeneva maṃ nehi, mātali devasārathi;

Yena vā pāpakammantā, puññakammā ca ye narā’’.

450.

‘‘Kena taṃ paṭhamaṃ nemi, rājaseṭṭha disampati;

Yena vā pāpakammantā, puññakammā ca ye narā’’.

451.

‘‘Niraye [niriyaṃ (syā. ka.)] tāva passāmi, āvāse [āvāsaṃ (syā. ka.)] pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gati’’.

452.

Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;

Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpamaṃ [aggisamodakaṃ (ka.)].

453.

Nimī have mātalimajjhabhāsatha [mātalimajjhabhāsi (syā.)], disvā janaṃ patamānaṃ vidugge;

‘‘Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā vetaraṇiṃ patanti’’.

454.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

455.

‘‘Ye dubbale balavantā jīvaloke, hiṃsanti rosanti supāpadhammā;

Te luddakammā pasavetva pāpaṃ, teme janā vetaraṇiṃ patanti’’.

456.

‘‘Sāmā ca soṇā sabalā ca gijjhā, kākolasaṅghā adanti [adenti (sī. syā. pī.) evamuparipi] bheravā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme jane kākolasaṅghā adanti’’.

457.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

458.

‘‘Ye kecime maccharino kadariyā, paribhāsakā samaṇabrāhmaṇānaṃ;

Hiṃsanti rosanti supāpadhammā, te luddakammā pasavetva pāpaṃ;

Teme jane kākolasaṅghā adanti’’.

459.

‘‘Sajotibhūtā pathaviṃ kamanti, tattehi khandhehi ca pothayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā khandhahatā sayanti’’.

460.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

461.

‘‘Ye jīvalokasmi supāpadhammino, narañca nāriñca apāpadhammaṃ;

Hiṃsanti rosanti supāpadhammā [supāpadhammino (ka.)], te luddakammā pasavetva pāpaṃ;

Teme janā khandhahatā sayanti’’.

462.

‘‘Aṅgārakāsuṃ apare phuṇanti [thunanti (sī. syā.), phunanti (pī.)], narā rudantā paridaḍḍhagattā;

Bhayañhi maṃ vidanti sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā aṅgārakāsuṃ phuṇanti’’.

463.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

464.

‘‘Ye keci pūgāya dhanassa [pūgāyatanassa (sī. pī.)] hetu, sakkhiṃ karitvā iṇaṃ jāpayanti;

Te jāpayitvā janataṃ janinda, te luddakammā pasavetva pāpaṃ;

Teme janā aṅgārakāsuṃ phuṇanti’’.

465.

‘‘Sajotibhūtā jalitā padittā, padissati mahatī lohakumbhī;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā avaṃsirā lohakumbhiṃ patanti’’.

466.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

467.

‘‘Ye sīlavantaṃ [sīlavaṃ (pī.)] samaṇaṃ brāhmaṇaṃ vā, hiṃsanti rosanti supāpadhammā;

Te luddakammā pasavetva pāpaṃ, teme janā avaṃsirā lohakumbhiṃ patanti’’.

468.

‘‘Luñcanti gīvaṃ atha veṭhayitvā [aviveṭhayitvā (ka.)], uṇhodakasmiṃ pakiledayitvā [pakiledayitvā (sī. pī.)];

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā luttasirā sayanti’’.

469.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

470.

‘‘Ye jīvalokasmi supāpadhammino, pakkhī gahetvāna viheṭhayanti te;

Viheṭhayitvā sakuṇaṃ janinda, te luddakāmā pasavetva pāpaṃ;

Teme janā luttasirā sayanti.

471.

‘‘Pahūtatoyā anigādhakūlā [anikhātakūlā (sī. syā. pī.)], nadī ayaṃ sandati suppatitthā;

Ghammābhitattā manujā pivanti, pītañca [pivataṃ ca (sī. syā. pī. ka.)] tesaṃ bhusa hoti pāni.

472.

‘‘Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, pītañca tesaṃ bhusa hoti pāni’’.

473.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

474.

‘‘Ye suddhadhaññaṃ palāsena missaṃ, asuddhakammā kayino dadanti;

Ghammābhitattāna pipāsitānaṃ, pītañca tesaṃ bhusa hoti pāni’’.

475.

‘‘Usūhi sattīhi ca tomarehi, dubhayāni passāni tudanti kandataṃ;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā sattihatā sayanti’’.

476.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

477.

‘‘Ye jīvalokasmi asādhukammino, adinnamādāya karonti jīvikaṃ;

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, ajeḷakañcāpi pasuṃ mahiṃsaṃ [mahīsaṃ (sī. pī.)];

Te luddakammā pasavetva pāpaṃ, teme janā sattihatā sayanti’’.

478.

‘‘Gīvāya baddhā kissa ime puneke, aññe vikantā [vikattā (sī. pī.)] bilakatā sayanti [puneke (sī. pī.)];

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā bilakatā sayanti’’.

479.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

480.

‘‘Orabbhikā sūkarikā ca macchikā, pasuṃ mahiṃsañca ajeḷakañca;

Hantvāna sūnesu pasārayiṃsu, te luddakammā pasavetva pāpaṃ;

Teme janā bilakatā sayanti.

481.

‘‘Rahado ayaṃ muttakarīsapūro, duggandharūpo asuci pūti vāti;

Khudāparetā manujā adanti, bhayañhi maṃ vindati sūta disvā;

Pucchāmi taṃ mātali devasārathi, ime nu maccā kimakaṃsu pāpaṃ;

Yeme janā muttakarīsabhakkhā’’.

482.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

483.

‘‘Ye kecime kāraṇikā virosakā, paresaṃ hiṃsāya sadā niviṭṭhā;

Te luddakammā pasavetva pāpaṃ, mittadduno mīḷhamadanti bālā.

484.

‘‘Rahado ayaṃ lohitapubbapūro, duggandharūpo asuci pūti vāti;

Ghammābhitattā manujā pivanti, bhayañhi maṃ vindati sūta disvā;

Pucchāmi taṃ mātali devasārathi, ime nu maccā kimakaṃsu pāpaṃ;

Yeme janā lohitapubbabhakkhā’’.

485.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

486.

‘‘Ye mātaraṃ vā pitaraṃ vā jīvaloke [pitaraṃ va jīvaloke (sī.), pitaraṃ va loke (pī.)], pārājikā arahante hananti;

Te luddakammā pasavetva pāpaṃ, teme janā lohitapubbabhakkhā’’.

487.

‘‘Jivhañca passa baḷisena viddhaṃ, vihataṃ yathā saṅkusatena cammaṃ;

Phandanti macchāva thalamhi khittā, muñcanti kheḷaṃ rudamānā kimete.

488.

‘‘Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā vaṅkaghastā sayanti’’.

489.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

490.

‘‘Ye keci sandhānagatā [santhānagatā (sī. pī.), saṇṭhānagatā (syā.)] manussā, agghena agghaṃ kayaṃ hāpayanti;

Kuṭena kuṭaṃ dhanalobhahetu, channaṃ yathā vāricaraṃ vadhāya.

491.

‘‘Na hi kūṭakārissa bhavanti tāṇā, sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṃ, teme janā vaṅkaghastā sayanti’’.

492.

‘‘Nārī imā samparibhinnagattā, paggayha kandanti bhuje dujaccā;

Sammakkhitā [samakkhitā (syā.), samakkhikā (ka.)] lohitapubbalittā, gāvo yathā āghātane vikantā;

Tā bhūmibhāgasmiṃ sadā nikhātā, khandhātivattanti sajotibhūtā.

493.

‘‘Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imā nu nāriyo kimakaṃsu pāpaṃ, yā bhūmibhāgasmiṃ sadā nikhātā;

Khandhātivattanti sajotibhūtā’’.

494.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

495.

‘‘Kolitthiyāyo [koliniyāyo (sī. pī.)] idha jīvaloke, asuddhakammā asataṃ acāruṃ;

Tā dittarūpā [dhuttarūpā (ka.)] pati vippahāya, aññaṃ acāruṃ ratikhiḍḍahetu;

Tā jīvalokasmiṃ ramāpayitvā, khandhātivattanti sajotibhūtā.

496.

‘‘Pāde gahetvā kissa ime puneke, avaṃsirā narake pātayanti;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā avaṃsirā narake pātayanti’’.

497.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

498.

‘‘Ye jīvalokasmi asādhukammino, parassa dārāni atikkamanti;

Te tādisā uttamabhaṇḍathenā, teme janā avaṃsirā narake pātayanti.

499.

‘‘Te vassapūgāni bahūni tattha, nirayesu dukkhaṃ vedanaṃ vedayanti;

Na hi pāpakārissa [kūṭakārissa (ka.)] bhavanti tāṇā, sakehi kammehi purakkhatassa;

Te luddakammā pasavetva pāpaṃ, teme janā avaṃsirā narake pātayanti’’.

500.

‘‘Uccāvacāme vividhā upakkamā, nirayesu dissanti sughorarūpā;

Bhayañhi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu pāpaṃ, yeme janā adhimattā dukkhā tibbā;

Kharā kaṭukā vedanā vedayanti’’.

501.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ pāpakammānaṃ, jānaṃ akkhāsijānato.

502.

‘‘Ye jīvalokasmi supāpadiṭṭhino, vissāsakammāni karonti mohā;

Parañca diṭṭhīsu samādapenti, te pāpadiṭṭhiṃ [pāpadiṭṭhī (sī. syā.), pāpadiṭṭhīsu (pī.)] pasavetva pāpaṃ;

Teme janā adhimattā dukkhā tibbā, kharā kaṭukā vedanā vedayanti.

503.

‘‘Viditā te mahārāja, āvāsā pāpakamminaṃ;

Ṭhānāni luddakammānaṃ, dussīlānañca yā gati;

Uyyāhi dāni rājīsi, devarājassa santike’’.

504.

‘‘Pañcathūpaṃ dissatidaṃ vimānaṃ, mālāpiḷandhā sayanassa majjhe;

Tatthacchati nārī mahānubhāvā, uccāvacaṃ iddhi vikubbamānā.

505.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu nārī kimakāsi sādhuṃ, yā modati saggapattā vimāne’’.

506.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

507.

‘‘Yadi te sutā bīraṇī jīvaloke, āmāyadāsī ahu brāhmaṇassa;

Sā pattakāle [pattakālaṃ (sī. syā. pī.)] atithiṃ viditvā, mātāva puttaṃ sakimābhinandī;

Saṃyamā saṃvibhāgā ca, sā vimānasmi modati.

508.

‘‘Daddallamānā ābhenti [ābhanti (syā. ka.)], vimānā satta nimmitā;

Tattha yakkho mahiddhiko, sabbābharaṇabhūsito;

Samantā anupariyāti, nārīgaṇapurakkhato.

509.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modati saggapatto vimāne’’.

510.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

511.

‘‘Soṇadinno gahapati, esa dānapatī ahu;

Esa pabbajituddissa, vihāre satta kārayi.

512.

‘‘Sakkaccaṃ te upaṭṭhāsi, bhikkhavo tattha vāsike;

Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ.

Adāsi ujubhūtesu, vippasannena cetasā.

513.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca [yā va (sī. pī.)] pakkhassa aṭṭhamī [aṭṭhamiṃ (sī. pī.)];

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāhitaṃ.

514.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modati.

515.

‘‘Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ;

Upetaṃ annapānehi, naccagītehi cūbhayaṃ.

516.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, ye modare saggapattā vimāne’’.

517.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

518.

‘‘Yā kāci nāriyo idha jīvaloke, sīlavantiyo upāsikā;

Dāne ratā niccaṃ pasannacittā, sacce ṭhitā uposathe appamattā;

Saṃyamā saṃvibhāgā ca, tā vimānasmi modare.

519.

‘‘Pabhāsati midaṃ byamhaṃ, veḷuriyāsu nimmitaṃ;

Upetaṃ bhūmibhāgehi, vibhattaṃ bhāgaso mitaṃ.

520.

‘‘Āḷambarā mudiṅgā ca, naccagītā suvāditā;

Dibbā saddā niccharanti, savanīyā manoramā.

521.

‘‘Nāhaṃ evaṃgataṃ jātu [jātaṃ (ka.)], evaṃsuruciraṃ pure;

Saddaṃ samabhijānāmi, diṭṭhaṃ vā yadi vā sutaṃ.

522.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, ye modare saggapattā vimāne’’.

523.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

524.

‘‘Ye keci maccā idha jīvaloke, sīlavantā [sīlavanto (sī. pī.)] upāsakā;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte [arahantesu sītibhūtesu (ka.)], sakkaccaṃ paṭipādayuṃ.

525.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adaṃsu ujubhūtesu, vippasannena cetasā.

526.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāhitaṃ.

527.

‘‘Uposathaṃ upavasuṃ, sadā sīlesu saṃvutā;

Saṃyamā saṃvibhāgā ca, te vimānasmi modare.

528.

‘‘Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ;

Nārīvaragaṇākiṇṇaṃ, kūṭāgāravarocitaṃ.

529.

‘‘Upetaṃ annapānehi, naccagītehi cūbhayaṃ;

Najjo cānupariyāti, nānāpupphadumāyutā.

530.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne’’.

531.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

532.

‘‘Mithilāyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

533.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

534.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāhitaṃ.

535.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modati’’.

536.

‘‘Pabhāsati midaṃ byamhaṃ, phalikāsu sunimmitaṃ [veḷuriyāsu nimmitaṃ (pī.)];

Nārīvaragaṇākiṇṇaṃ , kūṭāgāravarocitaṃ.

537.

‘‘Upetaṃ annapānehi, naccagītehi cūbhayaṃ;

Najjo cānupariyāti, nānāpupphadumāyutā.

538.

‘‘Rājāyatanā kapitthā ca, ambā sālā ca jambuyo;

Tindukā ca piyālā ca, dumā niccaphalā bahū.

539.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne’’.

540.

‘‘Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

541.

‘‘Mithilāyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

542.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

543.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāhitaṃ.

544.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modati’’.

545.

‘‘Pabhāsati midaṃ byamhaṃ, veḷuriyāsu nimmitaṃ;

Upetaṃ bhūmibhāgehi, vibhattaṃ bhāgaso mitaṃ.

546.

‘‘Āḷambarā mudiṅgā ca, naccagītā suvāditā;

Dibyā saddā niccharanti, savanīyā manoramā.

547.

‘‘Nāhaṃ evaṃgataṃ jātu [jātaṃ (ka.)], evaṃsuruciyaṃ pure;

Saddaṃ samabhijānāmi, diṭṭhaṃ vā yadi vā sutaṃ.

548.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modati saggapatto vimāne’’.

549.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

550.

‘‘Bārāṇasiyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

551.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

552.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāhitaṃ.

553.

‘‘Uposathaṃ upavasī, sadāsīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modati.

554.

‘‘Yathā udayamādicco, hoti lohitako mahā;

Tathūpamaṃ idaṃ byamhaṃ, jātarūpassa nimmitaṃ.

555.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ayaṃ nu macco kimakāsi sādhuṃ, yo modatī saggapatto vimāne’’.

556.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

557.

‘‘Sāvatthiyaṃ gahapati, esa dānapatī ahu;

Ārāme udapāne ca, papā saṅkamanāni ca;

Arahante sītibhūte, sakkaccaṃ paṭipādayi.

558.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Adāsi ujubhūtesu, vippasannena cetasā.

559.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāhitaṃ.

560.

‘‘Uposathaṃ upavasī, sadā sīlesu saṃvuto;

Saṃyamā saṃvibhāgā ca, so vimānasmi modati.

561.

‘‘Vehāyasā me bahukā, jātarūpassa nimmitā;

Daddallamānā ābhenti, vijjuvabbhaghanantare.

562.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Ime nu maccā kimakaṃsu sādhuṃ, ye modare saggapattā vimāne’’.

563.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

564.

‘‘Saddhāya suniviṭṭhāya, saddhamme suppavedite;

Akaṃsu satthu vacanaṃ, sammāsambuddhasāsane [sammāsambuddhasāvakā (syā.), sammāsambuddhasāsanaṃ (pī.)];

Tesaṃ etāni ṭhānāni, yāni tvaṃ rāja passasi.

565.

‘‘Viditā te mahārāja, āvāsā pāpakamminaṃ;

Atho kalyāṇakammānaṃ, ṭhānāni viditāni te;

Uyyāhi dāni rājīsi, devarājassa santike’’.

566.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Yāyamāno mahārājā, addā sīdantare nage;

Disvānāmantayī sūtaṃ, ‘‘ime ke nāma pabbatā’’.

567.

[ayaṃ gāthā sī. syā. pī. potthakesu aṭṭhakathāyañca na dissati] Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato [ayaṃ gāthā sī. syā. pī. potthakesu aṭṭhakathāyañca na dissati].

568.

‘‘Sudassano karavīko, īsadharo [isindharo (syā.), īsandharo (ka.)] yugandharo;

Nemindharo vinatako, assakaṇṇo girī brahā.

569.

‘‘Ete sīdantare nagā, anupubbasamuggatā;

Mahārājānamāvāsā , yāni tvaṃ rāja passasi.

570.

‘‘Anekarūpaṃ ruciraṃ, nānācitraṃ pakāsati;

Ākiṇṇaṃ indasadisehi, byaggheheva surakkhitaṃ [purakkhitaṃ (syā. ka.)].

571.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imaṃ nu dvāraṃ kimabhaññamāhu [kimabhiññamāhu (sī. pī.)], (manorama dissati dūratova.) [( ) ayaṃ pāṭho syāmapotthakeyeva dissati]

572.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

573.

‘‘Citrakūṭoti yaṃ āhu, devarājapavesanaṃ;

Sudassanassa girino, dvārañhetaṃ pakāsati.

574.

‘‘Anekarūpaṃ ruciraṃ, nānācitraṃ pakāsati;

Ākiṇṇaṃ indasadisehi, byaggheheva surakkhitaṃ;

Pavisetena rājīsi, arajaṃ bhūmimakkama’’.

575.

‘‘Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;

Yāyamāno mahārājā, addā devasabhaṃ idaṃ.

576.

‘‘Yathā sarade ākāse [ākāso (sī. syā. pī.)], nīlobhāso padissati;

Tathūpamaṃ idaṃ byamhaṃ, veḷuriyāsu nimmitaṃ.

577.

‘‘Vittī hi maṃ vindati sūta disvā, pucchāmi taṃ mātali devasārathi;

Imaṃ nu byamhaṃ kimabhaññamāhu [kimabhiññamāhu (sī. pī.)], (manorama dissati dūratova.) [( ) ayaṃ pāṭho syāmapotthakeyeva dissati]

578.

Tassa puṭṭho viyākāsi, mātali devasārathi;

Vipākaṃ puññakammānaṃ, jānaṃ akkhāsijānato.

579.

‘‘Sudhammā iti yaṃ āhu, passesā [esesā (syā. ka.)] dissate sabhā;

Veḷuriyārucirā citrā, dhārayanti sunimmitā.

580.

‘‘Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Yattha devā tāvatiṃsā, sabbe indapurohitā.

581.

‘‘Atthaṃ devamanussānaṃ, cintayantā samacchare;

Pavisetena rājīsi, devānaṃ anumodanaṃ’’.

582.

‘‘Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ;

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi, devarājassa santike’’.

583.

‘‘Sakkopi paṭinandittha [paṭinanditvā (ka.)], vedehaṃ mithilaggahaṃ;

Nimantayittha [nimantayī ca (sī. pī.)] kāmehi, āsanena ca vāsavo.

584.

‘‘Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse’’.

585.

‘‘Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃsampadamevetaṃ, yaṃ parato dānapaccayā.

586.

‘‘Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ [āveṇiyaṃ (sī. syā. pī.), āvenikaṃ (ka.)] dhanaṃ.

587.

‘‘Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappati’’.

588.

‘‘Bahūpakāro no bhavaṃ, mātali devasārathi;

Yo me kalyāṇakammānaṃ, pāpānaṃ paṭidassayi’’ [paṭidaṃsayi (pī.)].

589.

‘‘Idaṃ vatvā nimirājā, vedeho mithilaggaho;

Puthuyaññaṃ yajitvāna, saṃyamaṃ ajjhupāgamī’’ti.

Nimijātakaṃ [nemirājajātakaṃ (syā.)] catutthaṃ.

542. Umaṅgajātakaṃ (5)

590.

‘‘Pañcālo sabbasenāya, brahmadattoyamāgato;

Sāyaṃ pañcāliyā senā, appameyyā mahosadha.

591.

‘‘Vīthimatī [piṭṭhimatī (sī. pī.), viddhimatī (syā.)] pattimatī, sabbasaṅgāmakovidā;

Ohārinī saddavatī, bherisaṅkhappabodhanā.

592.

‘‘Lohavijjā alaṅkārā, dhajinī vāmarohinī;

Sippiyehi susampannā, sūrehi suppatiṭṭhitā.

593.

‘‘Dasettha paṇḍitā āhu, bhūripaññā rahogamā [rahogatā (syā. ka.)];

Mātā ekādasī rañño, pañcāliyaṃ pasāsati.

594.

‘‘Athetthekasataṃ khatyā, anuyantā yasassino;

Acchinnaraṭṭhā byathitā, pañcāliyaṃ [pañcālīnaṃ (bahūsu)] vasaṃ gatā.

595.

‘‘Yaṃvadā-takkarā rañño, akāmā piyabhāṇino;

Pañcālamanuyāyanti, akāmā vasino gatā.

596.

‘‘Tāya senāya mithilā, tisandhiparivāritā;

Rājadhānī videhānaṃ, samantā parikhaññati.

597.

‘‘Uddhaṃ tārakajātāva, samantā parivāritā;

Mahosadha vijānāhi, kathaṃ mokkho bhavissati’’.

598.

‘‘Pāde deva pasārehi, bhuñja kāme ramassu ca;

Hitvā pañcāliyaṃ senaṃ, brahmadatto palāyiti’’ [palāyati (sī. syā.)].

599.

‘‘Rājā santhavakāmo te, ratanāni pavecchati;

Āgacchantu ito [tato (sī. syā.)] dūtā, mañjukā piyabhāṇino.

600.

‘‘Bhāsantu mudukā vācā, yā vācā paṭinanditā;

Pañcālo ca videho ca [pañcālā ca videhā ca (sī. pī.)], ubho ekā bhavantu te’’.

601.

‘‘Kathaṃ nu kevaṭṭa mahosadhena, samāgamo āsi tadiṅgha brūhi;

Kacci te paṭinijjhatto, kacci tuṭṭho mahosadho’’.

602.

‘‘Anariyarūpo puriso janinda, asammodako thaddho asabbhirūpo;

Yathā mūgo ca badhiro ca, na kiñcitthaṃ abhāsatha’’ [abhāsittha (ka.)].

603.

‘‘Addhā idaṃ mantapadaṃ sududdasaṃ, attho suddho naravīriyena diṭṭho;

Tathā hi kāyo mama sampavedhati, hitvā sayaṃ ko parahatthamessati’’.

604.

‘‘Channañhi ekāva matī sameti, ye paṇḍitā uttamabhūripattā;

Yānaṃ ayānaṃ atha vāpi ṭhānaṃ, mahosadha tvampi matiṃ karohi’’.

605.

‘‘Jānāsi kho rāja mahānubhāvo, mahabbalo cūḷanibrahmadatto;

Rājā ca taṃ icchati māraṇatthaṃ [kāraṇatthaṃ (sī. pī.)], migaṃ yathā okacarena luddo.

606.

‘‘Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ;

Āmagiddho na jānāti, maccho maraṇamattano.

607.

‘‘Evameva tuvaṃ rāja, cūḷaneyyassa dhītaraṃ;

Kāmagiddho na jānāsi, macchova maraṇamattano.

608.

‘‘Sace gacchasi pañcālaṃ, khippamattaṃ jahissati;

Migaṃ panthānubandhaṃva [pathānupannaṃva (sī. syā. pī.)], mahantaṃ bhayamessati’’.

609.

‘‘Mayameva bālamhase eḷamūgā, ye uttamatthāni tayī lapimhā;

Kimeva tvaṃ naṅgalakoṭivaḍḍho, atthāni jānāsi yathāpi aññe’’.

610.

‘‘Imaṃ gale gahetvāna, nāsetha vijitā mama;

Yo me ratanalābhassa, antarāyāya bhāsati’’.

611.

‘‘Tato ca so apakkamma, vedehassa upantikā;

Atha āmantayī dūtaṃ, mādharaṃ [maḍharaṃ (sī.), mādhuraṃ (syā.), māṭharaṃ (pī.)] suvapaṇḍitaṃ.

612.

‘‘Ehi samma haritapakkha [harīpakkha (sī. pī.)], veyyāvaccaṃ karohi me;

Atthi pañcālarājassa, sāḷikā sayanapālikā.

613.

‘Taṃ bandhanena [taṃ pattharena (sī. pī.), taṃ santhavena (syā.)] pucchassu, sā hi sabbassa kovidā;

Sā tesaṃ sabbaṃ jānāti, rañño ca kosiyassa ca.

614.

‘‘‘Āmo’ti so paṭissutvā, mādharo suvapaṇḍito;

Agamāsi haritapakkho [harīpakkho (sī. pī.)], sāḷikāya upantikaṃ.

615.

‘‘Tato ca kho so gantvāna, mādharo suvapaṇḍito;

Athāmantayi sugharaṃ, sāḷikaṃ mañjubhāṇikaṃ.

616.

‘Kacci te sughare khamanīyaṃ, kacci vesse anāmayaṃ;

Kacci te madhunā lājā, labbhate sughare tuvaṃ’ [tava (sī. pī.)].

617.

‘Kusalañceva me samma, atho samma anāmayaṃ;

Atho me madhunā lājā, labbhate suvapaṇḍita.

618.

‘Kuto nu samma āgamma, kassa vā pahito tuvaṃ;

Na ca mesi ito pubbe, diṭṭho vā yadi vā suto’’.

619.

‘‘Ahosiṃ sivirājassa, pāsāde sayanapālako;

Tato so dhammiko rājā, baddhe mocesi bandhanā’’.

620.

‘‘Tassa mekā dutiyāsi, sāḷikā mañjubhāṇikā;

Taṃ tattha avadhī seno, pekkhato sughare mama’’.

621.

‘‘Tassā kāmā hi sammatto, āgatosmi tavantike;

Sace kareyya [kareyyāsi (sī.), kareyu (syā.), kareyyāsi me (pī.)] okāsaṃ, ubhayova vasāmase’’.

622.

‘‘Suvova suviṃ kāmeyya, sāḷiko pana sāḷikaṃ;

Suvassa sāḷikāyeva [sāḷikāya ca (sī. pī.)], saṃvāso hoti kīdiso’’.

623.

‘‘Yoyaṃ kāme [yaṃ yaṃ kāmī (sī. pī.)] kāmayati, api caṇḍālikāmapi;

Sabbo hi sadiso hoti, natthi kāme asādiso’’.

624.

‘‘Atthi jampāvatī [jambāvatī (sī. syā.), campāvatī (ka.)] nāma, mātā sivissa [sibbissa (sī. pī.)] rājino;

Sā bhariyā vāsudevassa, kaṇhassa mahesī piyā.

625.

‘‘Raṭṭhavatī [rathavatī (sī. pī.), ratanavatī (syā.)] kimpurisī, sāpi vacchaṃ akāmayi;

Manusso migiyā saddhiṃ, natthi kāme asādiso’’.

626.

‘‘Handa khvāhaṃ gamissāmi, sāḷike mañjubhāṇike;

Paccakkhānupadañhetaṃ, atimaññasi nūna maṃ’’.

627.

‘‘Na sirī taramānassa, mādhara suvapaṇḍita;

Idheva tāva acchassu, yāva rājāna dakkhasi [dakkhisi (pī.)];

Sossi [sossasi (sī.)] saddaṃ mudiṅgānaṃ, ānubhāvañca rājino’’.

628.

‘‘Yo nu khvāyaṃ tibbo saddo, tirojanapade [tirojanapadaṃ (pī. ka.)] suto;

Dhītā pañcālarājassa, osadhī viya vaṇṇinī;

Taṃ dassati videhānaṃ, so vivāho bhavissati’’.

629.

‘‘Ediso mā [nediso te (sī.)] amittānaṃ, vivāho hotu mādhara;

Yathā pañcālarājassa, vedehena bhavissati’’.

630.

‘‘Ānayitvāna vedehaṃ, pañcālānaṃ rathesabho;

Tato naṃ ghātayissati, nassa sakhī bhavissati’’.

631.

‘‘Handa kho maṃ anujānāhi, rattiyo sattamattiyo;

Yāvāhaṃ sivirājassa, ārocemi mahesino;

Laddho ca me āvasatho, sāḷikāya upantikaṃ’’ [upantikā (sī. ka.)].

632.

‘‘Handa kho taṃ anujānāmi, rattiyo sattamattiyo;

Sace tvaṃ sattarattena, nāgacchasi mamantike;

Maññe okkantasattaṃ [okkantasantaṃ (syā. pī. ka.)] maṃ, matāya āgamissasi’’.

633.

‘‘Tato ca kho so gantvāna, mādharo suvapaṇḍito;

Mahosadhassa akkhāsi, sāḷikāvacanaṃ idaṃ’’.

634.

‘‘Yasseva ghare bhuñjeyya bhogaṃ, tasseva atthaṃ puriso careyya’’;

‘‘Handāhaṃ gacchāmi pure janinda, pañcālarājassa puraṃ surammaṃ;

Nivesanāni māpetuṃ, vedehassa yasassino.

635.

‘‘Nivesanāni māpetvā, vedehassa yasassino;

Yadā te pahiṇeyyāmi, tadā eyyāsi khattiya’’.

636.

‘‘Tato ca pāyāsi pure mahosadho, pañcālarājassa puraṃ surammaṃ;

Nivesanāni māpetuṃ, vedehassa yasassino’’.

637.

‘‘Nivesanāni māpetvā, vedehassa yasassino;

Athassa pāhiṇī dūtaṃ, [natthi sī. pī. potthakesu] vedehaṃ mithilaggahaṃ [natthi sī. pī. potthakesu];

Ehi dāni mahārāja, māpitaṃ te nivesanaṃ’’.

638.

‘‘Tato ca rājā pāyāsi, senāya caturaṅgiyā [caturaṅginiyā (ka.)];

Anantavāhanaṃ daṭṭhuṃ, phītaṃ kapiliyaṃ [kampilliyaṃ (sī. pī.)] puraṃ’’.

639.

‘‘Tato ca kho so gantvāna, brahmadattassa pāhiṇi;

‘Āgato’smi mahārāja, tava pādāni vandituṃ.

640.

‘Dadāhi dāni me bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhataṃ’’’.

641.

‘‘Svāgataṃ teva [te (sī.), tepi (syā.), tena (pī.)] vedeha, atho te adurāgataṃ;

Nakkhattaṃyeva paripuccha, ahaṃ kaññaṃ dadāmi te;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhataṃ’’.

642.

‘‘Tato ca rājā vedeho, nakkhattaṃ paripucchatha [paripucchati (syā. ka.)];

Nakkhattaṃ paripucchitvā, brahmadattassa pāhiṇi.

643.

‘‘Dadāhi dāni me bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhataṃ’’.

644.

‘‘Dadāmi dāni te bhariyaṃ, nāriṃ sabbaṅgasobhiniṃ;

Suvaṇṇena paṭicchannaṃ, dāsīgaṇapurakkhataṃ’’.

645.

‘‘Hatthī assā rathā pattī, senā tiṭṭhanti vammitā [vammikā (syā. ka.)];

Ukkā padittā jhāyanti, kinnu maññanti paṇḍitā.

646.

‘‘Hatthī assā rathā pattī, senā tiṭṭhanti vammitā [vammikā (syā. ka.)];

Ukkā padittā jhāyanti, kiṃ nu kāhanti [kāhati (ka.)] paṇḍita’’.

647.

‘‘Rakkhati taṃ mahārāja, cūḷaneyyo mahabbalo;

Paduṭṭho brahmadattena [paduṭṭho te brahmadatto (sī. syā. pī.)], pāto taṃ ghātayissati’’.

648.

‘‘Ubbedhati me hadayaṃ, mukhañca parisussati;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhova ātape.

649.

‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahi;

Evampi hadayaṃ mayhaṃ, anto jhāyati no bahi’’.

650.

‘‘Pamatto mantanātīto, bhinnamantosi khattiya;

Idāni kho taṃ tāyantu, paṇḍitā mantino janā.

651.

‘‘Akatvāmaccassa vacanaṃ, atthakāmahitesino;

Attapītirato rājā, migo kūṭeva ohito.

652.

‘‘Yathāpi maccho baḷisaṃ, vaṅkaṃ maṃsena chāditaṃ;

Āmagiddho na jānāti, maccho maraṇamattano.

653.

‘‘Evameva tuvaṃ rāja, cūḷaneyyassa dhītaraṃ;

Kāmagiddho na jānāsi, macchova maraṇamattano.

654.

‘‘Sace gacchasi pañcālaṃ, khippamattaṃ jahissasi;

Migaṃ panthānubandhaṃva, mahantaṃ bhayamessati.

655.

‘‘Anariyarūpo puriso janinda, ahīva ucchaṅgagato ḍaseyya;

Na tena mittiṃ kayirātha dhīro [pañño (pī.)], dukkho have kāpurisena [kāpurisehi (ka.)] saṅgamo.

656.

‘‘Yadeva [yaṃ tveva (sī. syā. pī.)] jaññā purisaṃ [puriso (syā. ka.)] janinda, sīlavāyaṃ bahussuto;

Teneva mittiṃ kayirātha dhīro, sukho have sappurisena saṅgamo’’.

657.

‘‘Bālo tuvaṃ eḷamūgosi rāja, yo uttamatthāni mayī lapittho;

Kimevahaṃ naṅgalakoṭivaḍḍho, atthāni jānāmi [jānissaṃ (sī. syā. pī.)] yathāpi aññe.

658.

‘‘Imaṃ gale gahetvāna, nāsetha vijitā mama;

Yo me ratanalābhassa, antarāyāya bhāsati’’.

659.

‘‘Mahosadha atītena, nānuvijjhanti paṇḍitā;

Kiṃ maṃ assaṃva sambandhaṃ, patodeneva vijjhasi.

660.

‘‘Sace passasi mokkhaṃ vā, khemaṃ vā pana passasi;

Teneva maṃ anusāsa, kiṃ atītena vijjhasi’’.

661.

‘‘Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkomi mocetuṃ, tvaṃ pajānassu [tvampi jānassu (sī. pī.)] khattiya.

662.

‘‘Santi vehāyasā [vehāsayā (sī. pī.)] nāgā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

663.

‘‘Santi vehāyasā assā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

664.

‘‘Santi vehāyasā pakkhī, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

665.

‘‘Santi vehāyasā yakkhā, iddhimanto yasassino;

Tepi ādāya gaccheyyuṃ, yassa honti tathāvidhā.

666.

‘‘Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkomi mocetuṃ, antalikkhena khattiya’’.

667.

‘‘Atīradassī puriso, mahante udakaṇṇave;

Yattha so labhate gādhaṃ [nāvaṃ (ka.)], tattha so vindate sukhaṃ.

668.

‘‘Evaṃ amhañca rañño ca, tvaṃ patiṭṭhā mahosadha;

Tvaṃ nosi mantinaṃ seṭṭho, amhe dukkhā pamocaya’’.

669.

‘‘Atītaṃ mānusaṃ kammaṃ, dukkaraṃ durabhisambhavaṃ;

Na taṃ sakkomi mocetuṃ, tvaṃ pajānassu senaka’’.

670.

‘‘Suṇohi metaṃ [etaṃ (sī. ka.)] vacanaṃ, passa senaṃ [passase’taṃ (sī. pī.)] mahabbhayaṃ;

Senakaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi’’.

671.

‘‘Aggiṃ vā dvārato dema, gaṇhāmase vikantanaṃ [vikattanaṃ (sī. pī.)];

Aññamaññaṃ vadhitvāna, khippaṃ hissāma jīvitaṃ;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayi’’.

672.

‘‘Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Pukkusaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi’’.

673.

‘‘Visaṃ khāditvā miyyāma, khippaṃ hissāma jīvitaṃ;

Mā no rājā brahmadatto, ciraṃ dukkhena mārayi’’.

674.

‘‘Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Kāmindaṃ [kāvindaṃ (sī. pī.)] dāni pucchāmi, kiṃ kiccaṃ idha maññasi’’.

675.

‘‘Rajjuyā bajjha miyyāma, papātā papatāmase [papatemase (sī. pī.)];

Mā no rājā brahmadatto, ciraṃ dukkhena mārayi’’.

676.

‘‘Suṇohi metaṃ vacanaṃ, passa senaṃ mahabbhayaṃ;

Devindaṃ dāni pucchāmi, kiṃ kiccaṃ idha maññasi’’.

677.

‘‘Aggiṃ vā dvārato dema, gaṇhāmase vikantanaṃ;

Aññamaññaṃ vadhitvāna, khippaṃ hissāma jīvitaṃ;

Na no sakkoti mocetuṃ, sukheneva mahosadho’’.

678.

‘‘Yathā kadalino sāraṃ, anvesaṃ nādhigacchati;

Evaṃ anvesamānā naṃ, pañhaṃ najjhagamāmase.

679.

‘‘Yathā simbalino sāraṃ, anvesaṃ nādhigacchati;

Evaṃ anvesamānā naṃ, pañhaṃ najjhagamāmase.

680.

‘‘Adese vata no vuṭṭhaṃ, kuñjarānaṃvanodake;

Sakāse dummanussānaṃ, bālānaṃ avijānataṃ.

681.

‘‘Ubbedhati me hadayaṃ, mukhañca parisussati;

Nibbutiṃ nādhigacchāmi, aggidaḍḍhova ātape.

682.

‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahi;

Evampi hadayaṃ mayhaṃ, anto jhāyati no bahi’’.

683.

‘‘Tato so paṇḍito dhīro, atthadassī mahosadho;

Vedehaṃ dukkhitaṃ disvā, idaṃ vacanamabravi.

684.

‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva [rāhugahitaṃva (sī. syā. pī.)] candimaṃ.

685.

‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, rāhuggahaṃva sūriyaṃ.

686.

‘‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, paṅke sannaṃva kuñjaraṃ.

687.

‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, peḷābaddhaṃva pannagaṃ.

688.

[ayaṃ gāthā sī. pī. potthakesu na dissati] ‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, pakkhiṃ baddhaṃva pañjare [ayaṃ gāthā sī. pī. potthakesu na dissati].

689.

‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, macche jālagateriva.

690.

‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Ahaṃ taṃ mocayissāmi, sayoggabalavāhanaṃ.

691.

‘Mā tvaṃ bhāyi mahārāja, mā tvaṃ bhāyi rathesabha;

Pañcālaṃ vāhayissāmi [bāhayissāmi (syā.), vārayissāmi (ka.)], kākasenaṃva leḍḍunā.

692.

‘Adu paññā kimatthiyā, amacco vāpi tādiso;

Yo taṃ sambādhapakkhandaṃ [sambādhapakkhantaṃ (sī. pī.)], dukkhā na parimocaye’’’.

693.

‘‘Etha māṇavā uṭṭhetha, mukhaṃ sodhetha sandhino;

Vedeho sahamaccehi, umaṅgena [ummaggena (sī. pī.), ummaṅge (syā.) evamuparipi] gamissati’’.

694.

‘‘Tassa taṃ vacanaṃ sutvā, paṇḍitassānucārino [paṇḍitassānusārino (sī. syā. pī.)];

Umaṅgadvāraṃ vivariṃsu, yantayutte ca aggaḷe’’.

695.

‘‘Purato senako yāti, pacchato ca mahosadho;

Majjhe ca rājā vedeho, amaccaparivārito’’.

696.

‘‘Umaṅgā nikkhamitvāna, vedeho nāvamāruhi;

Abhirūḷhañca taṃ ñatvā [abhiruyhañca ñatvāna (syā. ka.)], anusāsi mahosadho.

697.

‘Ayaṃ te sasuro deva, ayaṃ sassu janādhipa;

Yathā mātu paṭipatti, evaṃ te hotu sassuyā.

698.

‘Yathāpi niyako bhātā, saudariyo ekamātuko;

Evaṃ pañcālacando te, dayitabbo rathesabha.

699.

‘Ayaṃ pañcālacandī te, rājaputtī abhicchitā [abhijjhitā (sī. syā. pī.)];

Kāmaṃ karohi te tāya, bhariyā te rathesabha’’’.

700.

‘‘Āruyha nāvaṃ taramāno, kinnu tīramhi tiṭṭhasi;

Kicchā muttāmha dukkhato, yāma dāni mahosadha’’.

701.

‘‘Nesa dhammo mahārāja, yohaṃ senāya nāyako;

Senaṅgaṃ parihāpetvā, attānaṃ parimocaye.

702.

‘‘Nivesanamhi te deva, senaṅgaṃ parihāpitaṃ;

Taṃ dinnaṃ brahmadattena, ānayissaṃ rathesabha’’.

703.

‘‘Appaseno mahāsenaṃ, kathaṃ viggayha [niggayha (syā. ka.)] ṭhassasi;

Dubbalo balavantena, vihaññissasi paṇḍita’’.

704.

‘‘Appasenopi ce mantī, mahāsenaṃ amantinaṃ;

Jināti rājā rājāno, ādiccovudayaṃ tamaṃ’’.

705.

‘‘Susukhaṃ vata saṃvāso, paṇḍitehīti senaka;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate [amittassa hatthagate (ka.)], mocayī no mahosadho’’.

706.

‘‘Evametaṃ [evameva (syā.)] mahārāja, paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho’’.

707.

‘‘Rakkhitvā kasiṇaṃ rattiṃ, cūḷaneyyo mahabbalo;

Udentaṃ aruṇuggasmiṃ, upakāriṃ upāgami.

708.

‘‘Āruyha pavaraṃ nāgaṃ, balavantaṃ saṭṭhihāyanaṃ;

Rājā avoca pañcālo, cūḷaneyyo mahabbalo.

709.

‘‘Sannaddho maṇivammena [maṇicammena (syā.)], saramādāya pāṇinā;

Pesiye ajjhabhāsittha, puthugumbe samāgate.

710.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Upāsanamhi katahatthe, vālavedhe samāgate’’.

711.

‘‘Pesetha kuñjare dantī, balavante saṭṭhihāyane;

Maddantu kuñjarā nagaraṃ, vedehena sumāpitaṃ.

712.

‘‘Vacchadantamukhā setā, tikkhaggā aṭṭhivedhino;

Paṇunnā dhanuvegena, sampatantutarītarā.

713.

‘‘Māṇavā vammino sūrā, citradaṇḍayutāvudhā;

Pakkhandino mahānāgā, hatthīnaṃ hontu sammukhā.

714.

‘‘Sattiyo teladhotāyo, accimantā [accimantī (sī.)] pabhassarā;

Vijjotamānā tiṭṭhantu, sataraṃsīva [sataraṃsā viya (sī.)] tārakā.

715.

‘‘Āvudhabalavantānaṃ, guṇikāyūradhārinaṃ;

Etādisānaṃ yodhānaṃ, saṅgāme apalāyinaṃ;

Vedeho kuto muccissati, sace pakkhīva kāhiti.

716.

‘‘Tiṃsa me purisanāvutyo, sabbevekekaniccitā;

Yesaṃ samaṃ na passāmi, kevalaṃ mahimaṃ caraṃ.

717.

‘‘Nāgā ca kappitā dantī, balavanto saṭṭhihāyanā;

Yesaṃ khandhesu sobhanti, kumārā cārudassanā;

718.

‘‘Pītālaṅkārā pītavasanā, pītuttaranivāsanā;

Nāgakhandhesu sobhanti, devaputtāva nandane.

719.

‘‘Pāṭhīnavaṇṇā nettiṃsā, teladhotā pabhassarā;

Niṭṭhitā naradhīrehi [naravīrehi (sī. syā. pī.)], samadhārā sunissitā.

720.

‘‘Vellālino vītamalā, sikkāyasamayā daḷhā;

Gahitā balavantehi, suppahārappahāribhi.

721.

‘‘Suvaṇṇatharusampannā, lohitakacchupadhāritā;

Vivattamānā sobhanti, vijjuvabbhaghanantare.

722.

‘‘Paṭākā [patākā (sī. pī.), pathakā (syā.)] vammino sūrā, asicammassa kovidā;

Dhanuggahā sikkhitarā [tharuggahā sikkhitāro (sī. pī.)], nāgakhandhe nipātino [nāgakhandhātipātino (sī. pī.)].

723.

‘‘Etādisehi parikkhitto, natthi mokkho ito tava;

Pabhāvaṃ te na passāmi, yena tvaṃ mithilaṃ vaje’’.

724.

‘‘Kiṃ nu santaramānova, nāgaṃ pesesi kuñjaraṃ;

Pahaṭṭharūpo āpatasi [āgamasi (syā.), ātapasi (ka.)], siddhatthosmīti [laddhatthosmīti (sī. syā. pī.)] maññasi.

725.

‘‘Oharetaṃ dhanuṃ cāpaṃ, khurappaṃ paṭisaṃhara;

Oharetaṃ subhaṃ vammaṃ, veḷuriyamaṇisanthataṃ’’ [veḷuriyamaṇisannibhaṃ (syā.)].

726.

‘‘Pasannamukhavaṇṇosi, mitapubbañca bhāsasi;

Hoti kho maraṇakāle, edisī [tādisī (sī. pī.)] vaṇṇasampadā’’.

727.

‘‘Moghaṃ te gajjitaṃ rāja, bhinnamantosi khattiya;

Duggaṇhosi [duggaṇho hi (sī. syā. pī.)] tayā rājā, khaḷuṅkeneva [khaḷuṅgeneva (ka.)] sindhavo.

728.

‘‘Tiṇṇo hiyyo rājā gaṅgaṃ, sāmacco saparijjano;

Haṃsarājaṃ yathā dhaṅko, anujjavaṃ patissasi’’.

729.

‘‘Siṅgālā rattibhāgena, phullaṃ disvāna kiṃsukaṃ;

Maṃsapesīti maññantā, paribyūḷhā migādhamā.

730.

‘‘Vītivattāsu rattīsu, uggatasmiṃ divākare [divākare (sī. syā. pī.)];

Kiṃsukaṃ phullitaṃ disvā, āsacchinnā migādhamā.

731.

‘‘Evameva tuvaṃ rāja, vedehaṃ parivāriya [parivāraya (syā. pī.), parivāritaṃ (ka.)];

Āsacchinno gamissasi, siṅgālā kiṃsukaṃ yathā’’.

732.

‘‘Imassa hatthe pāde ca, kaṇṇanāsañca chindatha;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi.

733.

‘‘Imaṃ maṃsaṃva pātabyaṃ [maṃsaṃva pātabbaṃ (sī. pī.), maṃsañca pātabyaṃ (ka.)], sūle katvā pacantu naṃ;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi.

734.

‘‘Yathāpi āsabhaṃ cammaṃ, pathabyā vitaniyyati;

Sīhassa atho byagghassa, hoti saṅkusamāhataṃ.

735.

‘‘Evaṃ taṃ vitanitvāna, vedhayissāmi sattiyā;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi’’.

736.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ pañcālacandassa, vedeho chedayissati.

737.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ pañcālacandiyā, vedeho chedayissati.

738.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ nandāya deviyā, vedeho chedayissati.

739.

‘‘Sace me hatthe pāde ca, kaṇṇanāsañca checchasi;

Evaṃ te puttadārassa, vedeho chedayissati.

740.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ pañcālacandassa, vedeho pācayissati.

741.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ pañcālacandiyā, vedeho pācayissati.

742.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ nandāya deviyā, vedeho pācayissati.

743.

‘‘Sace maṃsaṃva pātabyaṃ, sūle katvā pacissasi;

Evaṃ te puttadārassa, vedeho pācayissati.

744.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ pañcālacandassa, vedeho vedhayissati.

745.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ pañcālacandiyā, vedeho vedhayissati.

746.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ nandāya deviyā, vedeho vedhayissati.

747.

‘‘Sace maṃ vitanitvāna, vedhayissasi sattiyā;

Evaṃ te puttadārassa, vedeho vedhayissati;

Evaṃ no mantitaṃ raho, vedehena mayā saha.

748.

‘‘Yathāpi palasataṃ cammaṃ, kontimantāsuniṭṭhitaṃ [kontīmantīsuniṭṭhitaṃ (sī. pī.)];

Upeti tanutāṇāya, sarānaṃ paṭihantave.

749.

‘‘Sukhāvaho dukkhanudo, vedehassa yasassino;

Matiṃ te paṭihaññāmi, usuṃ palasatena vā’’.

750.

‘‘Iṅgha passa mahārāja, suññaṃ antepuraṃ tava;

Orodhā ca kumārā ca, tava mātā ca khattiya;

Umaṅgā nīharitvāna, vedehassupanāmitā’’.

751.

‘‘Iṅgha antepuraṃ mayhaṃ, gantvāna vicinātha naṃ;

Yathā imassa vacanaṃ, saccaṃ vā yadi vā musā’’.

752.

‘‘Evametaṃ mahārāja, yathā āha mahosadho;

Suññaṃ antepuraṃ sabbaṃ, kākapaṭṭanakaṃ yathā’’.

753.

‘‘Ito gatā mahārāja, nārī sabbaṅgasobhanā;

Kosambaphalakasussoṇī [kosumbhaphalakasussoṇī (sī. syā. pī.)], haṃsagaggarabhāṇinī.

754.

‘‘Ito nītā mahārāja, nārī sabbaṅgasobhanā;

Koseyyavasanā sāmā, jātarūpasumekhalā.

755.

‘‘Surattapādā kalyāṇī, suvaṇṇamaṇimekhalā;

Pārevatakkhī sutanū, bimboṭṭhā tanumajjhimā.

756.

‘‘Sujātā bhujalaṭṭhīva, vedīva [vellīva (sī. pī.)] tanumajjhimā;

Dīghassā kesā asitā, īsakaggapavellitā.

757.

‘‘Sujātā migachāpāva, hemantaggisikhāriva;

Nadīva giriduggesu, sañchannā khuddaveḷubhi.

758.

‘‘Nāganāsūru kalyāṇī, paramā [paṭhamā (sī. pī.)] timbarutthanī;

Nātidīghā nātirassā, nālomā nātilomasā’’.

759.

‘‘Nandāya nūna maraṇena, nandasi sirivāhana;

Ahañca nūna nandā ca, gacchāma yamasādhanaṃ’’.

760.

‘‘Dibbaṃ adhīyase māyaṃ, akāsi cakkhumohanaṃ;

Yo me amittaṃ hatthagataṃ, vedehaṃ parimocayi’’.

761.

‘‘Adhīyanti mahārāja [adhiyanti ve mahārāja (syā. ka.)], dibbamāyidha paṇḍitā;

Te mocayanti attānaṃ, paṇḍitā mantino janā.

762.

‘‘Santi māṇavaputtā me, kusalā sandhichedakā;

Yesaṃ katena maggena, vedeho mithilaṃ gato’’.

763.

‘‘Iṅgha passa mahārāja, umaṅgaṃ sādhu māpitaṃ;

Hatthīnaṃ atha assānaṃ, rathānaṃ atha pattinaṃ;

Ālokabhūtaṃ tiṭṭhantaṃ, umaṅgaṃ sādhu māpitaṃ’’ [niṭṭhitaṃ (sī. syā. pī.)].

764.

‘‘Lābhā vata videhānaṃ, yassimedisā paṇḍitā;

Ghare vasanti vijite, yathā tvaṃsi mahosadha’’.

765.

‘‘Vuttiñca parihārañca, diguṇaṃ bhattavetanaṃ;

Dadāmi vipule bhoge, bhuñja kāme ramassu ca;

Mā videhaṃ paccagamā, kiṃ videho karissati’’.

766.

‘‘Yo cajetha mahārāja, bhattāraṃ dhanakāraṇā;

Ubhinnaṃ hoti gārayho, attano ca parassa ca;

Yāva jīveyya vedeho, nāññassa puriso siyā.

767.

‘‘Yo cajetha mahārāja, bhattāraṃ dhanakāraṇā;

Ubhinnaṃ hoti gārayho, attano ca parassa ca;

Yāva tiṭṭheyya vedeho, nāññassa vijite vase’’.

768.

‘‘Dammi nikkhasahassaṃ te, gāmāsītiñca kāsisu;

Dāsisatāni cattāri, dammi bhariyāsatañca te;

Sabbaṃ senaṅgamādāya, sotthiṃ gaccha mahosadha.

769.

‘‘Yāva dadantu hatthīnaṃ, assānaṃ diguṇaṃ vidhaṃ;

Tappentu annapānena, rathike pattikārake’’.

770.

‘‘Hatthī asse rathe pattī, gacchevādāya paṇḍita;

Passatu taṃ mahārājā, vedeho mithilaṃ gataṃ [mithilaggahaṃ (ka.)].

771.

‘‘Hatthī assā rathā pattī, senā padissate mahā;

Caturaṅginī bhīsarūpā, kiṃ nu maññasi paṇḍita’’ [maññanti paṇḍitā (sī. syā. pī.)].

772.

‘‘Ānando te mahārāja, uttamo paṭidissati;

Sabbaṃ senaṅgamādāya, sotthiṃ patto mahosadho’’.

773.

‘‘Yathā petaṃ susānasmiṃ, chaḍḍetvā caturo janā;

Evaṃ kapilaye tyamha [kappiliye tyamhā (syā.), kampilliye tyamhā (sī.), kampilliyaraṭṭhe (pī.)], chaḍḍayitvā idhāgatā.

774.

‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Kena vā atthajātena, attānaṃ parimocayi’’.

775.

‘‘Atthaṃ atthena vedeha, mantaṃ mantena khattiya;

Parivārayiṃ [parivārayissaṃ (sī. syā.)] rājānaṃ, jambudīpaṃva sāgaro’’.

776.

‘‘Dinnaṃ nikkhasahassaṃ me, gāmāsīti ca kāsisu;

Dāsīsatāni cattāri, dinnaṃ bhariyāsatañca me;

Sabbaṃ senaṅgamādāya, sotthināmhi idhāgato’’.

777.

‘‘Susukhaṃ vata saṃvāso, paṇḍitehīti senaka;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate [amittassa hatthagate (ka.)], mocayī no mahosadho’’.

778.

‘‘Evametaṃ mahārāja, paṇḍitā hi sukhāvahā;

Pakkhīva pañjare baddhe, macche jālagateriva;

Amittahatthattagate, mocayī no mahosadho’’.

779.

‘‘Āhaññantu sabbavīṇā, bheriyo dindimāni ca;

Dhamentu māgadhā saṅkhā, vaggū nadantu dundubhī’’.

780.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

781.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

782.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

783.

‘‘Bahujano pasannosi, disvā paṇḍitamāgataṃ;

Paṇḍitamhi anuppatte, celukkhepo avattathā’’ti.

Umaṅgajātakaṃ [mahāummaggajātakaṃ (sī. pī.), mahosadhajātakaṃ (syā.§ka.)] pañcamaṃ.

543. Bhūridattajātakaṃ (6)

784.

‘‘Yaṃ kiñci ratanaṃ atthi, dhataraṭṭhanivesane;

Sabbāni te upayantu, dhītaraṃ dehi rājino’’.

785.

‘‘Na no vivāho nāgehi, katapubbo kudācanaṃ;

Taṃ vivāhaṃ asaṃyuttaṃ, kathaṃ amhe karomase’’.

786.

‘‘Jīvitaṃ nūna te cattaṃ, raṭṭhaṃ vā manujādhipa;

Na hi nāge kupitamhi, ciraṃ jīvanti tādisā.

787.

‘‘Yo tvaṃ deva manussosi, iddhimantaṃ aniddhimā;

Varuṇassa niyaṃ puttaṃ, yāmunaṃ atimaññasi’’.

788.

‘‘Nātimaññāmi rājānaṃ, dhataraṭṭhaṃ yasassinaṃ;

Dhataraṭṭho hi nāgānaṃ, bahūnamapi issaro.

789.

‘‘Ahi mahānubhāvopi, na me dhītaramāraho;

Khattiyo ca videhānaṃ, abhijātā samuddajā’’.

790.

‘‘Kambalassatarā uṭṭhentu, sabbe nāge nivedaya;

Bārāṇasiṃ pavajjantu, mā ca kañci [kiñci (sī. pī. ka.)] viheṭhayuṃ’’.

791.

‘‘Nivesanesu sobbhesu, rathiyā caccaresu ca;

Rukkhaggesu ca lambantu, vitatā toraṇesu ca.

792.

‘‘Ahampi sabbasetena, mahatā sumahaṃ puraṃ;

Parikkhipissaṃ bhogehi, kāsīnaṃ janayaṃ bhayaṃ’’.

793.

Tassa taṃ vacanaṃ sutvā, uragānekavaṇṇino;

Bārāṇasiṃ pavajjiṃsu, na ca kañci viheṭhayuṃ.

794.

Nivesanesu sobbhesu, rathiyā caccaresu ca;

Rukkhaggesu ca lambiṃsu, vitatā toraṇesu ca.

795.

Tesu disvāna lambante, puthū kandiṃsu nāriyo;

Nāge soṇḍikate disvā, passasante muhuṃ muhuṃ.

796.

Bārāṇasī pabyadhitā, āturā samapajjatha;

Bāhā paggayha pakkanduṃ, ‘‘dhītaraṃ dehi rājino’’.

797.

‘‘Pupphābhihārassa vanassa majjhe, ko lohitakkho vitatantaraṃso;

Kā kambukāyūradharā suvatthā, tiṭṭhanti nāriyo dasa vandamānā.

798.

‘‘Ko tvaṃ brahābāhu vanassa majjhe, virocasi ghatasittova aggi;

Mahesakkho aññatarosi yakkho, udāhu nāgosi mahānubhāvo’’.

799.

‘‘Nāgohamasmi iddhimā, tejassī [tejasī (sī. syā. pī. ka.)] duratikkamo;

Ḍaṃseyyaṃ tejasā kuddho, phītaṃ janapadaṃ api.

800.

‘‘Samuddajā hi me mātā, dhataraṭṭho ca me pitā;

Sudassanakaniṭṭhosmi, bhūridattoti maṃ vidū’’.

801.

‘‘Yaṃ gambhīraṃ sadāvaṭṭaṃ, rahadaṃ bhismaṃ pekkhasi;

Esa dibyo mamāvāso, anekasataporiso.

802.

‘‘Mayūrakoñcābhirudaṃ, nīlodaṃ vanamajjhato;

Yamunaṃ pavisa mā bhīto, khemaṃ vattavataṃ [vattavatiṃ (syā. ka.)] sivaṃ’’.

803.

‘‘Tattha patto sānucaro, saha puttena brāhmaṇa;

Pūjito mayhaṃ kāmehi, sukhaṃ brāhmaṇa vacchasi’’.

804.

‘‘Samā samantaparito, pahūtatagarā [bahukā taggarā (sī. syā. pī.)] mahī;

Indagopakasañchannā, sobhati harituttamā.

805.

‘‘Rammāni vanacetyāni, rammā haṃsūpakūjitā;

Opupphāpadmā tiṭṭhanti, pokkharañño [pokkharaññā (syā. pī.)] sunimmitā.

806.

‘‘Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Sahassathambhā pāsādā, pūrā kaññāhi jotare.

807.

‘‘Vimānaṃ upapannosi, dibyaṃ puññehi attano;

Asambādhaṃ sivaṃ rammaṃ, accantasukhasaṃhitaṃ.

808.

‘‘Maññe sahassanettassa, vimānaṃ nābhikaṅkhasi;

Iddhī hi tyāyaṃ vipulā, sakkasseva jutīmato’’.

809.

‘‘Manasāpi na pattabbo, ānubhāvo jutīmato;

Paricārayamānānaṃ, saindānaṃ [indānaṃ (syā. ka.)] vasavattinaṃ’’.

810.

‘‘Taṃ vimānaṃ abhijjhāya, amarānaṃ sukhesinaṃ;

Uposathaṃ upavasanto, semi vammikamuddhani’’.

811.

‘‘Ahañca migamesāno, saputto pāvisiṃ vanaṃ;

Taṃ maṃ mataṃ vā jīvaṃ vā, nābhivedenti ñātakā.

812.

‘‘Āmantaye bhūridattaṃ, kāsiputtaṃ yasassinaṃ;

Tayā no samanuññātā, api passemu ñātake’’.

813.

‘‘Eso hi vata me chando, yaṃ vasesi mamantike;

Na hi etādisā kāmā, sulabhā honti mānuse.

814.

‘‘Sace tvaṃ nicchase vatthuṃ, mama kāmehi pūjito;

Mayā tvaṃ samanuññāto, sotthiṃ passāhi ñātake’’.

815.

‘‘Dhārayimaṃ maṇiṃ dibyaṃ, pasuṃ putte ca vindati;

Arogo sukhito hoti [hohi (syā.)], gacchevādāya brāhmaṇa’’.

816.

‘‘Kusalaṃ paṭinandāmi, bhūridatta vaco tava;

Pabbajissāmi jiṇṇosmi, na kāme abhipatthaye’’.

817.

‘‘Brahmacariyassa ce bhaṅgo, hoti bhogehi kāriyaṃ;

Avikampamāno eyyāsi, bahuṃ dassāmi te dhanaṃ’’.

818.

‘‘Kusalaṃ paṭinandāmi, bhūridatta vaco tava;

Punapi āgamissāmi, sace attho bhavissati’’.

819.

‘‘Idaṃ vatvā bhūridatto, pesesi caturo jane;

Etha gacchatha uṭṭhetha, khippaṃ pāpetha brāhmaṇaṃ.

820.

Tassa taṃ vacanaṃ sutvā, uṭṭhāya caturo janā;

Pesitā bhūridattena, khippaṃ pāpesu brāhmaṇaṃ.

821.

‘‘Maṇiṃ paggayha maṅgalyaṃ, sādhuvittaṃ [sādhucittaṃ (pī.)] manoramaṃ;

Selaṃ byañjanasampannaṃ, ko imaṃ maṇimajjhagā’’.

822.

‘‘Lohitakkhasahassāhi, samantā parivāritaṃ;

Ajja kālaṃ pathaṃ [padaṃ (sī. pī.)] gacchaṃ, ajjhagāhaṃ maṇiṃ imaṃ’’.

823.

‘‘Supaciṇṇo ayaṃ selo, accito mahito [mānito (ka.)] sadā;

Sudhārito sunikkhitto, sabbatthamabhisādhaye.

824.

‘‘Upacāravipannassa, nikkhepe dhāraṇāya vā;

Ayaṃ selo vināsāya, pariciṇṇo ayoniso.

825.

‘‘Na imaṃ akusalo [kusalaṃ (ka.)] dibyaṃ, maṇiṃ dhāretumāraho;

Paṭipajja sataṃ nikkhaṃ, dehimaṃ ratanaṃ mama’’.

826.

‘‘Na ca myāyaṃ maṇī keyyo, gohi [kehi (ka.)] vā ratanehi vā;

Selo byañjanasampanno, neva keyyo maṇī mama’’.

827.

‘‘No ce tayā maṇī keyyo, gohi [kehi (ka.)] vā ratanehi vā;

Atha kena maṇī keyyo, taṃ me akkhāhi pucchito’’.

828.

‘‘Yo me saṃse mahānāgaṃ, tejassiṃ duratikkamaṃ;

Tassa dajjaṃ imaṃ selaṃ, jalantamiva tejasā’’.

829.

‘‘Ko nu brāhmaṇavaṇṇena, supaṇṇo patataṃ varo;

Nāgaṃ jigīsamanvesi, anvesaṃ bhakkhamattano.

830.

‘‘Nāhaṃ dijādhipo homi, na diṭṭho garuḷo mayā;

Āsīvisena vittoti [vittosmi (syā. ka.)], vajjo brāhmaṇa maṃ vidū’’.

831.

‘‘Kiṃ nu tuyhaṃ balaṃ atthi, kiṃ sippaṃ vijjate tava;

Kismiṃ vā tvaṃ paratthaddho, uragaṃ nāpacāyasi’’.

832.

‘‘Āraññikassa isino, cirarattaṃ tapassino;

Supaṇṇo kosiyassakkhā, visavijjaṃ anuttaraṃ.

833.

‘‘Taṃ bhāvitattaññataraṃ, sammantaṃ pabbatantare;

Sakkaccaṃ taṃ upaṭṭhāsiṃ, rattindivamatandito.

834.

‘‘So tadā pariciṇṇo me, vattavā brahmacariyavā;

Dibbaṃ pātukarī mantaṃ, kāmasā bhagavā mama.

835.

‘‘Tyāhaṃ mante paratthaddho, nāhaṃ bhāyāmi bhoginaṃ;

Ācariyo visaghātānaṃ, alampānoti [ālambānoti (sī. pī.), ālambāyanoti (syā.)] maṃ vidū’’.

836.

‘‘Gaṇhāmase maṇiṃ tāta, somadatta vijānahi;

Mā daṇḍena siriṃ pattaṃ, kāmasā pajahimhase’’.

837.

‘‘Sakaṃ nivesanaṃ pattaṃ, yo taṃ brāhmaṇa pūjayi;

Evaṃ kalyāṇakārissa, kiṃ mohā dubbhimicchasi’’.

838.

‘‘Sace tvaṃ [sace hi (sī. pī. ka.)] dhanakāmosi, bhūridatto padassati [bhūridattaṃ padissasi (ka.)];

Tameva gantvā yācassu, bahuṃ dassati te dhanaṃ’’.

839.

‘‘Hatthagataṃ pattagataṃ, nikiṇṇaṃ khādituṃ varaṃ;

Mā no sandiṭṭhiko attho, somadatta upaccagā’’.

840.

‘‘Paccati niraye ghore, mahissamapi vivarati [mahissamava dīyati (sī. pī.), mahimassa vindrīyati (syā.)];

Mittadubbhī hitaccāgī, jīvarevāpi sussati [jīvare cāpi sussare (sī. pī.)].

841.

‘‘Sace tvaṃ [sace hi (sī. pī. ka.)] dhanakāmosi, bhūridatto padassati;

Maññe attakataṃ veraṃ, naciraṃ vedayissasi’’.

842.

‘‘Mahāyaññaṃ yajitvāna, evaṃ sujjhanti brāhmaṇā;

Mahāyaññaṃ yajissāma, evaṃ mokkhāma pāpakā’’.

843.

‘‘Handa dāni apāyāmi, nāhaṃ ajja tayā saha;

Padampekaṃ [padamekaṃ (syā. ka.)] na gaccheyyaṃ, evaṃ kibbisakārinā’’.

844.

‘‘Idaṃ vatvāna pitaraṃ, somadatto bahussuto;

Ujjhāpetvāna bhūtāni, tamhā ṭhānā apakkami.

845.

‘‘Gaṇhāhetaṃ mahānāgaṃ, āharetaṃ maṇiṃ mama;

Indagopakavaṇṇābho, yassa lohitako siro.

846.

‘‘Kappāsapicurāsīva, eso kāyo padissati [kāya’ssa dissati (sī. pī.)];

Vammikaggagato seti, taṃ tvaṃ gaṇhāhi brāhmaṇa’’.

847.

‘‘Athosadhehi dibbehi, jappaṃ mantapadāni ca;

Evaṃ taṃ asakkhi satthuṃ [saṭṭhuṃ (sī. pī.), yuṭṭhuṃ (syā.), suttuṃ (ka.)], katvā parittamattano’’.

848.

‘‘Mamaṃ disvāna āyantaṃ, sabbakāmasamiddhinaṃ;

Indriyāni ahaṭṭhāni, sāvaṃ [sāmaṃ (sī. pī.)] jātaṃ mukhaṃ tava.

849.

‘‘Padmaṃ yathā hatthagataṃ, pāṇinā parimadditaṃ;

Sāvaṃ jātaṃ [yantaṃ (ka.)] mukhaṃ tuyhaṃ, mamaṃ disvāna edisaṃ.

850.

‘‘Kacci nu te nābhisasi [te nābhisayi (sī.), te nābhissasi (syā.)], kacci te atthi vedanā;

Yena sāvaṃ mukhaṃ tuyhaṃ, mamaṃ disvāna āgataṃ’’.

851.

‘‘Supinaṃ tāta addakkhiṃ, ito māsaṃ adhogataṃ;

Dakkhiṇaṃ viya me bāhuṃ, chetvā ruhiramakkhitaṃ;

Puriso ādāya pakkāmi, mama rodantiyā sati.

852.

‘‘Yatohaṃ [yato taṃ (sī.)] supinamaddakkhiṃ, sudassana vijānahi;

Tato divā vā rattiṃ vā, sukhaṃ me nopalabbhati’’.

853.

‘‘Yaṃ pubbe parivāriṃsu [paricāriṃsu (sī. pī.)], kaññā ruciraviggahā;

Hemajālapaṭicchannā, bhūridatto na dissati.

854.

‘‘Yaṃ pubbe parivāriṃsu [paricāriṃsu (sī. pī.)], nettiṃsavaradhārino;

Kaṇikārāva samphullā, bhūridatto na dissati.

855.

‘‘Handa dāni gamissāma, bhūridattanivesanaṃ;

Dhammaṭṭhaṃ sīlasampannaṃ, passāma tava bhātaraṃ’’.

856.

‘‘Tañca disvāna āyantiṃ, bhūridattassa mātaraṃ;

Bāhā paggayha pakkanduṃ, bhūridattassa nāriyo.

857.

‘‘Puttaṃ teyye na jānāma, ito māsaṃ adhogataṃ;

Mataṃ vā yadi vā jīvaṃ, bhūridattaṃ yasassinaṃ’’.

858.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī [imissā gāthāyānantare sī. pī. potthakesu – ‘‘sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ; tena tena padhāvissa, piyaputtaṃ apassatī’’ti iti ayampi gāthā āgatā].

859.

‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

860.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anodake;

Ciraṃ dukkhena jhāyissaṃ, bhūridattaṃ apassatī.

861.

‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahi;

Evaṃ jhāyāmi sokena, bhūridattaṃ apassatī’’.

862.

‘‘Sālāva sampamathitā [sampamadditā (syā. ka.)], mālutena pamadditā;

Senti puttā ca dārā ca, bhūridattanivesane’’.

863.

‘‘Idaṃ sutvāna nigghosaṃ, bhūridattanivesane;

Ariṭṭho ca subhogo [subhago (sī. pī.)] ca, padhāviṃsu anantarā [upadhāviṃsu anantarā (sī. pī.)].

864.

‘‘Amma assāsa mā soci, evaṃdhammā hi pāṇino;

Cavanti upapajjanti, esassa pariṇāmitā’’.

865.

‘‘Ahampi tāta jānāmi, evaṃdhammā hi pāṇino;

Sokena ca paretasmi, bhūridattaṃ apassatī.

866.

‘‘Ajja ce me imaṃ rattiṃ, sudassana vijānahi;

Bhūridattaṃ apassantī, maññe hissāmi jīvitaṃ’’.

867.

‘‘Amma assāsa mā soci, ānayissāma bhātaraṃ;

Disodisaṃ gamissāma, bhātupariyesanaṃ caraṃ.

868.

‘‘Pabbate giriduggesu, gāmesu nigamesu ca;

Orena sattarattassa [orena dasarattassa (sī. pī.)], bhātaraṃ passa āgataṃ’’.

869.

‘‘Hatthā pamutto urago, pāde te nipatī bhusaṃ;

Kacci nu taṃ ḍaṃsī tāta [kacci taṃ nu ḍasī tāta (sī.), kacci nu ḍaṃsito tāta (syā.), kaccitānuḍasī tāta (pī.)], mā bhāyi sukhito bhava’’.

870.

‘‘Neva mayhaṃ ayaṃ nāgo, alaṃ dukkhāya kāyaci;

Yāvatatthi ahiggāho, mayā bhiyyo na vijjati’’.

871.

‘‘Ko nu brāhmaṇavaṇṇena, ditto [datto (sī. syā. pī.)] parisamāgato;

Avhāyantu suyuddhena, suṇantu parisā mama’’.

872.

‘‘Tvaṃ maṃ nāgena ālampa, ahaṃ maṇḍūkachāpiyā;

Hotu no abbhutaṃ tattha, āsahassehi pañcahi’’.

873.

‘‘Ahañhi vasumā aḍḍho, tvaṃ daliddosi māṇava;

Ko nu te pāṭibhogatthi, upajūtañca kiṃ siyā.

874.

‘‘Upajūtañca me assa, pāṭibhogo ca tādiso;

Hotu no abbhutaṃ tattha, āsahassehi pañcahi’’.

875.

‘‘Suṇohi me mahārāja, vacanaṃ bhaddamatthu te;

Pañcannaṃ me sahassānaṃ, pāṭibhogo hi kittima’’.

876.

‘‘Pettikaṃ vā iṇaṃ hoti, yaṃ vā hoti sayaṃkataṃ;

Kiṃ tvaṃ evaṃ bahuṃ mayhaṃ, dhanaṃ yācasi brāhmaṇa’’.

877.

‘‘Alampāno hi nāgena, mamaṃ abhijigīsati [abhijigiṃsati (sī. syā. pī.)];

Ahaṃ maṇḍūkachāpiyā, ḍaṃsayissāmi brāhmaṇaṃ.

878.

‘‘Taṃ tvaṃ daṭṭhuṃ mahārāja, ajja raṭṭhābhivaḍḍhana;

Khattasaṅghaparibyūḷho, niyyāhi ahidassanaṃ’’ [abhidassanaṃ (sī. pī.)].

879.

‘‘Neva taṃ atimaññāmi, sippavādena māṇava;

Atimattosi sippena, uragaṃ nāpacāyasi’’.

880.

‘‘Ahampi nātimaññāmi, sippavādena brāhmaṇa;

Avisena ca nāgena, bhusaṃ vañcayase janaṃ.

881.

‘‘Evaṃ cetaṃ jano jaññā, yathā jānāmi taṃ ahaṃ;

Na tvaṃ labhasi ālampa, bhusamuṭṭhiṃ [thusamuṭṭhiṃ (syā.), sattumuṭṭhiṃ (sī. pī.)] kuto dhanaṃ’’.

882.

‘‘Kharājino jaṭī dummī [rummī (sī. syā. pī.)], ditto parisamāgato;

Yo tvaṃ evaṃ gataṃ nāgaṃ, aviso atimaññasi.

883.

‘‘Āsajja kho naṃ jaññāsi, puṇṇaṃ uggassa tejaso;

Maññe taṃ bhasmarāsiṃva, khippameso karissati’’.

884.

‘‘Siyā visaṃ siluttassa, deḍḍubhassa silābhuno;

Neva lohitasīsassa, visaṃ nāgassa vijjati’’.

885.

‘‘Sutametaṃ arahataṃ, saññatānaṃ tapassinaṃ;

Idha dānāni datvāna, saggaṃ gacchanti dāyakā;

Jīvanto dehi dānāni, yadi te atthi dātave.

886.

‘‘Ayaṃ nāgo mahiddhiko, tejassī duratikkamo;

Tena taṃ ḍaṃsayissāmi, so taṃ bhasmaṃ karissati’’.

887.

‘‘Mayāpetaṃ sutaṃ samma, saññatānaṃ tapassinaṃ;

Idha dānāni datvāna, saggaṃ gacchanti dāyakā;

Tvameva dehi jīvanto, yadi te atthi dātave.

888.

‘‘Ayaṃ ajamukhī [accimukhī (sī. syā. pī.)] nāma, puṇṇā uggassa tejaso;

Tāya taṃ ḍaṃsayissāmi, sā taṃ bhasmaṃ karissati’’.

889.

‘‘Yā dhītā dhataraṭṭhassa, vemātā bhaginī mama;

Sā taṃ ḍaṃsatvajamukhī [sā dissatu accimukhī (sī. pī.)], puṇṇā uggassa tejaso’’.

890.

‘‘Chamāyaṃ ce nisiñcissaṃ, brahmadatta vijānahi;

Tiṇalatāni osadhyo, ussusseyyuṃ asaṃsayaṃ.

891.

‘‘Uddhaṃ ce pātayissāmi, brahmadatta vijānahi;

Satta vassāniyaṃ devo, na vasse na himaṃ pate.

892.

‘‘Udake ce nisiñcissaṃ, brahmadatta vijānahi;

Yāvantodakajā [yāvatā odakā (sī.), yāvatā udakajā (pī.)] pāṇā, mareyyuṃ macchakacchapā’’.

893.

‘‘Lokyaṃ sajantaṃ udakaṃ, payāgasmiṃ patiṭṭhitaṃ;

Komaṃ ajjhoharī bhūto, ogāḷhaṃ yamunaṃ nadiṃ’’.

894.

‘‘Yadesa lokādhipatī yasassī, bārāṇasiṃ pakriya [pakiraparī (sī. pī.), pakiraharī (syā.)] samantato;

Tassāha putto uragūsabhassa, subhogoti maṃ brāhmaṇa vedayanti’’.

895.

‘‘Sace hi putto uragūsabhassa, kāsissa [kaṃsassa (sī. pī.)] rañño amarādhipassa;

Mahesakkho aññataro pitā te, maccesu mātā pana te atulyā;

Na tādiso arahati brāhmaṇassa, dāsampi ohārituṃ [ohātuṃ (sī. pī.)] mahānubhāvo’’.

896.

‘‘Rukkhaṃ nissāya vijjhittho, eṇeyyaṃ pātumāgataṃ;

So viddho dūramacari [dūra’masarā (sī. pī.)], saravegena sīghavā [sekhavā (sī. pī.), pekkhavā (syā. ka.)].

897.

‘‘Taṃ tvaṃ patitamaddakkhi, araññasmiṃ brahāvane;

Samaṃ sakājamādāya, sāyaṃ nigrodhupāgami.

898.

‘‘Sukasāḷikasaṅghuṭṭhaṃ, piṅgalaṃ [piṅgiyaṃ (sī. syā. pī.)] santhatāyutaṃ;

Kokilābhirudaṃ rammaṃ, dhuvaṃ haritasaddalaṃ.

899.

‘‘Tattha te so pāturahu, iddhiyā yasasā jalaṃ;

Mahānubhāvo bhātā me, kaññāhi parivārito.

900.

‘‘So tena pariciṇṇo tvaṃ, sabbakāmehi tappito;

Aduṭṭhassa tuvaṃ dubbhi, taṃ te veraṃ idhāgataṃ.

901.

‘‘Khippaṃ gīvaṃ pasārehi, na te dassāmi jīvitaṃ;

Bhātu parisaraṃ veraṃ, chedayissāmi te siraṃ’’.

902.

‘‘Ajjhāyako yācayogī, āhutaggi ca brāhmaṇo;

Etehi tīhi ṭhānehi, avajjho hoti [bhavati (sī. syā. pī.)] brāhmaṇo’’.

903.

‘‘Yaṃ pūraṃ dhataraṭṭhassa, ogāḷhaṃ yamunaṃ nadiṃ;

Jotate sabbasovaṇṇaṃ, girimāhacca yāmunaṃ.

904.

‘‘Tattha te purisabyagghā, sodariyā mama bhātaro;

Yathā te tattha vakkhanti, tathā hessasi brāhmaṇa’’.

905.

‘‘Anittarā ittarasampayuttā, yaññā ca vedā ca subhogaloke;

Tadaggarayhañhi vinindamāno, jahāti vittañca satañca dhammaṃ.

906.

‘‘Ajjhenamariyā pathaviṃ janindā, vessā kasiṃ pāricariyañca suddā;

Upāgu paccekaṃ yathāpadesaṃ, katāhu ete vasināti āhu’’.

907.

‘‘Dhātā vidhātā varuṇo kuvero, somo yamo candimā vāyu sūriyo;

Etepi yaññaṃ puthuso yajitvā, ajjhāyakānaṃ atho sabbakāme.

908.

‘‘Vikāsitā cāpasatāni pañca, yo ajjuno balavā bhīmaseno;

Sahassabāhu asamo pathabyā, sopi tadā mādahi jātavedaṃ’’.

909.

‘‘Yo brāhmaṇe bhojayi dīgharattaṃ, annena pānena yathānubhāvaṃ;

Pasannacitto anumodamāno, subhoga devaññataro ahosi’’.

910.

‘‘Mahāsanaṃ devamanomavaṇṇaṃ, yo sappinā asakkhi bhojetumaggiṃ [jetumaggiṃ (sī. pī.)];

Sa yaññatantaṃ varato yajitvā, dibbaṃ gatiṃ mucalindajjhagacchi’’.

911.

‘‘Mahānubhāvo vassasahassajīvī, yo pabbajī dassaneyyo uḷāro;

Hitvā apariyantaraṭṭhaṃ [rathaṃ (sī. pī.)] sasenaṃ, rājā dudīpopi jagāma [dudīpopajjhagāmi (syā.)] saggaṃ’’.

912.

‘‘Yo sāgarantaṃ sāgaro vijitvā, yūpaṃ subhaṃ soṇṇamayaṃ [sovaṇṇamayaṃ (syā. ka.)] uḷāraṃ;

Ussesi vessānaramādahāno, subhoga devaññataro ahosi.

913.

‘‘Yassānubhāvena subhoga gaṅgā, pavattatha [pavattati (syā. ka.)] dadhisannisinnaṃ [dadhisanna (sī. pī.)] samuddaṃ;

Salomapādo paricariyamaggiṃ, aṅgo sahassakkhapurajjhagacchi’’.

914.

‘‘Mahiddhiko devavaro yasassī, senāpati tidive vāsavassa;

So somayāgena malaṃ vihantvā, subhoga devaññataro ahosi’’.

915.

‘‘Akārayi lokamimaṃ parañca, bhāgīrathiṃ himavantañca gijjhaṃ [gijjhaṃ (syā. ka.), viñjhaṃ (?)];

Yo iddhimā devavaro yasassī, sopi tadā ādahi jātavedaṃ.

916.

‘‘Mālāgirī himavā yo ca gijjho [vijjho (ka.), vijjhā (syā.)], sudassano nisabho kuveru [kākaneru (sī. pī.), kākaveru (syā.)];

Ete ca aññe ca nagā mahantā, cityā katā yaññakarehi māhu’’.

917.

‘‘Ajjhāyakaṃ mantaguṇūpapannaṃ, tapassinaṃ yācayogotidhāhu [ticāha (sī. pī.), ti cāhu (ka.)];

Tīre samuddassudakaṃ sajantaṃ [siñcantaṃ (ka.)], sāgarojjhohari tenapeyyo.

918.

‘‘Āyāgavatthūni puthū pathabyā, saṃvijjanti brāhmaṇā vāsavassa;

Purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ, saṃvijjamānā janayanti vedaṃ’’.

919.

‘‘Kalī hi dhīrāna kaṭaṃ magānaṃ, bhavanti vedajjhagatānariṭṭha;

Marīcidhammaṃ asamekkhitattā, māyāguṇā nātivahanti paññaṃ.

920.

‘‘Vedā na tāṇāya bhavanti dassa, mittadduno bhūnahuno narassa;

Na tāyate pariciṇṇo ca aggi, dosantaraṃ maccamanariyakammaṃ.

921.

‘‘Sabbañca maccā sadhanaṃ sabhogaṃ [sadhanā sabhogā (sī. syā. pī. ka.)], ādīpitaṃ dāru tiṇena missaṃ;

Dahaṃ na tappe [na tappe aggi (ka.)] asamatthatejo, ko taṃ subhikkhaṃ dvirasaññu kayirā [dirasañña kuriyā (sī.), dirasaññu kuriyā (pī.)].

922.

‘‘Yathāpi khīraṃ vipariṇāmadhammaṃ, dadhi bhavitvā navanītampi hoti;

Evampi aggi vipariṇāmadhammo, tejo samorohatī yogayutto.

923.

‘‘Na dissatī aggimanuppaviṭṭho, sukkhesu kaṭṭhesu navesu cāpi;

Nāmatthamāno [nāmanthamāno (sī. pī.)] araṇīnarena, nākammunā jāyati jātavedo.

924.

‘‘Sace hi aggi antarato vaseyya, sukkhesu kaṭṭhesu navesu cāpi;

Sabbāni susseyyu vanāni loke, sukkhāni kaṭṭhāni ca pajjaleyyuṃ.

925.

‘‘Karoti ce dārutiṇena puññaṃ, bhojaṃ naro dhūmasikhiṃ patāpavaṃ;

Aṅgārikā loṇakarā ca sūdā, sarīradāhāpi kareyyu puññaṃ.

926.

‘‘Atha ce hi ete na karonti puññaṃ, ajjhenamaggiṃ idha tappayitvā;

Na koci lokasmiṃ karoti puññaṃ, bhojaṃ naro dhūmasikhiṃ patāpavaṃ.

927.

‘‘Kathañhi lokāpacito samāno, amanuññagandhaṃ bahūnaṃ akantaṃ;

Yadeva maccā parivajjayanti, tadappasatthaṃ dvirasaññu bhuñje.

928.

‘‘Sikhimpi devesu vadanti heke, āpaṃ milakkhū [milakkhā (sī. pī.)] pana devamāhu;

Sabbeva ete vitathaṃ bhaṇanti [gaṇhanti (ka.)], aggī na devaññataro na cāpo.

929.

‘‘Anindriyabaddhamasaññakāyaṃ [nirindriyaṃ antaṃ asaññakāyaṃ (sī. pī.), anidriyaṃ santamasaññakāyaṃ (syā.)], vessānaraṃ kammakaraṃ pajānaṃ;

Paricariya maggiṃ sugatiṃ kathaṃ vaje, pāpāni kammāni pakubbamāno [pakūbbamāno (syā. ka.)].

930.

‘‘Sabbābhibhū tāhudha jīvikatthā, aggissa brahmā paricārakoti;

Sabbānubhāvī ca vasī kimatthaṃ, animmito nimmitaṃ vanditassa.

931.

‘‘Hassaṃ anijjhānakhamaṃ atacchaṃ, sakkārahetu pakiriṃsu pubbe;

Te lābhasakkāre apātubhonte, sandhāpitā [santhambhitā (sī. pī.), sandhābhitā (syā.), santāpitā (ka.)] jantubhi santidhammaṃ.

932.

‘‘Ajjhenamariyā pathaviṃ janindā, vessā kasiṃ pāricariyañca suddā;

Upāgu paccekaṃ yathāpadesaṃ, katāhu ete vasināti āhu.

933.

‘‘Etañca saccaṃ vacanaṃ bhaveyya, yathā idaṃ bhāsitaṃ brāhmaṇehi;

Nākhattiyo jātu labhetha rajjaṃ, nābrāhmaṇo mantapadāni sikkhe;

Nāññatra vessehi kasiṃ kareyya, suddo na mucce parapesanāya [parapessitāya (sī. pī.)].

934.

‘‘Yasmā ca etaṃ vacanaṃ abhūtaṃ, musāvime odariyā bhaṇanti;

Tadappapaññā abhisaddahanti, passanti taṃ paṇḍitā attanāva.

935.

‘‘Khatyā hi vessānaṃ [khattā na vessā na (sī. pī.)] baliṃ haranti, ādāya satthāni caranti brāhmaṇā;

Taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ, kasmā brahmā nujju karoti lokaṃ.

936.

‘‘Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī [brahmapahū bhūtapatī (syā.)] pajānaṃ;

Kiṃ sabbalokaṃ vidahī alakkhiṃ, kiṃ sabbalokaṃ na sukhiṃ akāsi.

937.

‘‘Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Māyā musāvajjamadena [musāvañcanapadena (ka.)] cāpi, lokaṃ adhammena kimatthamakāri [kimattha’kāsi (sī. pī.), kimatthakārī (syā.)].

938.

‘‘Sace hi so issaro sabbaloke, brahmā bahūbhūtapatī pajānaṃ;

Adhammiko bhūtapatī ariṭṭha, dhamme sati yo vidahī adhammaṃ.

939.

‘‘Kīṭā paṭaṅgā uragā ca bhekā [bhiṅgā (syā.)], hantvā kimī sujjhati makkhikā ca;

Etepi dhammā anariyarūpā, kambojakānaṃ vitathā bahūnaṃ.

940.

‘‘Sace hi so sujjhati yo hanāti, hatopi so saggamupeti ṭhānaṃ;

Bhovādi bhovādina mārayeyyuṃ [mārabheyyuṃ (ka.)], ye cāpi tesaṃ abhisaddaheyyuṃ.

941.

‘‘Neva migā na pasū nopi gāvo, āyācanti attavadhāya keci;

Vipphandamāne idha jīvikatthā, yaññesu pāṇe pasumārabhanti [māharanti (sī. syā. pī.)].

942.

‘‘Yūpussane [yūpassa te (sī.), yūpassa ne (pī.)] pasubandhe ca bālā, cittehi vaṇṇehi mukhaṃ nayanti;

Ayaṃ te yūpo kāmaduho parattha, bhavissati sassato samparāye.

943.

‘‘Sace ca yūpe maṇisaṅkhamuttaṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Sukkhesu kaṭṭhesu navesu cāpi, sace duhe tidive sabbakāme;

Tevijjasaṅghāva puthū yajeyyuṃ, abrāhmaṇaṃ [na brāhmaṇā (sī. syā.)] kañci na yājayeyyuṃ.

944.

‘‘Kuto ca yūpe maṇisaṅkhamuttaṃ, dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ;

Sukkhesu kaṭṭhesu navesu cāpi, kuto duhe tidive sabbakāme.

945.

‘‘Saṭhā ca luddā ca paluddhabālā [upaladdhabālā (sī. pī.)], cittehi vaṇṇehi mukhaṃ nayanti;

Ādāya aggiṃ mama dehi vittaṃ, tato sukhī hohisi sabbakāme.

946.

‘‘Tamaggihuttaṃ saraṇaṃ pavissa, cittehi vaṇṇehi mukhaṃ nayanti;

Oropayitvā kesamassuṃ nakhañca, vedehi vittaṃ atigāḷhayanti [atigāḷayanti (sī. pī.)].

947.

‘‘Kākā ulūkaṃva raho labhitvā, ekaṃ samānaṃ bahukā samecca;

Annāni bhutvā kuhakā kuhitvā, muṇḍaṃ karitvā yaññapathossajanti.

948.

‘‘Evañhi so vañcito brāhmaṇehi, eko samāno bahukā [bahuhī (sī.)] samecca;

Te yogayogena vilumpamānā, diṭṭhaṃ adiṭṭhena dhanaṃ haranti.

949.

‘‘Akāsiyā rājūhivānusiṭṭhā, tadassa ādāya dhanaṃ haranti;

Te tādisā corasamā asantā, vajjhā na haññanti ariṭṭha loke.

950.

‘‘Indassa bāhārasi dakkhiṇāti, yaññesu chindanti palāsayaṭṭhiṃ;

Taṃ cepi saccaṃ maghavā chinnabāhu, kenassa indo asure jināti.

951.

‘‘Tañceva tucchaṃ maghavā samaṅgī, hantā avajjho paramo sa devo [sudevo (syā. ka.)];

Mantā ime brāhmaṇā tuccharūpā, sandiṭṭhikā vañcanā esa loke.

952.

‘‘Mālāgiri himavā yo ca gijjho, sudassano nisabho kuveru;

Ete ca aññe ca nagā mahantā, cityā katā yaññakarehi māhu.

953.

‘‘Yathāpakārāni hi iṭṭhakāni, cityā katā yaññakarehi māhu;

Na pabbatā honti tathāpakārā, aññā disā acalā tiṭṭhaselā.

954.

‘‘Na iṭṭhakā honti silā cirena [cirenapi (sī. pī.)], na tattha sañjāyati ayo na lohaṃ;

Yaññañca etaṃ parivaṇṇayantā, cityā katā yaññakarehi māhu.

955.

‘‘Ajjhāyakaṃ mantaguṇūpapannaṃ, tapassinaṃ yācayogotidhāhu;

Tīre samuddassudakaṃ sajantaṃ, taṃ sāgarojjhohari tenapeyyo.

956.

‘‘Parosahassampi samantavede, mantūpapanne nadiyo vahanti;

Na tena byāpannarasūdakā na, kasmā samuddo atulo apeyyo.

957.

‘‘Ye keci kūpā idha jīvaloke, loṇūdakā kūpakhaṇehi khātā;

Na brāhmaṇajjhoharaṇena [brāhmaṇajjhohari tena (ka.)] tesu, āpo apeyyo dvirasaññu māhu.

958.

‘‘Pure puratthā kā kassa bhariyā, mano manussaṃ ajanesi pubbe;

Tenāpi dhammena na koci hīno, evampi vossaggavibhaṅgamāhu [vossaggavibhāgamāhu (sī.)].

959.

‘‘Caṇḍālaputtopi adhicca vede, bhāseyya mante kusalo matīmā [mutīmā (sī. pī.)];

Na tassa muddhāpi phaleyya sattadhā, mantā ime attavadhāya katā [katta (sī. pī.)].

960.

‘‘Vācākatā giddhikatā [giddhigatā (ka.)] gahītā, dummocayā kabyapathānupannā;

Bālāna cittaṃ visame niviṭṭhaṃ, tadappapaññā abhisaddahanti.

961.

‘‘Sīhassa byagghassa ca dīpino ca, na vijjatī porisiyaṃbalena;

Manussabhāvo ca gavaṃva pekkho, jātī hi tesaṃ asamā samānā [samānaṃ (syā. ka.)].

962.

‘‘Sace ca rājā pathaviṃ vijitvā, sajīvavā assavapārisajjo;

Sayameva so sattusaṅghaṃ vijeyya, tassappajā niccasukhī [niccasukhā (pī.)] bhaveyya.

963.

‘‘Khattiyamantā ca tayo ca vedā, atthena ete samakā bhavanti;

Tesañca atthaṃ avinicchinitvā, na bujjhatī oghapathaṃva channaṃ.

964.

‘‘Khattiyamantā ca tayo ca vedā, atthena ete samakā bhavanti;

Lābho alābho ayaso yaso ca, sabbeva tesaṃ catunnañca [sabbe te sabbesaṃ catunna (sī. pī.)] dhammā.

965.

‘‘Yathāpi ibbhā dhanadhaññahetu, kammāni karonti [kārenti (sī. syā. pī.)] puthū pathabyā;

Tevijjasaṅghā ca tatheva ajja, kammāni karonti [kārenti (sī. syā. pī.)] puthū pathabyā.

966.

‘‘Ibbhehi ye te [ete (sī. syā. pī.)] samakā bhavanti, niccussukā kāmaguṇesu yuttā;

Kammāni karonti [kārenti (sī. syā. pī.)] puthū pathabyā, tadappapaññā dvirasaññurā te’’.

967.

‘‘Kassa bherī mudiṅgā ca, saṅkhāpaṇavadindimā;

Purato paṭipannāni, hāsayantā rathesabhaṃ.

968.

‘‘Kassa kañcanapaṭṭena, puthunā vijjuvaṇṇinā;

Yuvā kalāpasannaddho, ko eti siriyā jalaṃ.

969.

‘‘Ukkāmukhapahaṭṭhaṃva , khadiraṅgārasannibhaṃ;

Mukhañca rucirā bhāti, ko eti siriyā jalaṃ.

970.

‘‘Kassa jambonadaṃ chattaṃ, sasalākaṃ manoramaṃ;

Ādiccaraṃsāvaraṇaṃ, ko eti siriyā jalaṃ.

971.

‘‘Kassa aṅgaṃ [aṅkaṃ (sī. pī.)] pariggayha, vāḷabījanimuttamaṃ;

Ubhato varapuññassa [carate varapaññassa (sī. pī.)], muddhani uparūpari.

972.

‘‘Kassa pekhuṇahatthāni, citrāni ca mudūni ca;

Kañcanamaṇidaṇḍāni [tapaññamaṇidaṇḍāni (sī. pī.), suvaṇṇamaṇidaṇḍāni (syā. ka.)], caranti dubhato mukhaṃ.

973.

‘‘Khadiraṅgāravaṇṇābhā, ukkāmukhapahaṃsitā;

Kassete kuṇḍalā vaggū, sobhanti dubhato mukhaṃ.

974.

‘‘Kassa vātena chupitā, niddhantā mudukāḷakā [mudukāḷakaṃ (sī.), mudu kāḷikā (syā.)];

Sobhayanti nalāṭantaṃ, nabhā vijjurivuggatā.

975.

‘‘Kassa etāni akkhīni, āyatāni puthūni ca;

Ko sobhati visālakkho, kassetaṃ uṇṇajaṃ mukhaṃ.

976.

‘‘Kassete lapanajātā [lapanajā suddhā (sī. pī.)], suddhā saṅkhavarūpamā;

Bhāsamānassa sobhanti, dantā kuppilasādisā.

977.

‘‘Kassa lākhārasasamā, hatthapādā sukhedhitā;

Ko so bimboṭṭhasampanno, divā sūriyova bhāsati.

978.

‘‘Himaccaye himavati [hemavato (sī. syā. pī.)], mahāsālova pupphito;

Ko so odātapāvāro, jayaṃ indova sobhati.

979.

‘‘Suvaṇṇapīḷakākiṇṇaṃ , maṇidaṇḍavicittakaṃ;

Ko so parisamogayha, īsaṃ khaggaṃ pamuñcati [īso khaggaṃva muñcati (sī. pī.), bhante khaggaṃ pamuñcati (syā.)].

980.

‘‘Suvaṇṇavikatā cittā, sukatā cittasibbanā [sibbinī (syā. ka.)];

Ko so omuñcate pādā, namo katvā mahesino’’.

981.

‘‘Dhataraṭṭhā hi te nāgā, iddhimanto yasassino;

Samuddajāya uppannā, nāgā ete mahiddhikā’’ti.

Bhūridattajātakaṃ chaṭṭhaṃ.

544. Candakumārajātakaṃ (7)

982.

‘‘Rājāsi luddakammo, ekarājā pupphavatīyā;

So pucchi brahmabandhuṃ, khaṇḍahālaṃ purohitaṃ mūḷhaṃ.

983.

‘Saggāna maggamācikkha [saggamaggamācikkha (sī. pī.)], tvaṃsi brāhmaṇa dhammavinayakusalo;

Yathā ito vajanti sugatiṃ, narā puññāni katvāna’.

984.

‘Atidānaṃ daditvāna, avajjhe deva ghātetvā;

Evaṃ vajanti sugatiṃ, narā puññāni katvāna’.

985.

‘Kiṃ pana taṃ atidānaṃ, ke ca avajjhā imasmi lokasmiṃ;

Etañca kho no akkhāhi, yajissāmi dadāmi [yajissāma dadāma (sī. pī.)] dānāni’.

986.

‘Puttehi deva yajitabbaṃ, mahesīhi negamehi ca;

Usabhehi ājāniyehi catūhi, sabbacatukkena deva yajitabbaṃ’’’.

987.

‘‘Taṃ sutvā antepure, kumārā mahesiyo ca haññantu;

Eko ahosi nigghoso, bhismā accuggato saddo’’.

988.

‘‘Gacchatha vadetha kumāre, candaṃ sūriyañca bhaddasenañca;

Sūrañca vāmagottañca, pacurā [pasurā (sī. pī. ka.)] kira hotha yaññatthāya.

989.

‘‘Kumāriyopi vadetha, upasenaṃ [upaseniṃ (sī.), upaseṇiṃ (pī.)] kokilañca muditañca;

Nandañcāpi kumāriṃ, pacurā [pasurā (sī. pī. ka.)] kira hotha yaññatthāya.

990.

‘‘Vijayampi mayhaṃ mahesiṃ, erāvatiṃ [ekapatiṃ (pī.), erāpatiṃ (ka.)] kesiniṃ sunandañca;

Lakkhaṇavarūpapannā, pacurā kira hotha yaññatthāya.

991.

‘‘Gahapatayo ca vadetha, puṇṇamukhaṃ bhaddiyaṃ siṅgālañca;

Vaḍḍhañcāpi gahapatiṃ, pacurā kira hotha yaññatthāya’’.

992.

‘‘Te tattha gahapatayo, avocisuṃ samāgatā puttadāraparikiṇṇā;

Sabbeva sikhino deva karohi, atha vā no dāse sāvehi’’.

993.

‘‘Abhayaṃkarampi me hatthiṃ, nāḷāgiriṃ accuggataṃ varuṇadantaṃ [nāḷāgiriṃ accutaṃ varuṇadantaṃ (sī.), rājagiriṃ accutavaruṇadantaṃ (pī.)];

Ānetha kho ne khippaṃ, yaññatthāya bhavissanti.

994.

‘‘Assaratanampi [assatarampi (sī. pī.), assaratanampi me (syā.)] kesiṃ, surāmukhaṃ puṇṇakaṃ vinatakañca;

Ānetha kho ne khippaṃ, yaññatthāya bhavissanti.

995.

‘‘Usabhampi [usabhampi me (syā.)] yūthapatiṃ anojaṃ, nisabhaṃ gavampatiṃ tepi mayhaṃ ānetha;

Samūha [samupā (sī. pī.), sammukhā (syā.)] karontu sabbaṃ, yajissāmi dadāmi dānāni.

996.

‘‘Sabbaṃ [sabbampi (syā.)] paṭiyādetha, yaññaṃ pana uggatamhi sūriyamhi;

Āṇāpetha ca kumāre [āṇāpetha candakumāre (syā. ka.)], abhiramantu imaṃ rattiṃ.

997.

‘‘Sabbaṃ [sabbampi (syā.)] upaṭṭhapetha, yaññaṃ pana uggatamhi sūriyamhi;

Vadetha dāni kumāre, ajja kho [vo (pī.)] pacchimā ratti’’.

998.

‘‘Taṃtaṃ mātā avaca, rodantī āgantvā vimānato;

Yañño kira te putta, bhavissati catūhi puttehi’’.

999.

‘‘Sabbepi mayhaṃ puttā cattā, candasmiṃ haññamānasmiṃ;

Puttehi yaññaṃ yajitvāna, sugatiṃ saggaṃ gamissāmi’’.

1000.

‘‘Mā taṃ [mā (sī. pī.)] putta saddahesi, sugati kira hoti puttayaññena;

Nirayāneso maggo, neso maggo hi saggānaṃ.

1001.

‘‘Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ’’;

Esa maggo sugatiyā, na ca maggo puttayaññena’’.

1002.

‘‘Ācariyānaṃ vacanā, ghātessaṃ candañca sūriyañca;

Puttehi yaññaṃ [puttehi (sī. syā. pī.)] yajitvāna duccajehi, sugatiṃ saggaṃ gamissāmi’’.

1003.

‘‘Taṃtaṃ pitāpi avaca, vasavattī orasaṃ sakaṃ puttaṃ;

Yañño kira te putta, bhavissati catūhi puttehi’’.

1004.

‘‘Sabbepi mayhaṃ puttā cattā, candasmiṃ haññamānasmiṃ;

Puttehi yaññaṃ yajitvāna, sugatiṃ saggaṃ gamissāmi’’.

1005.

‘‘Mā taṃ putta saddahesi, sugati kira hoti puttayaññena;

Nirayāneso maggo, neso maggo hi saggānaṃ.

1006.

‘‘Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Esa maggo sugatiyā, na ca maggo puttayaññena’’.

1007.

‘‘Ācariyānaṃ vacanā, ghātessaṃ candañca sūriyañca;

Puttehi yaññaṃ yajitvāna duccajehi, sugatiṃ saggaṃ gamissāmi’’.

1008.

‘‘Dānāni dehi koṇḍañña, ahiṃsā sabbabhūtabhabyānaṃ;

Puttaparivuto tuvaṃ, raṭṭhaṃ janapadañca pālehi’’.

1009.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1010.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1011.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1012.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa [idaṃ padaṃ sī. pī. potthakesu natthi];

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāma’’.

1013.

‘‘Dukkhaṃ kho me janayatha, vilapantā jīvitassa kāmā hi;

Muñcetha [muñcatha (sī. pī.)] dāni kumāre, alampi me hotu puttayaññena’’.

1014.

‘‘Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1015.

‘‘Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyaññaṃ’’.

1016.

‘‘Atha kissa jano [ca no (sī. syā. pī.)] pubbe, sotthānaṃ brāhmaṇe avācesi;

Atha no akāraṇasmā, yaññatthāya deva ghātesi.

1017.

‘‘Pubbeva no daharakāle [daharake samāne (sī. pī.)], na hanesi [na māresi (sī. pī.)] na ghātesi;

Daharamhā yobbanaṃ pattā, adūsakā tāta haññāma.

1018.

‘‘Hatthigate assagate, sannaddhe passa no mahārāja;

Yuddhe vā yujjhamāne vā, na hi mādisā sūrā honti yaññatthāya.

1019.

‘‘Paccante vāpi kupite, aṭavīsu vā mādise niyojenti;

Atha no akāraṇasmā, abhūmiyaṃ tāta haññāma.

1020.

‘‘Yāpi hi tā sakuṇiyo, vasanti tiṇagharāni katvāna;

Tāsampi piyā puttā, atha no tvaṃ deva ghātesi.

1021.

‘‘Mā tassa saddahesi, na maṃ khaṇḍahālo ghāteyya;

Mamañhi so ghātetvāna, anantarā tampi deva ghāteyya.

1022.

‘‘Gāmavaraṃ nigamavaraṃ dadanti, bhogampissa mahārāja;

Athaggapiṇḍikāpi, kule kule hete bhuñjanti.

1023.

‘‘Tesampi tādisānaṃ, icchanti dubbhituṃ mahārāja;

Yebhuyyena ete, akataññuno brāhmaṇā deva.

1024.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1025.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1026.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1027.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāma’’.

1028.

‘‘Dukkhaṃ kho me janayatha, vilapantā jīvitassa kāmā hi;

Muñcetha dāni kumāre, alampi me hotu puttayaññena’’.

1029.

‘‘Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1030.

‘‘Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyaññaṃ’’.

1031.

‘‘Yadi kira yajitvā puttehi, devalokaṃ ito cutā yanti;

Brāhmaṇo tāva yajatu, pacchāpi yajasi tuvaṃ rājā.

1032.

‘‘Yadi kira yajitvā puttehi, devalokaṃ ito cutā yanti;

Esveva khaṇḍahālo, yajataṃ sakehi puttehi.

1033.

‘‘Evaṃ jānanto khaṇḍahālo, kiṃ puttake na ghātesi;

Sabbañca ñātijanaṃ, attānañca na ghātesi.

1034.

‘‘Sabbe vajanti nirayaṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyaññaṃ.

1035.

[ayaṃ gāthā sī. syā. pī. potthakesu na dissati] ‘‘Sace hi so sujjhati yo hanāti, hatopi so saggamupeti ṭhānaṃ;

Bhovādi bhovādina mārayeyyuṃ, ye cāpi tesaṃ abhisaddaheyyuṃ’’ [ayaṃ gāthā sī. syā. pī. potthakesu na dissati].

1036.

‘‘Kathañca kira puttakāmāyo, gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṃ, mā ghātayi orasaṃ puttaṃ.

1037.

‘‘Kathañca kira puttakāmāyo, gahapatayo gharaṇiyo ca;

Nagaramhi na uparavanti rājānaṃ, mā ghātayi atrajaṃ puttaṃ.

1038.

‘‘Rañño camhi atthakāmo, hito ca sabbajanapadassa [sabbadā janapadassa (sī. pī.)];

Na koci assa paṭighaṃ, mayā jānapado na pavedeti’’.

1039.

‘‘Gacchatha vo gharaṇiyo, tātañca vadetha khaṇḍahālañca;

Mā ghātetha kumāre, adūsake sīhasaṅkāse.

1040.

‘‘Gacchatha vo gharaṇiyo, tātañca vadetha khaṇḍahālañca;

Mā ghātetha kumāre, apekkhite sabbalokassa’’.

1041.

‘‘Yaṃ nūnāhaṃ jāyeyyaṃ, rathakārakulesu vā;

Pukkusakulesu vā vessesu vā jāyeyyaṃ;

Na hajja maṃ rāja yaññe [yaññatthāya (sī. pī.)] ghāteyya’’.

1042.

‘‘Sabbā sīmantiniyo gacchatha, ayyassa khaṇḍahālassa;

Pādesu nipatatha, aparādhāhaṃ na passāmi.

1043.

‘‘Sabbā sīmantiniyo gacchatha, ayyassa khaṇḍahālassa;

Pādesu nipatatha, kinte bhante mayaṃ adūsema’’.

1044.

‘‘Kapaṇā [kapaṇaṃ (sī. pī.)] vilapati selā, disvāna bhātare [bhātaro (sī. syā. pī. ka.)] upanītatte;

Yañño kira me ukkhipito, tātena saggakāmena’’.

1045.

‘‘Āvatti parivatti ca, vasulo sammukhā rañño;

Mā no pitaraṃ avadhi, daharamhā yobbanaṃ pattā’’.

1046.

‘‘Eso te vasula pitā, samehi pitarā saha;

Dukkhaṃ kho me janayasi, vilapanto antepurasmiṃ;

Muñcetha dāni kumāre, alampi me hotu puttayaññena’’.

1047.

‘‘Pubbeva khosi me vutto, dukkaraṃ durabhisambhavañcetaṃ;

Atha no upakkhaṭassa yaññassa, kasmā karosi vikkhepaṃ.

1048.

‘‘Sabbe vajanti sugatiṃ, ye yajanti yepi yājenti;

Ye cāpi anumodanti, yajantānaṃ edisaṃ mahāyaññaṃ’’.

1049.

‘‘Sabbaratanassa yañño upakkhaṭo, ekarāja tava paṭiyatto;

Abhinikkhamassu deva, saggaṃ gato tvaṃ pamodissasi’’.

1050.

‘‘Daharā sattasatā etā, candakumārassa bhariyāyo;

Kese pakiritvāna [parikiritvāna (sī. pī.), vikiritvāna (syā. ka.)], rodantiyo maggamanuyāyiṃsu [maggamanuyanti (sī. pī.), maggamanuyāyanti (syā.)].

1051.

‘‘Aparā pana sokena, nikkhantā nandane viya devā;

Kese pakiritvāna [parikiritvāna (sī. pī.), vikiritvāna (syā. ka.)], rodantiyo maggamanuyāyiṃsu’’ [maggamanuyanti (sī. pī.), maggamanuyāyanti (syā.)].

1052.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā, yaññatthāya ekarājassa.

1053.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā, mātu katvā hadayasokaṃ.

1054.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā, janassa katvā hadayasokaṃ.

1055.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā [nahāpakasunahātā (pī.)], kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā, yaññatthāya ekarājassa.

1056.

[imā dve gāthā natthi pī potthake] ‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā, mātu katvā hadayasokaṃ.

1057.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyanti candasūriyā, janassa katvā hadayasokaṃ [imā dve gāthā natthi pī potthake].

1058.

‘‘Yassu pubbe hatthivaradhuragate, hatthīhi [hatthikā (syā.), pattikā (pī.)] anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1059.

‘‘Yassu pubbe assavaradhuragate, assehi [assakā (syā.), pattikā (pī.)] anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1060.

‘‘Yassu pubbe rathavaradhuragate, rathehi [rathikā (syā.), pattikā (pī.)] anuvajanti;

Tyajja candasūriyā, ubhova pattikā yanti.

1061.

‘‘Yehissu pubbe nīyiṃsu [niyyaṃsu (sī. pī.)], tapanīyakappanehi turaṅgehi;

Tyajja candasūriyā, ubhova pattikā yanti’’.

1062.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu [uyyassu (syā. ka.)] pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi puttehi.

1063.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi kaññāhi.

1064.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi mahesīhi.

1065.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi gahapatīhi.

1066.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbe pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi hatthīhi.

1067.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi assehi.

1068.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho catūhi usabhehi.

1069.

‘‘Yadi sakuṇi maṃsamicchasi, ḍayassu pubbena pupphavatiyā;

Yajatettha ekarājā, sammūḷho sabbacatukkena’’.

1070.

‘‘Ayamassa pāsādo, idaṃ antepuraṃ suramaṇīyaṃ [sovaṇṇo pupphamalyavikiṇṇo (ka.)];

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1071.

‘‘Idamassa kūṭāgāraṃ, sovaṇṇaṃ pupphamalyavikiṇṇaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1072.

‘‘Idamassa uyyānaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1073.

‘‘Idamassa asokavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1074.

‘‘Idamassa kaṇikāravanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1075.

‘‘Idamassa pāṭalivanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1076.

‘‘Idamassa ambavanaṃ, supupphitaṃ sabbakālikaṃ rammaṃ;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1077.

‘‘Ayamassa pokkharaṇī, sañchannā padumapuṇḍarīkehi;

Nāvā ca sovaṇṇavikatā, pupphavalliyā [pupphāvaliyā (sī. pī.)] cittā suramaṇīyā;

Tedāni ayyaputtā, cattāro vadhāya ninnītā’’.

1078.

‘‘Idamassa hatthiratanaṃ, erāvaṇo gajo balī dantī;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1079.

‘‘Idamassa assaratanaṃ, ekakhūro [ekakhūro vego (syā.)] asso;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1080.

‘‘Ayamassa assaratho, sāḷiya [sāḷiya viya (syā.)] nigghoso subho ratanavicitto;

Yatthassu ayyaputtā, sobhiṃsu nandane viya devā;

Tedāni ayyaputtā, cattāro vadhāya ninnītā.

1081.

‘‘Kathaṃ nāma sāmasamasundarehi, candanamudukagattehi [candanamarakatagattehi (sī. pī.)];

Rājā yajissate yaññaṃ, sammūḷho catūhi puttehi.

1082.

‘‘Kathaṃ nāma sāmasamasundarāhi, candanamudukagattāhi;

Rājā yajissate yaññaṃ, sammūḷho catūhi kaññāhi.

1083.

‘‘Kathaṃ nāma sāmasamasundarāhi, candanamudukagattāhi;

Rājā yajissate yaññaṃ, sammūḷho catūhi mahesīhi.

1084.

‘‘Kathaṃ nāma sāmasamasundarehi, candanamudukagattehi;

Rājā yajissate yaññaṃ, sammūḷho catūhi gahapatīhi.

1085.

‘‘Yathā honti gāmanigamā, suññā amanussakā brahāraññā;

Tathā hessati pupphavatiyā, yiṭṭhesu candasūriyesu’’.

1086.

‘‘Ummattikā bhavissāmi, bhūnahatā paṃsunā ca [paṃsunāva (syā. ka.)] parikiṇṇā;

Sace candavaraṃ [candakumāraṃ (syā.)] hanti, pāṇā me deva rujjhanti [nirujjhanti (sī.), bhijjanti (syā.)].

1087.

‘‘Ummattikā bhavissāmi, bhūnahatā paṃsunā ca parikiṇṇā;

Sace sūriyavaraṃ hanti, pāṇā me deva rujjhanti’’.

1088.

‘‘Kiṃ nu mā na ramāpeyyuṃ, aññamaññaṃ piyaṃvadā;

Ghaṭṭikā uparikkhī ca, pokkharaṇī ca bhārikā [ghaṭṭiyā oparakkhī ca pokkharakkhī ca nāyikā (sī.) ghaṭṭiyā oparakkhī ca pokkharakkhī ca gāyikā (pī.)];

Candasūriyesu naccantiyo, samā tāsaṃ na vijjati’’.

1089.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu [paṭimuccatu (ka.)] khaṇḍahāla tava mātā;

Yo mayhaṃ hadayasoko, candamhi vadhāya ninnīte.

1090.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava mātā;

Yo mayhaṃ hadayasoko, sūriyamhi vadhāya ninnīte.

1091.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṃ hadayasoko, candamhi vadhāya ninnīte.

1092.

‘‘Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu khaṇḍahāla tava jāyā;

Yo mayhaṃ hadayasoko, sūriyamhi vadhāya ninnīte.

1093.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre, adūsake sīhasaṅkāse.

1094.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava mātā;

Yo ghātesi kumāre, apekkhite sabbalokassa.

1095.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre, adūsake sīhasaṅkāse.

1096.

‘‘Mā ca putte mā ca patiṃ, addakkhi khaṇḍahāla tava jāyā;

Yo ghātesi kumāre, apekkhite sabbalokassa’’.

1097.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthī asse ca pālema.

1098.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, hatthichakaṇāni ujjhema.

1099.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Api nigaḷabandhakāpi, assachakaṇāni ujjhema.

1100.

‘‘Mā no deva avadhi, dāse no dehi khaṇḍahālassa;

Yassa honti tava kāmā, api raṭṭhā pabbājitā;

Bhikkhācariyaṃ carissāma.

1101.

‘‘Dibbaṃ deva upayācanti, puttatthikāpi daliddā;

Paṭibhānānipi hitvā, putte na labhanti ekaccā.

1102.

‘‘Āsīsikāni [assāsakāni (sī. pī.), āsāsakāni (syā.)] karonti, puttā no jāyantu tato paputtā [puttā (sī. pī.)];

Atha no akāraṇasmā, yaññatthāya deva ghātesi.

1103.

‘‘Upayācitakena puttaṃ labhanti, mā tāta no aghātesi;

Mā kicchāladdhakehi puttehi, yajittho imaṃ yaññaṃ.

1104.

‘‘Upayācitakena puttaṃ labhanti, mā tāta no aghātesi;

Mā kapaṇaladdhakehi puttehi, ammāya no vippavāsesi’’.

1105.

‘‘Bahudukkhā [bahudukkhaṃ (syā. ka.)] posiya candaṃ, amma tuvaṃ jīyase puttaṃ;

Vandāmi kho te pāde, labhataṃ tāto paralokaṃ.

1106.

‘‘Handa ca maṃ upaguyha, pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ [vippavāsaṃ (ka.)], yaññatthāya ekarājassa.

1107.

‘‘Handa ca maṃ upaguyha [upaguyha (syā. ka.)], pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, mātu katvā hadayasokaṃ.

1108.

Handa ca maṃ upaguyha [upaguyha (syā. ka.)], pāde te amma vandituṃ dehi;

Gacchāmi dāni pavāsaṃ, janassa katvā hadayasokaṃ’’.

1109.

‘‘Handa ca padumapattānaṃ, moḷiṃ bandhassu gotamiputta;

Campakadalamissāyo [campakadalivītimissāyo (sī. pī.), campakadalimissāyo (ka.)], esā te porāṇikā pakati.

1110.

‘‘Handa ca vilepanaṃ te, pacchimakaṃ candanaṃ vilimpassu;

Yehi ca suvilitto, sobhasi rājaparisāyaṃ.

1111.

‘‘Handa ca mudukāni vatthāni, pacchimakaṃ kāsikaṃ nivāsehi;

Yehi ca sunivattho, sobhasi rājaparisāyaṃ.

1112.

‘‘Muttāmaṇikanakavibhūsitāni, gaṇhassu hatthābharaṇāni;

Yehi ca hatthābharaṇehi, sobhasi rājaparisāyaṃ’’.

1113.

‘‘Na hi nūnāyaṃ raṭṭhapālo, bhūmipati janapadassa dāyādo;

Lokissaro mahanto, putte snehaṃ janayati’’.

1114.

‘‘Mayhampi piyā puttā, attā ca piyo tumhe ca bhariyāyo;

Saggañca patthayāno [patthayamāno (syā. ka.)], tenāhaṃ ghātayissāmi’’.

1115.

‘‘Maṃ paṭhamaṃ ghātehi, mā me hadayaṃ dukkhaṃ phālesi;

Alaṅkato [analaṅkato (ka.)] sundarako, putto deva tava sukhumālo.

1116.

‘‘Handayya maṃ hanassu, paraloke [salokā (sī. syā. ka.)] candakena [candiyena (sī. pī. ka.)] hessāmi;

Puññaṃ karassu vipulaṃ, vicarāma ubhopi paraloke’’.

1117.

‘‘Mā tvaṃ cande rucci maraṇaṃ [idaṃ padaṃ natthi sī. pī. potthakesu], bahukā tava devarā visālakkhi;

Te taṃ ramayissanti, yiṭṭhasmiṃ gotamiputte’’.

1118.

‘‘Evaṃ vutte candā attānaṃ, hanti hatthatalakehi’’;

‘‘Alamettha [alamatthu (sī. pī.)] jīvitena, pissāmi [pāyāmi (sī. pī.)] visaṃ marissāmi.

1119.

‘‘Na hi nūnimassa rañño, mittāmaccā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi orase putte.

1120.

‘‘Na hi nūnimassa rañño, ñātī mittā ca vijjare suhadā;

Ye na vadanti rājānaṃ, mā ghātayi atraje putte.

1121.

‘‘Ime tepi mayhaṃ puttā, guṇino kāyūradhārino rāja;

Tehipi yajassu yaññaṃ, atha muñcatu [muccatu (pī. ka.)] gotamiputte.

1122.

‘‘Bilasataṃ maṃ katvāna, yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi, adūsakaṃ sīhasaṅkāsaṃ.

1123.

‘‘Bilasataṃ maṃ katvāna, yajassu sattadhā mahārāja;

Mā jeṭṭhaputtamavadhi, apekkhitaṃ sabbalokassa’’.

1124.

‘‘Bahukā tava dinnābharaṇā, uccāvacā subhaṇitamhi;

Muttāmaṇiveḷuriyā, etaṃ te pacchimakaṃ dānaṃ’’.

1125.

‘‘Yesaṃ pubbe khandhesu, phullā mālāguṇā vivattiṃsu;

Tesajjapi sunisito [pitanisito (sī. pī.)], nettiṃso vivattissati khandhesu.

1126.

‘‘Yesaṃ pubbe khandhesu, cittā mālāguṇā vivattiṃsu;

Tesajjapi sunisito, nettiṃso vivattissati khandhesu.

1127.

‘‘Aciraṃ [acirā (sī. syā. pī.)] vata nettiṃso, vivattissati rājaputtānaṃ khandhesu;

Atha mama hadayaṃ na phalati, tāva daḷhabandhañca me āsi.

1128.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, yaññatthāya ekarājassa.

1129.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, mātu katvā hadayasokaṃ.

1130.

‘‘Kāsikasucivatthadharā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, janassa katvā hadayasokaṃ.

1131.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, yaññatthāya ekarājassa.

1132.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, mātu katvā hadayasokaṃ.

1133.

‘‘Maṃsarasabhojanā nhāpakasunhāpitā, kuṇḍalino agalucandanavilittā;

Niyyātha candasūriyā, janassa katvā hadayasokaṃ’’.

1134.

‘‘Sabbasmiṃ upakkhaṭasmiṃ, nisīdite candasmiṃ [candiyasmiṃ (sī. pī.), candasūriyasmiṃ (syā.)] yaññatthāya;

Pañcālarājadhītā pañjalikā, sabbaparisāya samanupariyāyi [sabbaparisamanupariyāsi (sī. pī.), sabbaparisantaramanupariyāsi (syā.)].

1135.

‘‘Yena saccena khaṇḍahālo, pāpakammaṃ karoti dummedho;

Etena saccavajjena, samaṅginī sāmikena homi.

1136.

‘‘Ye idhatthi amanussā, yāni ca yakkhabhūtabhabyāni;

Karontu me veyyāvaṭikaṃ, samaṅginī sāmikena homi.

1137.

‘‘Yā devatā idhāgatā, yāni ca yakkhabhūtabhabyāni;

Saraṇesiniṃ anāthaṃ tāyatha maṃ, yācāmahaṃ patimāhaṃ ajeyaṃ’’ [ajiyyaṃ (sī.)].

1138.

‘‘Taṃ sutvā amanusso, ayokūṭaṃ paribbhametvāna;

Bhayamassa janayanto, rājānaṃ idamavoca.

1139.

‘‘Bujjhassu kho rājakali, mā tāhaṃ [mā tehaṃ (syā.)] matthakaṃ nitāḷesiṃ [nitālemi (sī. pī.), nipphālesiṃ (ka.)];

Mā jeṭṭhaputtamavadhi, adūsakaṃ sīhasaṅkāsaṃ.

1140.

‘‘Ko te diṭṭho rājakali, puttabhariyāyo haññamānāyo [haññamānā (ka.)];

Seṭṭhi ca gahapatayo, adūsakā saggakāmā hi.

1141.

‘‘Taṃ sutvā khaṇḍahālo, rājā ca abbhutamidaṃ disvāna;

Sabbesaṃ bandhanāni mocesuṃ, yathā taṃ anupaghātaṃ [apāpānaṃ (sī. pī.)].

1142.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Sabbe ekekaleḍḍukamadaṃsu, esa vadho khaṇḍahālassa’’.

1143.

‘‘Sabbe paviṭṭhā [patiṃsu (sī.), patitvā (pī.)] nirayaṃ, yathā taṃ pāpakaṃ karitvāna;

Na hi pāpakammaṃ katvā, labbhā sugatiṃ ito gantuṃ’’.

1144.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā rājaparisā [rājapurisā (syā.)] ca.

1145.

‘‘Sabbesu vippamuttesu, ye [yā (syā.)] tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā rājakaññāyo ca.

1146.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā devaparisā [devapurisā (syā.)] ca.

1147.

‘‘Sabbesu vippamuttesu, ye [yā (syā.)] tattha samāgatā tadā āsuṃ;

Candaṃ abhisiñciṃsu, samāgatā devakaññāyo ca.

1148.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā rājaparisā [rājapurisā (syā.)] ca.

1149.

‘‘Sabbesu vippamuttesu, ye [yā (syā.)] tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā rājakaññāyo ca.

1150.

‘‘Sabbesu vippamuttesu, ye tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā devaparisā [devapurisā (syā.)] ca.

1151.

‘‘Sabbesu vippamuttesu, ye [yā (syā.)] tattha samāgatā tadā āsuṃ;

Celukkhepamakaruṃ, samāgatā devakaññāyo ca.

1152.

‘‘Sabbesu vippamuttesu, bahū ānanditā ahuṃ [bahu ānandano ahu vaṃso (sī.), bahu ānandito ahu vaṃso (pī.)];

Nandiṃ pavesi nagaraṃ [vādiṃsu nandipavesanagaraṃ (syā.), nandiṃ pavesi nagare (ka.)], bandhanā mokkho aghositthā’’ti.

Candakumārajātakaṃ [khaṇḍahālajātakaṃ (sī. pī.)] sattamaṃ.

545. Mahānāradakassapajātakaṃ (8)

1153.

‘‘Ahu rājā videhānaṃ, aṅgati [aṅgāti (sī.) evamuparipi] nāma khattiyo;

Pahūtayoggo dhanimā, anantabalaporiso.

1154.

So ca pannarasiṃ [pannarase (syā. ka.)] rattiṃ, purimayāme anāgate;

Cātumāsā [cātumassa (sī. pī.)] komudiyā, amacce sannipātayi.

1155.

‘‘Paṇḍite sutasampanne, mitapubbe [mihitapubbe (sī. pī.)] vicakkhaṇe;

Vijayañca sunāmañca, senāpatiṃ alātakaṃ.

1156.

‘‘Tamanupucchi vedeho, ‘‘paccekaṃ brūtha saṃ ruciṃ;

Cātumāsā komudajja, juṇhaṃ byapahataṃ [byapagataṃ (sī. pī.)] tamaṃ;

Kāyajja ratiyā rattiṃ, viharemu imaṃ utuṃ’’.

1157.

‘‘Tato senāpati rañño, alāto etadabravi;

‘‘Haṭṭhaṃ yoggaṃ balaṃ sabbaṃ, senaṃ sannāhayāmase.

1158.

‘‘Niyyāma deva yuddhāya, anantabalaporisā;

Ye te vasaṃ na āyanti, vasaṃ upanayāmase [upaniyyāmase (ka.)];

Esā mayhaṃ sakā diṭṭhi, ajitaṃ ojināmase.

1159.

Alātassa vaco sutvā, sunāmo etadabravi;

‘‘Sabbe tuyhaṃ mahārāja, amittā vasamāgatā.

1160.

‘‘Nikkhittasatthā paccatthā, nivātamanuvattare;

Uttamo ussavo ajja, na yuddhaṃ mama ruccati.

1161.

‘‘Annapānañca khajjañca, khippaṃ abhiharantu te;

Ramassu deva kāmehi, naccagīte suvādite’’.

1162.

Sunāmassa vaco sutvā, vijayo etadabravi;

‘‘Sabbe kāmā mahārāja, niccaṃ tava mupaṭṭhitā.

1163.

‘‘Na hete dullabhā deva, tava kāmehi modituṃ;

Sadāpi kāmā sulabhā, netaṃ cittamataṃ [cittaṃ matī (ka.)] mama.

1164.

‘‘Samaṇaṃ brāhmaṇaṃ vāpi, upāsemu bahussutaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise’’.

1165.

Vijayassa vaco sutvā, rājā aṅgati mabravi;

‘‘Yathā vijayo bhaṇati, mayhampetaṃva ruccati.

1166.

‘‘Samaṇaṃ brāhmaṇaṃ vāpi, upāsemu bahussutaṃ;

Yo najja vinaye kaṅkhaṃ, atthadhammavidū ise.

1167.

‘‘Sabbeva santā karotha matiṃ, kaṃ upāsemu paṇḍitaṃ;

Yo [ko (sī. pī.)] najja vinaye kaṅkhaṃ, atthadhammavidū ise’’.

1168.

‘‘Vedehassa vaco sutvā, alāto etadabravi;

‘‘Atthāyaṃ migadāyasmiṃ, acelo dhīrasammato.

1169.

‘‘Guṇo kassapagottāyaṃ, suto citrakathī gaṇī;

Taṃ deva [tadeva (ka.)] payirupāsemu [payirupāsaya (sī. pī.)], so no kaṅkhaṃ vinessati’’.

1170.

‘‘Alātassa vaco sutvā, rājā codesi sārathiṃ;

‘‘Migadāyaṃ gamissāma, yuttaṃ yānaṃ idhānaya’’.

1171.

Tassa yānaṃ ayojesuṃ, dantaṃ rūpiyapakkharaṃ [rūpiyupakkharaṃ (ka.)];

Sukkamaṭṭhaparivāraṃ, paṇḍaraṃ dosināmukhaṃ.

1172.

‘‘Tatrāsuṃ kumudāyuttā, cattāro sindhavā hayā;

Anilūpamasamuppātā [anilūpamasamuppādā (ka.)], sudantā soṇṇamālino.

1173.

‘‘Setacchattaṃ setaratho, setassā setabījanī;

Vedeho sahamaccehi, niyyaṃ candova sobhati.

1174.

‘‘Tamanuyāyiṃsu bahavo, indikhaggadharā [indakhaggadharā (sī.), iṭṭhikhaggadharā (pī.)] balī;

Assapiṭṭhigatā vīrā, narā naravarādhipaṃ.

1175.

So muhuttaṃva yāyitvā, yānā oruyha khattiyo;

Vedeho sahamaccehi, pattī guṇamupāgami.

1176.

Yepi tattha tadā āsuṃ, brāhmaṇibbhā samāgatā;

Na te apanayī rājā, akataṃ bhūmimāgate.

1177.

‘‘Tato so mudukā bhisiyā, muducittakasanthate [muducittakaḷandake (sī. pī.)];

Mudupaccatthate rājā, ekamantaṃ upāvisi.

1178.

‘‘Nisajja rājā sammodi, kathaṃ sāraṇiyaṃ tato;

‘‘Kacci yāpaniyaṃ bhante, vātānamaviyaggatā [vātānamavisaggatā (sī. pī.), vātānamaviyattatā (syā.)].

1179.

‘‘Kacci akasirā vutti, labhasi [labbhati (sī. pī.)] piṇḍayāpanaṃ [piṇḍiyāpanaṃ (syā. ka.)];

Apābādho casi kacci, cakkhuṃ na parihāyati’’.

1180.

Taṃ guṇo paṭisammodi, vedehaṃ vinaye rataṃ;

‘‘Yāpanīyaṃ mahārāja, sabbametaṃ tadūbhayaṃ.

1181.

‘‘Kacci tuyhampi vedeha, paccantā na balīyare;

Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci te byādhayo natthi, sarīrassupatāpiyā’’ [sarīrassupatāpikā (sī. pī.), sarīrassupatāpanā (?)].

1182.

Paṭisammodito rājā, tato pucchi anantarā;

Atthaṃ dhammañca ñāyañca, dhammakāmo rathesabho.

1183.

‘‘Kathaṃ dhammaṃ care macco, mātāpitūsu kassapa;

Kathaṃ care ācariye, puttadāre kathaṃ care.

1184.

‘‘Kathaṃ careyya vuḍḍhesu, kathaṃ samaṇabrāhmaṇe;

Kathañca balakāyasmiṃ, kathaṃ janapade care.

1185.

‘‘Kathaṃ dhammaṃ caritvāna, maccā gacchanti [pecca gacchati (sī. syā. pī.)] suggatiṃ;

Kathañceke adhammaṭṭhā, patanti nirayaṃ atho’’.

1186.

‘‘Vedehassa vaco sutvā, kassapo etadabravi;

‘‘‘Suṇohi me mahārāja, saccaṃ avitathaṃ padaṃ.

1187.

‘‘‘Natthi dhammacaritassa [dhammassa ciṇṇassa (sī.)], phalaṃ kalyāṇapāpakaṃ;

Natthi deva paro loko, ko tato hi idhāgato.

1188.

‘‘‘Natthi deva pitaro vā, kuto mātā kuto pitā;

Natthi ācariyo nāma, adantaṃ ko damessati.

1189.

‘‘‘Samatulyāni bhūtāni, natthi jeṭṭhāpacāyikā;

Natthi balaṃ vīriyaṃ vā, kuto uṭṭhānaporisaṃ;

Niyatāni hi bhūtāni, yathā goṭaviso tathā.

1190.

‘‘‘Laddheyyaṃ labhate macco, tattha dānaphalaṃ kuto;

Natthi dānaphalaṃ deva, avaso devavīriyo.

1191.

‘‘‘Bālehi dānaṃ paññattaṃ, paṇḍitehi paṭicchitaṃ;

Avasā denti dhīrānaṃ, bālā paṇḍitamānino.

1192.

‘‘‘Sattime sassatā kāyā, acchejjā avikopino;

Tejo pathavī āpo ca, vāyo sukhaṃ dukhañcime;

Jīve ca sattime kāyā, yesaṃ chettā na vijjati.

1193.

‘‘‘Natthi hantā va chettā vā, haññe yevāpi [haññare vāpi (sī. syā. pī.)] koci naṃ;

Antareneva kāyānaṃ, satthāni vītivattare.

1194.

‘‘‘Yo cāpi [yopāyaṃ (sī. pī.), yo cāyaṃ (syā. ka.)] siramādāya, paresaṃ nisitāsinā;

Na so chindati te kāye, tattha pāpaphalaṃ kuto.

1195.

‘‘‘Cullāsītimahākappe, sabbe sujjhanti saṃsaraṃ;

Anāgate tamhi kāle, saññatopi na sujjhati.

1196.

‘‘‘Caritvāpi bahuṃ bhadraṃ, neva sujjhantināgate;

Pāpañcepi bahuṃ katvā, taṃ khaṇaṃ nātivattare.

1197.

‘‘‘Anupubbena no suddhi, kappānaṃ cullasītiyā;

Niyatiṃ nātivattāma, velantamiva sāgaro’’’.

1198.

Kassapassa vaco sutvā, alāto etadabravi;

‘‘Yathā bhadanto bhaṇati, mayhampetaṃva ruccati.

1199.

‘‘Ahampi purimaṃ jātiṃ, sare saṃsaritattano;

Piṅgalo nāmahaṃ āsiṃ, luddo goghātako pure.

1200.

‘‘Bārāṇasiyaṃ phītāyaṃ, bahuṃ pāpaṃ kataṃ mayā;

Bahū mayā hatā pāṇā, mahiṃsā sūkarā ajā.

1201.

‘‘Tato cuto idha jāto, iddhe senāpatīkule;

Natthi nūna phalaṃ pāpaṃ, yohaṃ [pāpe sohaṃ (sī. pī.)] na nirayaṃ gato.

1202.

Athettha bījako nāma, dāso āsi paṭaccarī [paḷaccarī (sī. pī.), paṭajjarī (ka.)];

Uposathaṃ upavasanto, guṇasantikupāgami.

1203.

Kassapassa vaco sutvā, alātassa ca bhāsitaṃ;

Passasanto muhuṃ uṇhaṃ, rudaṃ assūni vattayi.

1204.

Tamanupucchi vedeho, ‘‘kimatthaṃ samma rodasi;

Kiṃ te sutaṃ vā diṭṭhaṃ vā, kiṃ maṃ vedesi vedanaṃ’’.

1205.

Vedehassa vaco sutvā, bījako etadabravi;

‘‘Natthi me vedanā dukkhā, mahārāja suṇohi me.

1206.

‘‘Ahampi purimaṃ jātiṃ, sarāmi sukhamattano;

Sāketāhaṃ pure āsiṃ, bhāvaseṭṭhi guṇe rato.

1207.

‘‘Sammato brāhmaṇibbhānaṃ, saṃvibhāgarato suci;

Na cāpi pāpakaṃ kammaṃ, sarāmi katamattano.

1208.

‘‘Tato cutāhaṃ vedeha, idha jāto duritthiyā;

Gabbhamhi kumbhadāsiyā, yato jāto suduggato.

1209.

‘‘Evampi duggato santo, samacariyaṃ adhiṭṭhito;

Upaḍḍhabhāgaṃ bhattassa, dadāmi yo me icchati.

1210.

‘‘Cātuddasiṃ pañcadasiṃ, sadā upavasāmahaṃ;

Na cāpi [na ahaṃ (ka.)] bhūte hiṃsāmi, theyyañcāpi vivajjayiṃ.

1211.

‘‘Sabbameva hi nūnetaṃ, suciṇṇaṃ bhavati nipphalaṃ;

Niratthaṃ maññidaṃ sīlaṃ, alāto bhāsatī yathā.

1212.

‘‘Kalimeva nūna gaṇhāmi, asippo dhuttako yathā;

Kaṭaṃ alāto gaṇhāti, kitavosikkhito yathā.

1213.

‘‘Dvāraṃ nappaṭipassāmi, yena gacchāmi suggatiṃ;

Tasmā rāja parodāmi, sutvā kassapabhāsitaṃ’’.

1214.

Bījakassa vaco sutvā, rājā aṅgati mabravi;

‘‘Natthi dvāraṃ sugatiyā, niyatiṃ [niyataṃ (syā.)] kaṅkha bījaka.

1215.

‘‘Sukhaṃ vā yadi vā dukkhaṃ, niyatiyā kira labbhati;

Saṃsārasuddhi sabbesaṃ, mā turittho [turito (syā.)] anāgate.

1216.

‘‘Ahampi pubbe kalyāṇo, brāhmaṇibbhesu byāvaṭo [vāvaṭo (ka.)];

Vohāramanusāsanto , ratihīno tadantarā’’.

1217.

‘‘Punapi bhante dakkhemu, saṅgati ce bhavissati’’;

Idaṃ vatvāna vedeho, paccagā sanivesanaṃ.

1218.

Tato ratyā vivasāne, upaṭṭhānamhi aṅgati;

Amacce sannipātetvā, idaṃ vacanamabravi.

1219.

‘‘Candake me vimānasmiṃ, sadā kāme vidhentu me;

Mā upagacchuṃ atthesu, guyhappakāsiyesu ca.

1220.

‘‘Vijayo ca sunāmo ca, senāpati alātako;

Ete atthe nisīdantu, vohārakusalā tayo’’.

1221.

Idaṃ vatvāna vedeho, kāmeva bahumaññatha;

Na cāpi brāhmaṇibbhesu, atthe kismiñci byāvaṭo.

1222.

Tato dvesattarattassa, vedehassatrajā piyā;

Rājakaññā rucā [rujā (sī. pī.) evamuparipi] nāma, dhātimātaramabravi.

1223.

‘Alaṅkarotha maṃ khippaṃ, sakhiyo cālaṅkarontu [ca karontu (sī. pī.)] me;

Suve pannaraso dibyo, gacchaṃ issarasantike’ [pitussa santike (syā.)].

1224.

Tassā mālyaṃ abhihariṃsu, candanañca mahārahaṃ;

Maṇisaṅkhamuttāratanaṃ, nānāratte ca ambare.

1225.

Tañca sovaṇṇaye [soṇṇamaye (ka.)] pīṭhe, nisinnaṃ bahukitthiyo;

Parikiriya pasobhiṃsu [asobhiṃsu (sī. syā. pī.)], rucaṃ ruciravaṇṇiniṃ.

1226.

Sā ca sakhimajjhagatā, sabbābharaṇabhūsitā;

Sateratā abbhamiva, candakaṃ pāvisī rucā.

1227.

Upasaṅkamitvā vedehaṃ, vanditvā vinaye rataṃ;

Suvaṇṇakhacite [suvaṇṇavikate (sī. pī.)] pīṭhe, ekamantaṃ upāvisi’’.

1228.

Tañca disvāna vedeho, accharānaṃva saṅgamaṃ;

Rucaṃ sakhimajjhagataṃ, idaṃ vacanamabravi.

1229.

‘‘Kacci ramasi pāsāde, antopokkharaṇiṃ pati;

Kacci bahuvidhaṃ khajjaṃ, sadā abhiharanti te.

1230.

‘‘Kacci bahuvidhaṃ mālyaṃ, ocinitvā kumāriyo;

Gharake karotha paccekaṃ, khiḍḍāratiratā muhuṃ [ahu (syā. ka.)].

1231.

‘‘Kena vā vikalaṃ tuyhaṃ, kiṃ khippaṃ āharantu te;

Manokarassu kuḍḍamukhī [kuṭṭamukhī (sī. pī.)], api candasamamhipi’’ [api candasamampi te (ka.)].

1232.

Vedehassa vaco sutvā, rucā pitaramabravi;

‘‘Sabbametaṃ mahārāja, labbhatissarasantike.

1233.

‘‘Suve pannaraso dibyo, sahassaṃ āharantu me;

Yathādinnañca dassāmi, dānaṃ sabbavanīsvahaṃ’’ [sabbavaṇīsvahaṃ (syā. ka.)].

1234.

Rucāya vacanaṃ sutvā, rājā aṅgati mabravi;

‘‘Bahuṃ vināsitaṃ vittaṃ, niratthaṃ aphalaṃ tayā.

1235.

‘‘Uposathe vasaṃ niccaṃ, annapānaṃ na bhuñjasi;

Niyatetaṃ abhuttabbaṃ, natthi puññaṃ abhuñjato’’.

1236.

‘‘Bījakopi hi sutvāna, tadā kassapabhāsitaṃ;

Passasanto muhuṃ uṇhaṃ, rudaṃ assūni vattayi.

1237.

‘‘Yāva ruce jīvamānā [jīvasino (sī. pī.)], mā bhattamapanāmayi;

Natthi bhadde paro loko, kiṃ niratthaṃ vihaññasi’’.

1238.

Vedehassa vaco sutvā, rucā ruciravaṇṇinī;

Jānaṃ pubbāparaṃ dhammaṃ, pitaraṃ etadabravi.

1239.

‘‘Sutameva pure āsi, sakkhi [paccakkhaṃ (ka.)] diṭṭhamidaṃ mayā;

Bālūpasevī yo hoti, bālova samapajjatha.

1240.

‘‘Mūḷho hi mūḷhamāgamma, bhiyyo mohaṃ nigacchati;

Patirūpaṃ alātena, bījakena ca muyhituṃ.

1241.

‘‘Tvañca devāsi sappañño, dhīro atthassa kovido;

Kathaṃ bālehi sadisaṃ, hīnadiṭṭhiṃ upāgami.

1242.

‘‘Sacepi saṃsārapathena sujjhati, niratthiyā pabbajjā guṇassa;

Kīṭova aggiṃ jalitaṃ apāpataṃ, upapajjati mohamūḷho [momuho (sī. pī.)] naggabhāvaṃ.

1243.

‘‘Saṃsārasuddhīti pure niviṭṭhā, kammaṃ vidūsenti bahū ajānaṃ [bahū pajā (ka.)];

Pubbe kalī duggahitovaatthā [attho (ka.), duggahitova’natthā (?)], dummo ca yā balisā ambujova.

1244.

‘‘Upamaṃ te karissāmi, mahārāja tavatthiyā;

Upamāya midhekacce, atthaṃ jānanti paṇḍitā.

1245.

‘‘Vāṇijānaṃ yathā nāvā, appamāṇabharā [appamāṇaharā (pī.)] garu;

Atibhāraṃ samādāya, aṇṇave avasīdati.

1246.

‘‘Evameva naro pāpaṃ, thokaṃ thokampi ācinaṃ;

Atibhāraṃ samādāya, niraye avasīdati.

1247.

‘‘Na tāva bhāro paripūro, alātassa mahīpati;

Ācināti ca taṃ pāpaṃ, yena gacchati duggatiṃ.

1248.

‘‘Pubbevassa kataṃ puññaṃ, alātassa mahīpati;

Tasseva deva nissando, yañceso labhate sukhaṃ.

1249.

‘‘Khīyate cassa taṃ puññaṃ, tathā hi aguṇe rato;

Ujumaggaṃ avahāya [apāhāya (sī.)], kummaggamanudhāvati.

1250.

‘‘Tulā yathā paggahitā, ohite tulamaṇḍale;

Unnameti tulāsīsaṃ, bhāre oropite sati.

1251.

‘‘Evameva naro puññaṃ, thokaṃ thokampi ācinaṃ;

Saggātimāno dāsova, bījako sātave [sādhave (ka.)] rato.

1252.

‘‘Yamajja bījako dāso, dukkhaṃ passati attani;

Pubbevassa [pubbe tassa (sī. pī.)] kataṃ pāpaṃ, tameso paṭisevati.

1253.

‘‘Khīyate cassa taṃ pāpaṃ, tathā hi vinaye rato;

Kassapañca samāpajja, mā hevuppathamāgamā.

1254.

‘‘Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

1255.

‘‘Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi [sahavāsopi (ka.)] tādiso.

1256.

‘‘Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā [upalimpabhayā (ka.)] dhīro, neva pāpasakhā siyā.

1257.

‘‘Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti vāyanti, evaṃ bālūpasevanā.

1258.

‘‘Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi vāyanti, evaṃ dhīrūpasevanā.

1259.

‘‘Tasmā pattapuṭasseva [phalapuṭasseva (sī. pī.)], ñatvā sampākamattano;

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggatiṃ’’.

1260.

Ahampi jātiyo satta, sare saṃsaritattano;

Anāgatāpi satteva, yā gamissaṃ ito cutā.

1261.

‘‘Yā me sā sattamī jāti, ahu pubbe janādhipa;

Kammāraputto magadhesu, ahuṃ rājagahe pure.

1262.

‘‘Pāpaṃ sahāyamāgamma, bahuṃ pāpaṃ kataṃ mayā;

Paradārassa heṭhento, carimhā amarā viya.

1263.

‘‘Taṃ kammaṃ nihitaṃ aṭṭhā, bhasmacchannova pāvako;

Atha aññehi kammehi, ajāyiṃ vaṃsabhūmiyaṃ.

1264.

‘‘Kosambiyaṃ seṭṭhikule, iddhe phīte mahaddhane;

Ekaputto mahārāja, niccaṃ sakkatapūjito.

1265.

‘‘Tattha mittaṃ asevissaṃ, sahāyaṃ sātave rataṃ;

Paṇḍitaṃ sutasampannaṃ, so maṃ atthe nivesayi.

1266.

‘‘Cātuddasiṃ pañcadasiṃ, bahuṃ rattiṃ upāvasiṃ;

Taṃ kammaṃ nihitaṃ aṭṭhā, nidhīva udakantike.

1267.

‘‘Atha pāpāna kammānaṃ, yametaṃ magadhe kataṃ;

Phalaṃ pariyāga maṃ [pariyāga taṃ (sī.), pariyāgataṃ (syā. pī.)] pacchā, bhutvā duṭṭhavisaṃ yathā.

1268.

‘‘Tato cutāhaṃ vedeha, roruve niraye ciraṃ;

Sakammunā apaccissaṃ, taṃ saraṃ na sukhaṃ labhe.

1269.

‘‘Bahuvassagaṇe tattha, khepayitvā bahuṃ dukhaṃ;

Bhinnāgate [bheṇṇākaṭe (sī. pī.)] ahuṃ rāja, chagalo uddhatapphalo [chakalo uddhitapphalo (sī. pī.)].

1270.

‘‘Sātaputtā mayā vūḷhā, piṭṭhiyā ca rathena ca;

Tassa kammassa nissando, paradāragamanassa me.

1271.

‘‘Tato cutāhaṃ vedeha, kapi āsiṃ brahāvane;

Niluñcitaphalo [nilicchitaphalo (sī. pī.)] yeva, yūthapena pagabbhinā;

Tassa kammassa nissando, paradāragamanassa me.

1272.

‘‘Tato cutāhaṃ vedeha, dassanesu [dasaṇṇesu (sī. pī.), dasannesu (syā.)] pasū ahuṃ;

Niluñcito javo bhadro, yoggaṃ vūḷhaṃ ciraṃ mayā;

Tassa kammassa nissando, paradāragamanassa me.

1273.

‘‘Tato cutāhaṃ vedeha, vajjīsu kulamāgamā;

Nevitthī na pumā āsiṃ, manussatte sudullabhe;

Tassa kammassa nissando, paradāragamanassa me.

1274.

‘‘Tato cutāhaṃ vedeha, ajāyiṃ nandane vane;

Bhavane tāvatiṃsāhaṃ, accharā kāmavaṇṇinī [varavaṇṇinī (ka.)].

1275.

‘‘Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā;

Kusalā naccagītassa, sakkassa paricārikā.

1276.

‘‘Tattha ṭhitāhaṃ vedeha, sarāmi jātiyo imā;

Anāgatāpi satteva, yā gamissaṃ ito cutā.

1277.

‘‘Pariyāgataṃ taṃ kusalaṃ, yaṃ me kosambiyaṃ kataṃ;

Deve ceva manusse ca, sandhāvissaṃ ito cutā.

1278.

‘‘Satta jacco [jaccā (syā. pī.)] mahārāja, niccaṃ sakkatapūjitā;

Thībhāvāpi na muccissaṃ, chaṭṭhā nigatiyo [chaṭṭhā gatiyo (syā.)] imā.

1279.

‘‘Sattamī ca gati deva, devaputto mahiddhiko;

Pumā devo bhavissāmi [bhavissati (ka.)], devakāyasmimuttamo.

1280.

‘‘Ajjāpi santānamayaṃ, mālaṃ ganthenti nandane;

Devaputto javo nāma, yo me mālaṃ paṭicchati.

1281.

‘‘Muhutto viya so dibyo, idha vassāni soḷasa;

Rattindivo ca so dibyo, mānusiṃ saradosataṃ.

1282.

‘‘Iti kammāni anventi, asaṅkheyyāpi jātiyo;

Kalyāṇaṃ yadi vā pāpaṃ, na hi kammaṃ vinassati [panassati (sī. pī.)].

1283.

‘‘Yo icche puriso hotuṃ, jātiṃ jātiṃ [jātijātiṃ (sī. pī.)] punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddamaṃ.

1284.

‘‘Yā icche puriso hotuṃ, jātiṃ jātiṃ punappunaṃ;

Sāmikaṃ apacāyeyya, indaṃva paricārikā.

1285.

‘‘Yo icche dibyabhogañca, dibbamāyuṃ yasaṃ sukhaṃ;

Pāpāni parivajjetvā [parivajjeyya (ka.)], tividhaṃ dhammamācare.

1286.

‘‘Kāyena vācā manasā, appamatto vicakkhaṇo;

Attano hoti atthāya, itthī vā yadi vā pumā.

1287.

‘‘Ye kecime mānujā jīvaloke, yasassino sabbasamantabhogā;

Asaṃsayaṃ tehi pure suciṇṇaṃ, kammassakāse puthu sabbasattā.

1288.

‘‘Iṅghānucintesi sayampi deva, kutonidānā te imā janinda;

Yā te imā accharāsannikāsā, alaṅkatā kañcanajālachannā’’.

1289.

Iccevaṃ pitaraṃ kaññā, rucā tosesi aṅgatiṃ;

Mūḷhassa maggamācikkhi, dhammamakkhāsi subbatā.

1290.

Athāgamā brahmalokā, nārado mānusiṃ pajaṃ;

Jambudīpaṃ avekkhanto, addā rājānamaṅgatiṃ.

1291.

‘‘Tato patiṭṭhā pāsāde, vedehassa puratthato [purakkhato (syā. ka.)];

Tañca disvānānuppattaṃ, rucā isimavandatha.

1292.

‘‘Athāsanamhā oruyha, rājā byathitamānaso [byamhitamānaso (sī. syā. pī.)];

Nāradaṃ paripucchanto, idaṃ vacanamabravi.

1293.

‘‘Kuto nu āgacchasi devavaṇṇi, obhāsayaṃ sabbadisā [saṃvariṃ (sī. pī.)] candimāva;

Akkhāhi me pucchito nāmagottaṃ, kathaṃ taṃ jānanti manussaloke’’.

1294.

‘‘Ahañhi devato idāni emi, obhāsayaṃ sabbadisā [saṃvariṃ (sī. pī.)] candimāva;

Akkhāmi te pucchito nāmagottaṃ, jānanti maṃ nārado kassapo ca’’.

1295.

‘‘Accherarūpaṃ tava [vata (sī. pī.)] yādisañca, vehāyasaṃ gacchasi tiṭṭhasī ca;

Pucchāmi taṃ nārada etamatthaṃ, atha kena vaṇṇena tavāyamiddhi’’.

1296.

‘‘Saccañca dhammo ca damo ca cāgo, guṇā mamete pakatā purāṇā;

Teheva dhammehi susevitehi, manojavo yena kāmaṃ gatosmi’’.

1297.

‘‘Accheramācikkhasi puññasiddhiṃ, sace hi etehi [ete tvaṃ (sī. pī.)] yathā vadesi;

Pucchāmi taṃ nārada etamatthaṃ, puṭṭho ca me sādhu viyākarohi’’.

1298.

‘‘Pucchassu maṃ rāja tavesa attho, yaṃ saṃsayaṃ kuruse bhūmipāla;

Ahaṃ taṃ nissaṃsayataṃ gamemi, nayehi ñāyehi ca hetubhī ca’’.

1299.

‘‘Pucchāmi taṃ nārada etamatthaṃ, puṭṭho ca me nārada mā musā bhaṇi;

Atthi nu devā pitaro nu atthi, loko paro atthi jano yamāhu’’.

1300.

‘‘Attheva devā pitaro ca atthi, loko paro atthi jano yamāhu;

Kāmesu giddhā ca narā pamūḷhā, lokaṃ paraṃ na vidū mohayuttā’’.

1301.

‘‘Atthīti ce nārada saddahāsi, nivesanaṃ paraloke matānaṃ;

Idheva me pañca satāni dehi, dassāmi te paraloke sahassaṃ’’.

1302.

‘‘Dajjemu kho pañca satāni bhoto, jaññāmu ce sīlavantaṃ vadaññuṃ [vataññuṃ (ka.)];

Luddaṃ taṃ bhontaṃ niraye vasantaṃ, ko codaye paraloke sahassaṃ.

1303.

‘‘Idheva yo hoti adhammasīlo [akammasīlo (pī.)], pāpācāro alaso luddakammo;

Na paṇḍitā tasmiṃ iṇaṃ dadanti, na hi āgamo hoti tathāvidhamhā.

1304.

‘‘Dakkhañca posaṃ manujā viditvā, uṭṭhānakaṃ [uṭṭhāhakaṃ (sī.)] sīlavantaṃ vadaññuṃ;

Sayameva bhogehi nimantayanti, kammaṃ karitvā puna māharesi’’.

1305.

‘‘Ito cuto [gato (sī. pī.)] dakkhasi tattha rāja, kākolasaṅghehi vikassamānaṃ [kākoḷasaṅghehipi kaḍḍhamānaṃ (sī. pī.)];

Taṃ khajjamānaṃ niraye vasantaṃ, kākehi gijjhehi ca senakehi [soṇakehi (syā. ka.)];

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassaṃ.

1306.

‘‘Andhaṃtamaṃ tattha na candasūriyā, nirayo sadā tumulo ghorarūpo;

Sā neva rattī na divā paññāyati, tathāvidhe ko vicare dhanatthiko.

1307.

‘‘Sabalo ca sāmo ca duve suvānā, pavaddhakāyā balino mahantā;

Khādanti dantehi ayomayehi, ito paṇunnaṃ paralokapattaṃ [paraloke patantaṃ (ka.)].

1308.

‘‘Taṃ khajjamānaṃ niraye vasantaṃ, luddehi vāḷehi aghammigehi ca;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassaṃ.

1309.

‘‘Usūhi sattīhi ca sunisitāhi, hananti vijjhanti ca paccamittā [pothayanti (ka.)];

Kāḷūpakāḷā nirayamhi ghore, pubbe naraṃ dukkaṭakammakāriṃ.

1310.

‘‘Taṃ haññamānaṃ niraye vajantaṃ, kucchismiṃ passasmiṃ vipphālitūdaraṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassaṃ.

1311.

‘‘Sattī usū tomarabhiṇḍivālā, vividhāvudhā vassanti tattha devā;

Patanti aṅgāramivaccimanto, silāsanī vassati luddakamme.

1312.

‘‘Uṇho ca vāto nirayamhi dussaho, na tamhi sukhaṃ labbhati [seti (ka.)] ittarampi;

Taṃ taṃ vidhāvantamalenamāturaṃ, ko codaye paraloke sahassaṃ.

1313.

‘‘Sandhāvamānampi [sandhāvamānaṃ taṃ (sī. pī.)] rathesu yuttaṃ, sajotibhūtaṃ pathaviṃ kamantaṃ;

Patodalaṭṭhīhi sucodayantaṃ [sucodiyantaṃ (sī. pī.)], ko codaye paraloke sahassaṃ.

1314.

‘‘Tamāruhantaṃ khurasañcitaṃ giriṃ, vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ;

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassaṃ.

1315.

‘‘Tamāruhantaṃ pabbatasannikāsaṃ, aṅgārarāsiṃ jalitaṃ bhayānakaṃ;

Sudaḍḍhagattaṃ kapaṇaṃ rudantaṃ, ko codaye paraloke sahassaṃ.

1316.

‘‘Abbhakūṭasamā uccā, kaṇṭakanicitā [kaṇṭakāpacitā (sī. pī.), kaṇṭakāhicitā (syā.)] dumā;

Ayomayehi tikkhehi, naralohitapāyibhi.

1317.

‘‘Tamāruhanti nāriyo, narā ca paradāragū;

Coditā sattihatthehi, yamaniddesakāribhi.

1318.

‘‘Tamāruhantaṃ nirayaṃ, simbaliṃ ruharimakkhitaṃ;

Vidaḍḍhakāyaṃ [viduṭṭhakāyaṃ (pī.)] vitacaṃ, āturaṃ gāḷhavedanaṃ.

1319.

‘‘Passasantaṃ muhuṃ uṇhaṃ, pubbakammāparādhikaṃ;

Dumagge vitacaṃ gattaṃ [dumaggaviṭapaggataṃ (sī.)], ko taṃ yāceyya taṃ dhanaṃ.

1320.

‘‘Abbhakūṭasamā uccā, asipattācitā dumā;

Ayomayehi tikkhehi, naralohitapāyibhi.

1321.

‘‘Tamāruhantaṃ asipattapādapaṃ, asīhi tikkhehi ca chijjamānaṃ [pabhijjamānaṃ (ka.)];

Sañchinnagattaṃ ruhiraṃ savantaṃ, ko codaye paraloke sahassaṃ.

1322.

‘‘Tato nikkhantamattaṃ taṃ, asipattācitā dumā [asipattanirayā dukhā (sī. pī.)];

Sampatitaṃ vetaraṇiṃ, ko taṃ yāceyya taṃ dhanaṃ.

1323.

‘‘Kharā kharodakā [khārodikā (sī.), kharodikā (pī.)] tattā, duggā vetaraṇī nadī;

Ayopokkharasañchannā, tikkhā pattehi sandati.

1324.

‘‘Tattha sañchinnagattaṃ taṃ, vuyhantaṃ ruhiramakkhitaṃ;

Vetaraññe anālambe, ko taṃ yāceyya taṃ dhanaṃ’’.

1325.

‘‘Vedhāmi rukkho viya chijjamāno, disaṃ na jānāmi pamūḷhasañño;

Bhayānutappāmi mahā ca me bhayā, sutvāna kathā [gāthā (sī. syā. pī.)] tava bhāsitā ise.

1326.

‘‘Āditte vārimajjhaṃva, dīpaṃvoghe mahaṇṇave;

Andhakāreva pajjoto, tvaṃ nosi saraṇaṃ ise.

1327.

‘‘Atthañca dhammaṃ anusāsa maṃ ise, atītamaddhā aparādhitaṃ mayā;

Ācikkha me nārada suddhimaggaṃ, yathā ahaṃ no nirayaṃ pateyyaṃ’’.

1328.

‘‘Yathā ahu dhataraṭṭho ( ) [ettha kiñci ūnaṃ viya dissati], vessāmitto aṭṭhako yāmataggi;

Usindaro cāpi sivī ca rājā, paricārakā samaṇabrāhmaṇānaṃ.

1329.

‘‘Ete caññe ca rājāno, ye saggavisayaṃ [sakkavisayaṃ (sī. pī.)] gatā;

Adhammaṃ parivajjetvā, dhammaṃ cara mahīpati.

1330.

‘‘Annahatthā ca te byamhe, ghosayantu pure tava;

Ko chāto ko ca tasito, ko mālaṃ ko vilepanaṃ;

Nānārattānaṃ vatthānaṃ, ko naggo paridahissati.

1331.

‘‘Ko panthe chattamāneti [chatta’mādeti (sī. syā. pī.)], pādukā ca mudū subhā;

Iti sāyañca pāto ca, ghosayantu pure tava.

1332.

‘‘Jiṇṇaṃ posaṃ gavassañca, māssu yuñja yathā pure;

Parihārañca dajjāsi, adhikārakato balī.

1333.

‘‘Kāyo te rathasaññāto, manosārathiko lahu;

Avihiṃsāsāritakkho, saṃvibhāgapaṭicchado.

1334.

‘‘Pādasaññamanemiyo, hatthasaññamapakkharo;

Kucchisaññamanabbhanto, vācāsaññamakūjano.

1335.

‘‘Saccavākyasamattaṅgo, apesuññasusaññato;

Girāsakhilanelaṅgo, mitabhāṇisilesito.

1336.

‘‘Saddhālobhasusaṅkhāro, nivātañjalikubbaro;

Athaddhatānatīsāko [atthaddhatānatīsāko (sī. pī.)], sīlasaṃvaranandhano.

1337.

‘‘Akkodhanamanugghātī, dhammapaṇḍarachattako;

Bāhusaccamapālambo, ṭhitacittamupādhiyo [dhiticittamupādhiyo (ka.)].

1338.

‘‘Kālaññutācittasāro, vesārajjatidaṇḍako;

Nivātavuttiyottako [nivātavuttiyottaṅgo (ka.)], anatimānayugo lahu.

1339.

‘‘Alīnacittasanthāro , vuddhisevī rajohato;

Sati patodo dhīrassa, dhiti yogo ca rasmiyo.

1340.

‘‘Mano dantaṃ pathaṃ neti [patha’nveti (sī. pī.)], samadantehi vāhibhi;

Icchā lobho ca kummaggo, ujumaggo ca saṃyamo.

1341.

‘‘Rūpe sadde rase gandhe, vāhanassa padhāvato;

Paññā ākoṭanī rāja, tattha attāva sārathi.

1342.

‘‘Sace etena yānena, samacariyā daḷhā dhiti;

Sabbakāmaduho rāja, na jātu nirayaṃ vaje’’.

1343.

‘‘Alāto devadattosi, sunāmo āsi bhaddaji;

Vijayo sāriputtosi, moggallānosi bījako.

1344.

‘‘Sunakkhatto licchaviputto, guṇo āsi acelako;

Ānando sā rucā āsi, yā rājānaṃ pasādayi.

1345.

‘‘Ūruveḷakassapo rājā, pāpadiṭṭhi tadā ahu;

Mahābrahmā bodhisatto, evaṃ dhāretha jātaka’’nti.

Mahānāradakassapajātakaṃ aṭṭhamaṃ.

546. Vidhurajātakaṃ (9)

Dohaḷakaṇḍaṃ

1346.

‘‘Paṇḍu kisiyāsi dubbalā, vaṇṇarūpaṃ [vaṇṇarūpe (ka.)] natavedisaṃ pure;

Vimale akkhāhi pucchitā, kīdisī tuyhaṃ sarīravedanā’’.

1347.

‘‘Dhammo manujesu mātīnaṃ [mātinaṃ (sī. pī.)], dohaḷo nāma janinda vuccati;

Dhammāhataṃ nāgakuñjara, vidhurassa hadayābhipatthaye’’.

1348.

‘‘Candaṃ kho tvaṃ dohaḷāyasi, sūriyaṃ vā atha vāpi mālutaṃ;

Dullabhañhi [dullabhe (sī. pī.)] vidhurassa dassanaṃ [dassane (sī. pī.)], ko vidhuramidha mānayissati’’.

1349.

‘‘Kinnu tāta tuvaṃ pajjhāyasi, padumaṃ hatthagataṃva te mukhaṃ;

Kinnu dummanarūposi issara, mā tvaṃ soci amittatāpana’’.

1350.

‘‘Mātā hi tava irandhati [irandati (sī. syā. pī.)], vidhurassa hadayaṃ dhaniyati;

Dullabhañhi vidhurassa dassanaṃ, ko vidhuramidha mānayissati’’.

1351.

‘‘Tassa bhattupariyesanaṃ [bhattupariyesanaṃ (sī. pī.)] cara, yo vidhuramidha mānayissati’’;

‘‘Pituno ca sā sutvāna vākyaṃ, rattiṃ nikkhamma avassutiṃ cari’’.

1352.

‘‘Ke gandhabbe rakkhase ca nāge, ke kimpurise cāpi mānuse;

Ke paṇḍite sabbakāmadade [sabbakāmade (sī. pī.)], dīgharattaṃ bhattā me bhavissati’’.

1353.

‘‘Assāsa hessāmi te pati, bhattā te hessāmi anindalocane;

Paññā hi mamaṃ tathāvidhā, assāsa hessasi bhariyā mama.

1354.

‘‘Avacāsi puṇṇakaṃ irandhatī [irandatī (sī. pī.)], pubbapathānugatena cetasā;

Ehi gacchāma pitu mamantike [pitu mama santikaṃ (ka.)], esova te etamatthaṃ pavakkhati.

1355.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Yakkhaṃ hatthe gahetvāna, pitusantikupāgami’’.

1356.

‘‘Nāgavara vaco suṇohi me, patirūpaṃ paṭipajja suṅkiyaṃ;

Patthemi ahaṃ irandhatiṃ, tāya samaṅgiṃ karohi maṃ tuvaṃ.

1357.

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ valabhiyo puṇṇā, nānāratnassa kevalā;

Te nāga paṭipajjassu, dhītaraṃ dehirandhatiṃ’’.

1358.

‘‘Yāva āmantaye ñātī, mitte ca suhadajjane [suhadaṃjanaṃ (sī. pī.)];

Anāmanta kataṃ kammaṃ, taṃ pacchā anutappati’’.

1359.

Tato so varuṇo nāgo, pavisitvā nivesanaṃ;

Bhariyaṃ āmantayitvāna, idaṃ vacanamabravi.

1360.

‘‘Ayaṃ so puṇṇako yakkho, yācatī maṃ irandhatiṃ;

Bahunā vittalābhena, tassa dema piyaṃ mamaṃ’’.

1361.

‘‘Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace ca kho hadayaṃ paṇḍitassa, dhammena laddhā idha māhareyya;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāma’’.

1362.

Tato so varuṇo nāgo, nikkhamitvā nivesanā;

Puṇṇakāmantayitvāna, idaṃ vacanamabravi.

1363.

‘‘Na dhanena na vittena, labbhā amhaṃ irandhatī;

Sace tuvaṃ hadayaṃ paṇḍitassa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, nāññaṃ dhanaṃ uttari patthayāma’’.

1364.

‘‘Yaṃ paṇḍitotyeke vadanti loke, tameva bāloti punāhu aññe;

Akkhāhi me vippavadanti ettha, kaṃ paṇḍitaṃ nāga tuvaṃ vadesi’’.

1365.

‘‘Korabyarājassa dhanañcayassa [dhanañjayassa (sī. syā. pī.)], yadi te suto vidhuro nāma kattā;

Ānehi taṃ paṇḍitaṃ dhammaladdhā, irandhatī padacarā [paddhacarā (sī. pī.), paṭṭhacarā (syā. ka.)] te hotu.

1366.

‘‘Idañca sutvā varuṇassa vākyaṃ, uṭṭhāya yakkho paramappatīto;

Tattheva santo purisaṃ asaṃsi, ānehi ājaññamidheva yuttaṃ.

1367.

‘‘Jātarūpamayā kaṇṇā, kācamhicamayā [kācamhamayā (sī.), kācambhamayā (pī.)] khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado’’.

1368.

‘‘Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe [antalikkhaṃ (ka.)].

1369.

‘‘So puṇṇako kāmarāgena [kāmavegena (sī. pī.)] giddho, irandhatiṃ nāgakaññaṃ jigīsaṃ [jigiṃsaṃ (sī. syā. pī.)];

Gantvāna taṃ bhūtapatiṃ yasassiṃ, iccabravī vessavaṇaṃ kuveraṃ.

1370.

‘‘Bhogavatī nāma mandire, vāsā hiraññavatīti vuccati;

Nagare nimmite kañcanamaye, maṇḍalassa uragassa niṭṭhitaṃ.

1371.

‘‘Aṭṭālakā oṭṭhagīviyo, lohitaṅkassa masāragallino;

Pāsādettha silāmayā, sovaṇṇaratanehi chāditā.

1372.

‘‘Ambā tilakā ca jambuyo, sattapaṇṇā mucalindaketakā;

Piyaṅgu [piyakā (sī. pī.), piyaṅgukā (syā.)] uddālakā sahā, uparibhaddakā sinduvārakā [bhinduvāritā (syā. pī.), bhindhavāritā (ka.)].

1373.

‘‘Campeyyakā nāgamallikā, bhaginīmālā atha mettha koliyā;

Ete dumā pariṇāmitā, sobhayanti uragassa mandiraṃ [mandire (syā. ka.)].

1374.

‘‘Khajjurettha silāmayā, sovaṇṇadhuvapupphitā bahū;

Yattha vasato papātiko, nāgarājā varuṇo mahiddhiko.

1375.

‘‘Tassa komārikā bhariyā, vimalā kañcanavelliviggahā;

Kālā taruṇāva uggatā, pucimandatthanī cārudassanā.

1376.

‘‘Lākhārasarattasucchavī , kaṇikārāva nivātapupphitā [kaṇikārova nivātapupphito (sī. pī.)];

Tidivokacarāva accharā, vijjuvabbhaghanā vinissaṭā.

1377.

‘‘Sā dohaḷinī suvimhitā, vidhurassa hadayaṃ dhaniyati;

Taṃ tesaṃ demi issara, tena te denti irandhatiṃ mamaṃ’’.

1378.

‘‘So puṇṇako bhūtapatiṃ yasassiṃ, āmantaya vessavaṇaṃ kuveraṃ;

Tattheva santo [santaṃ (pī.)] purisaṃ asaṃsi, ānehi ājaññamidheva yuttaṃ.

1379.

‘‘Jātarūpamayā kaṇṇā, kācamhicamayā khurā;

Jambonadassa pākassa, suvaṇṇassa uracchado.

1380.

‘‘Devavāhavahaṃ yānaṃ, assamāruyha puṇṇako;

Alaṅkato kappitakesamassu, pakkāmi vehāyasamantalikkhe’’.

1381.

‘‘So aggamā rājagahaṃ surammaṃ, aṅgassa rañño nagaraṃ durāyutaṃ [durāsadaṃ (syā.)];

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassa.

1382.

‘‘Mayūrakoñcāgaṇasampaghuṭṭhaṃ, dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Nānāsakuntābhirudaṃ suvaṅgaṇaṃ [subhaṅgaṇaṃ (sī. pī.)], pupphābhikiṇṇaṃ himavaṃva pabbataṃ.

1383.

‘‘So puṇṇako vepulamābhirūhi [vepullamābhirucchi (sī. pī.)], siluccayaṃ kimpurisānuciṇṇaṃ;

Anvesamāno maṇiratanaṃ uḷāraṃ, tamaddasā pabbatakūṭamajjhe.

1384.

‘‘Disvā maṇiṃ pabhassaraṃ jātimantaṃ [jātivantaṃ (sī. syā.)], manoharaṃ [dhanāharaṃ (sī. pī. ka.)] maṇiratanaṃ uḷāraṃ;

Daddallamānaṃ yasasā yasassinaṃ, obhāsatī vijjurivantalikkhe.

1385.

‘‘Tamaggahī veḷuriyaṃ mahagghaṃ, manoharaṃ nāma mahānubhāvaṃ;

Ājaññamāruyha manomavaṇṇo, pakkāmi vehāyasamantalikkhe.

1386.

‘‘So aggamā [agamā (syā. pī. ka.)] nagaramindapatthaṃ, oruyhupāgacchi sabhaṃ kurūnaṃ;

Samāgate ekasataṃ samagge, avhettha yakkho avikampamāno.

1387.

‘‘Ko nīdha raññaṃ varamābhijeti, kamābhijeyyāma varaddhanena [varaṃdhanena (sī. pī.)];

Kamanuttaraṃ ratanavaraṃ jināma, ko vāpi no jeti varaddhanena’’.

1388.

‘‘Kuhiṃ nu raṭṭhe tava jātibhūmi, na korabyasseva vaco tavedaṃ;

Abhītosi [abhibhosi (sī. pī.)] no vaṇṇanibhāya sabbe, akkhāhi me nāmañca bandhave ca’’.

1389.

‘‘Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti;

Aṅgesu me ñātayo bandhavā ca, akkhena devasmi idhānupatto’’.

1390.

‘‘Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto;

Bahūni rañño ratanāni atthi, te tvaṃ daliddo kathamavhayesi’’.

1391.

‘‘Manoharo nāma maṇī mamāyaṃ, manoharaṃ maṇiratanaṃ uḷāraṃ;

Imañca ājaññamamittatāpanaṃ, etaṃ me jinitvā hare akkhadhutto’’.

1392.

‘‘Eko maṇī māṇava kiṃ karissati, ājāniyeko pana kiṃ karissati;

Bahūni rañño maṇiratanāni atthi, ājāniyā vātajavā anappakā’’.

Dohaḷakaṇḍaṃ nāma.

Maṇikaṇḍaṃ

1393.

‘‘Idañca me maṇiratanaṃ, passa tvaṃ dvipaduttama;

Itthīnaṃ viggahā cettha, purisānañca viggahā.

1394.

‘‘Migānaṃ viggahā cettha, sakuṇānañca viggahā;

Nāgarājā supaṇṇā ca [nāgarāje supaṇṇe ca (sī. syā. pī.)], maṇimhi passa nimmitaṃ.

1395.

‘‘Hatthānīkaṃ rathānīkaṃ, asse pattī ca vammine [dhajāni ca (pī.)];

Caturaṅginimaṃ senaṃ, maṇimhi passa nimmitaṃ.

1396.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Balaggāni viyūḷhāni [viyūhāni (syā. ka.)], maṇimhi passa nimmitaṃ.

1397.

‘‘Puraṃ uddhāpasampannaṃ [uddāpasampannaṃ (sī. pī.), aṭṭālasampannaṃ (syā.)], bahupākāratoraṇaṃ;

Siṅghāṭakesu bhūmiyo, maṇimhi passa nimmitaṃ.

1398.

‘‘Esikā parikhāyo ca, palikhaṃ aggaḷāni ca;

Aṭṭālake ca dvāre ca, maṇimhi passa nimmitaṃ.

1399.

‘‘Passa toraṇamaggesu, nānādijā gaṇā bahū;

Haṃsā koñcā mayūrā ca, cakkavākā ca kukkuhā.

1400.

‘‘Kuṇālakā bahū citrā, sikhaṇḍī jīvajīvakā;

Nānādijagaṇākiṇṇaṃ, maṇimhi passa nimmitaṃ.

1401.

‘‘Passa nagaraṃ supākāraṃ, abbhutaṃ lomahaṃsanaṃ;

Samussitadhajaṃ rammaṃ, soṇṇavālukasanthataṃ.

1402.

‘‘Passettha [passa tvaṃ (sī. pī.)] paṇṇasālāyo, vibhattā bhāgaso mitā;

Nivesane nivese ca, sandhibyūhe pathaddhiyo.

1403.

‘‘Pānāgāre ca soṇḍe ca, sūnā [sūṇā (sī. pī.), suddā (syā. ka.)] odaniyā gharā;

Vesī ca gaṇikāyo ca, maṇimhi passa nimmitaṃ.

1404.

‘‘Mālākāre ca rajake, gandhike atha dussike;

Suvaṇṇakāre maṇikāre, maṇimhi passa nimmitaṃ.

1405.

‘‘Āḷārike ca sūde ca, naṭanāṭakagāyino;

Pāṇissare kumbhathūnike, maṇimhi passa nimmitaṃ.

1406.

‘‘Passa bherī mudiṅgā ca, saṅkhā paṇavadindimā;

Sabbañca tāḷāvacaraṃ, maṇimhi passa nimmitaṃ.

1407.

‘‘Sammatālañca vīṇañca, naccagītaṃ suvāditaṃ;

Tūriyatāḷitasaṅghuṭṭhaṃ , maṇimhi passa nimmitaṃ.

1408.

‘‘Laṅghikā muṭṭhikā cettha, māyākārā ca sobhiyā;

Vetālike [vettalike (ka.)] ca jalle ca, maṇimhi passa nimmitaṃ.

1409.

‘‘Samajjā cettha vattanti, ākiṇṇā naranāribhi;

Mañcātimañce bhūmiyo, maṇimhi passa nimmitaṃ.

1410.

‘‘Passa malle samajjasmiṃ, phoṭente [pāṭhente (sī. syā. pī.)] diguṇaṃ bhujaṃ;

Nihate nihatamāne ca, maṇimhi passa nimmitaṃ.

1411.

‘‘Passa pabbatapādesu, nānāmigagaṇā bahū;

Sīhā byagghā varāhā ca, acchakokataracchayo.

1412.

‘‘Palāsādā gavajā ca, mahiṃsā rohitā rurū;

Eṇeyyā ca varāhā [sarabhā (syā.)] ca, gaṇino nīka [niṅka (sī. syā. pī.)] sūkarā.

1413.

‘‘Kadalimigā bahū citrā, biḷārā sasakaṇṭakā;

Nānāmigagaṇākiṇṇaṃ, maṇimhi passa nimmitaṃ.

1414.

‘‘Najjāyo supatitthāyo, soṇṇavālukasanthatā;

Acchā savanti ambūni, macchagumbanisevitā.

1415.

‘‘Kumbhīlā makarā cettha, susumārā ca kacchapā;

Pāṭhīnā pāvusā macchā, balajā [valajā (sī.), vālajā (pī.)] muñjarohitā.

1416.

‘‘Nānādijagaṇākiṇṇā, nānādumagaṇāyutā;

Veḷuriyaka-rodāyo [veḷuriyaphalakarodāyo (sī.)], maṇimhi passa nimmitaṃ.

1417.

‘‘Passettha pokkharaṇiyo, suvibhattā catuddisā;

Nānādijagaṇākiṇṇā, puthulomanisevitā.

1418.

‘‘Samantodakasampannaṃ , mahiṃ sāgarakuṇḍalaṃ;

Upetaṃ vanarājehi, maṇimhi passa nimmitaṃ.

1419.

‘‘Purato videhe passa, goyāniye ca pacchato;

Kuruyo jambudīpañca, maṇimhi passa nimmitaṃ.

1420.

‘‘Passa candaṃ sūriyañca, obhāsante catuddisā;

Sineruṃ anupariyante, maṇimhi passa nimmitaṃ.

1421.

‘‘Sineruṃ himavantañca, sāgarañca mahītalaṃ [mahiddhikaṃ (sī. pī.), mahiddhiyaṃ (syā.)];

Cattāro ca mahārāje, maṇimhi passa nimmitaṃ.

1422.

‘‘Ārāme vanagumbe ca, pāṭiye [piṭṭhiye (ka.)] ca siluccaye;

Ramme kimpurisākiṇṇe, maṇimhi passa nimmitaṃ.

1423.

‘‘Phārusakaṃ cittalataṃ, missakaṃ nandanaṃ vanaṃ;

Vejayantañca pāsādaṃ, maṇimhi passa nimmitaṃ.

1424.

‘‘Sudhammaṃ tāvatiṃsañca, pārichattañca pupphitaṃ;

Erāvaṇaṃ nāgarājaṃ, maṇimhi passa nimmitaṃ.

1425.

‘‘Passettha devakaññāyo, nabhā vijjurivuggatā;

Nandane vicarantiyo, maṇimhi passa nimmitaṃ.

1426.

‘‘Passettha devakaññāyo, devaputtapalobhinī;

Devaputte ramamāne [caramāne (sī. pī.)], maṇimhi passa nimmitaṃ.

1427.

‘‘Parosahassapāsāde, veḷuriyaphalasanthate;

Pajjalante ca [pajjalantena (sī. syā. pī.)] vaṇṇena, maṇimhi passa nimmitaṃ.

1428.

‘‘Tāvatiṃse ca yāme ca, tusite cāpi nimmite;

Paranimmitavasavattino [paranimmitābhiratino (sī. pī.)], maṇimhi passa nimmitaṃ.

1429.

‘‘Passettha pokkharaṇiyo, vippasannodikā sucī;

Mandālakehi sañchannā, padumuppalakehi ca.

1430.

‘‘Dasettha rājiyo setā, dasanīlā [dassanīyā (ka.)] manoramā;

Cha piṅgalā pannarasa, haliddā ca catuddasa.

1431.

‘‘Vīsati tattha sovaṇṇā, vīsati rajatāmayā;

Indagopakavaṇṇābhā, tāva dissanti tiṃsati.

1432.

‘‘Dasettha kāḷiyo chacca, mañjeṭṭhā pannavīsati;

Missā bandhukapupphehi, nīluppalavicittikā.

1433.

‘‘Evaṃ sabbaṅgasampannaṃ, accimantaṃ pabhassaraṃ;

Odhisuṅkaṃ mahārāja, passa tvaṃ dvipaduttama’’.

Maṇikaṇḍaṃ nāma.

Akkhakaṇḍaṃ

1434.

‘‘Upāgataṃ rāja mupehi lakkhaṃ, netādisaṃ maṇiratanaṃ tavatthi;

Dhammena jissāma [jiyyāma (sī. syā. pī.)] asāhasena, jito ca no khippamavākarohi.

1435.

‘‘Pañcāla -paccuggata-sūrasena, macchā [majjhā (ka.)] ca maddā saha kekakebhi;

Passantu note asaṭhena yuddhaṃ, na no sabhāyaṃ na karonti kiñci’’.

1436.

‘‘Te pāvisuṃ akkhamadena mattā, rājā kurūnaṃ puṇṇako cāpi yakkho;

Rājā kaliṃ viccinamaggahesi, kaṭaṃ aggahī puṇṇako nāma yakkho.

1437.

‘‘Te tattha jūte ubhaye samāgate, raññaṃ sakāse sakhīnañca majjhe;

Ajesi yakkho naravīraseṭṭhaṃ, tatthappanādo tumulo babhūva’’.

1438.

‘‘Jayo mahārāja parājayo ca, āyūhataṃ aññatarassa hoti;

Janinda jīnosi [jinnosi (syā.), jitosi (pī.) jinomhi (ka.)] varaddhanena, jito ca me khippamavākarohi’’.

1439.

‘‘Hatthī gavassā maṇikuṇḍalā ca, yañcāpi mayhaṃ [aññaṃ (ka.)] ratanaṃ pathabyā;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gaccha’’.

1440.

‘‘Hatthī gavassā maṇikuṇḍalā ca, yañcāpi tuyhaṃ ratanaṃ pathabyā;

Tesaṃ varo vidhuro nāma kattā, so me jito taṃ me avākarohi’’.

1441.

‘‘Attā ca me so saraṇaṃ gatī ca, dīpo ca leṇo ca parāyaṇo ca;

Asantuleyyo mama so dhanena, pāṇena me sādiso esa kattā’’.

1442.

‘‘Ciraṃ vivādo mama tuyhañcassa, kāmañca pucchāma tameva gantvā;

Esova no vivaratu etamatthaṃ, yaṃ vakkhatī hotu kathā [tathā (syā. ka.)] ubhinnaṃ’’.

1443.

‘‘Addhā hi saccaṃ bhaṇasi, na ca māṇava sāhasaṃ;

Tameva gantvā pucchāma, tena tussāmubho janā’’.

1444.

‘‘Saccaṃ nu devā vidahū kurūnaṃ, dhamme ṭhitaṃ vidhuraṃ nāmamaccaṃ;

Dāsosi rañño uda vāsi ñāti, vidhuroti saṅkhā katamāsi loke’’.

1445.

‘‘Āmāyadāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;

Sayampi heke upayanti dāsā, bhayā paṇunnāpi bhavanti dāsā.

1446.

‘‘Ete narānaṃ caturova dāsā, addhā hi yonito ahampi jāto;

Bhavo ca rañño abhavo ca rañño, dāsāhaṃ devassa parampi gantvā;

Dhammena maṃ māṇava tuyha dajjā’’.

1447.

‘‘Ayaṃ [ayampi (syā. ka.)] dutīyo vijayo mamajja, puṭṭho hi kattā vivarettha [vivarittha (sī. syā. ka.)] pañhaṃ;

Adhammarūpo vata rājaseṭṭho, subhāsitaṃ nānujānāsi mayhaṃ’’.

1448.

‘‘Evaṃ ce no so vivarettha pañhaṃ, dāsohamasmi na ca khosmi ñāti;

Gaṇhāhi kaccāna varaṃ dhanānaṃ, ādāya yenicchasi tena gaccha’’.

Akkhakaṇḍaṃ nāma.

Gharāvāsapañhā

1449.

‘‘Vidhura vasamānāssa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti kathaṃ assa, kathannu assa saṅgaho.

1450.

‘‘Abyābajjhaṃ [abyāpajjhaṃ (sī. syā. pī.)] kathaṃ assa, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socati’’.

1451.

Taṃ tattha gatimā dhitimā, matimā atthadassimā;

Saṅkhātā [saṅkhāto (ka.)] sabbadhammānaṃ, vidhuro etadabravi.

1452.

‘‘Na sādhāraṇadārassa, na bhuñje sādumekako;

Na seve lokāyatikaṃ, netaṃ paññāya vaḍḍhanaṃ.

1453.

‘‘Sīlavā vattasampanno, appamatto vicakkhaṇo;

Nivātavutti atthaddho, surato sakhilo mudu.

1454.

‘‘Saṅgahetā ca mittānaṃ, saṃvibhāgī vidhānavā;

Tappeyya annapānena, sadā samaṇabrāhmaṇe.

1455.

‘‘Dhammakāmo sutādhāro, bhaveyya paripucchako;

Sakkaccaṃ payirupāseyya, sīlavante bahussute.

1456.

‘‘Gharamāvasamānassa, gahaṭṭhassa sakaṃ gharaṃ;

Khemā vutti siyā evaṃ, evaṃ nu assa saṅgaho.

1457.

‘‘Abyābajjhaṃ siyā evaṃ, saccavādī ca māṇavo;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socati’’.

Gharāvāsapañhā nāma.

Lakkhaṇakaṇḍaṃ

1458.

‘‘Ehi dāni gamissāma, dinno no issarena me;

Mamevatthaṃ [tamevatthaṃ (pī.)] paṭipajja, esa dhammo sanantano’’.

1459.

‘‘Jānāmi māṇava tayāhamasmi, dinnohamasmi tava issarena;

Tīhañca taṃ vāsayemu agāre, yenaddhunā anusāsemu putte’’.

1460.

‘‘Taṃ me tathā hotu vasemu tīhaṃ, kurutaṃ bhavajja gharesu kiccaṃ;

Anusāsataṃ puttadāre bhavajja, yathā tayī pecca [pacchā (sī. pī.)] sukhī bhaveyya’’.

1461.

‘‘Sādhūti vatvāna pahūtakāmo, pakkāmi yakkho vidhurena saddhiṃ;

Taṃ kuñjarājaññahayānuciṇṇaṃ, pāvekkhi antepuramariyaseṭṭho’’.

1462.

‘‘Koñcaṃ mayūrañca piyañca ketaṃ, upāgami tattha surammarūpaṃ;

Pahūtabhakkhaṃ bahuannapānaṃ, masakkasāraṃ viya vāsavassa’’.

1463.

‘‘Tattha naccanti gāyanti, avhāyanti varāvaraṃ;

Accharā viya devesu, nāriyo samalaṅkatā.

1464.

‘‘Samaṅgikatvā pamadāhi yakkhaṃ, annena pānena ca dhammapālo;

Atthattha [aggattha (syā. aṭṭha.)] mevānuvicintayanto, pāvekkhi bhariyāya tadā sakāse.

1465.

‘‘Taṃ candanagandharasānulittaṃ, suvaṇṇajambonadanikkhasādisaṃ;

Bhariyaṃvacā ehi suṇohi bhoti, puttāni āmantaya tambanette.

1466.

‘‘Sutvāna vākyaṃ patino anujjā [anojā (syā. ka.)], suṇisaṃvaca tambanakhiṃ sunettaṃ;

Āmantaya vammadharāni cete, puttāni indīvarapupphasāme’’.

1467.

‘‘Te āgate muddhani dhammapālo, cumbitvā putte avikampamāno;

Āmantayitvāna avoca vākyaṃ, dinnāhaṃ raññā idha māṇavassa.

1468.

‘‘Tassajjahaṃ attasukhī vidheyyo, ādāya yenicchati tena gacchati;

Ahañca vo sāsitumāgatosmi [anusāsituṃ āgatosmi (syā. ka.)], kathaṃ ahaṃ aparittāya gacche.

1469.

‘‘Sace vo rājā kururaṭṭhavāsī [kurukhettavāsī (sī. pī.)], janasandho puccheyya pahūtakāmo;

Kimābhijānātha pure purāṇaṃ, kiṃ vo pitā anusāse puratthā.

1470.

‘‘Samāsanā hotha mayāva sabbe, konīdha rañño abbhatiko manusso;

Tamañjaliṃ kariya vadetha evaṃ, mā hevaṃ deva na hi esa dhammo;

Viyaggharājassa nihīnajacco, samāsano deva kathaṃ bhaveyya’’.

Lakkhaṇakaṇḍaṃ [pekkhaṇakaṇḍaṃ (sī. ka.)] nāma.

Rājavasati

1471.

‘‘So ca putte [mitte (sī. pī.)] amacce ca, ñātayo suhadajjane;

Alīnamanasaṅkappo, vidhuro etadabravi.

1472.

‘‘Ethayyo [ethayyā (syā.)] rājavasatiṃ, nisīditvā suṇātha me;

Yathā rājakulaṃ patto, yasaṃ poso nigacchati.

1473.

‘‘Na hi rājakulaṃ patto, aññāto labhate yasaṃ;

Nāsūro nāpi dummedho, nappamatto kudācanaṃ.

1474.

‘‘Yadāssa sīlaṃ paññañca, soceyyaṃ cādhigacchati;

Atha vissasate tyamhi, guyhañcassa na rakkhati.

1475.

‘‘Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1476.

‘‘Tulā yathā paggahitā, samadaṇḍā sudhāritā;

Sabbāni abhisambhonto, sa rājavasatiṃ vase.

1477.

‘‘Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Ajjhiṭṭho na vikampeyya, sa rājavasatiṃ vase.

1478.

‘‘Divā vā yadi vā rattiṃ, rājakiccesu paṇḍito;

Sabbāni abhisambhonto, sa rājavasatiṃ vase.

1479.

‘‘Yo cassa sukato maggo, rañño suppaṭiyādito;

Na tena vutto gaccheyya, sa rājavasatiṃ vase.

1480.

‘‘Na rañño sadisaṃ [samakaṃ (sī. syā. pī.)] bhuñje, kāmabhoge kudācanaṃ;

Sabbattha pacchato gacche, sa rājavasatiṃ vase.

1481.

‘‘Na rañño sadisaṃ vatthaṃ, na mālaṃ na vilepanaṃ;

Ākappaṃ sarakuttiṃ vā, na rañño sadisamācare;

Aññaṃ kareyya ākappaṃ, sa rājavasatiṃ vase.

1482.

‘‘Kīḷe rājā amaccehi, bhariyāhi parivārito;

Nāmacco rājabhariyāsu, bhāvaṃ kubbetha paṇḍito.

1483.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Manopaṇidhisampanno, sa rājavasatiṃ vase.

1484.

‘‘Nāssa bhariyāhi kīḷeyya, na manteyya rahogato;

Nāssa kosā dhanaṃ gaṇhe, sa rājavasatiṃ vase.

1485.

‘‘Na niddaṃ bahu maññeyya [na niddannaṃ bahuṃ maññe (sī. pī.)], na madāya suraṃ pive;

Nāssa dāye mige haññe, sa rājavasatiṃ vase.

1486.

‘‘Nāssa pīṭhaṃ na pallaṅkaṃ, na kocchaṃ na nāvaṃ [nāgaṃ (sī. pī.)] rathaṃ;

Sammatomhīti ārūhe, sa rājavasatiṃ vase.

1487.

‘‘Nātidūre bhaje [bhave (sī. pī.)] rañño, nāccāsanne vicakkhaṇo;

Sammukhañcassa tiṭṭheyya, sandissanto sabhattuno.

1488.

‘‘Na ve [me (syā. ka.)] rājā sakhā hoti, na rājā hoti methuno;

Khippaṃ kujjhanti rājāno, sūkena’kkhīva ghaṭṭitaṃ.

1489.

‘‘Na pūjito maññamāno, medhāvī paṇḍito naro;

Pharusaṃ patimanteyya, rājānaṃ parisaṃgataṃ.

1490.

‘‘Laddhadvāro labhe dvāraṃ [laddhavārolabhe vāraṃ (pī.)], neva rājūsu vissase;

Aggīva saṃyato tiṭṭhe [aggīva yato tiṭṭheyya (sī. pī.)], sa rājavasatiṃ vase.

1491.

‘‘Puttaṃ vā bhātaraṃ vā saṃ, sampaggaṇhāti khattiyo;

Gāmehi nigamehi vā, raṭṭhehi janapadehi vā;

Tuṇhībhūto upekkheyya, na bhaṇe chekapāpakaṃ.

1492.

‘‘Hatthārohe anīkaṭṭhe, rathike pattikārake;

Tesaṃ kammāvadānena [kammāpavādena (syā.)], rājā vaḍḍheti vetanaṃ;

Na tesaṃ antarā gacche, sa rājavasatiṃ vase.

1493.

‘‘Cāpovūnudaro dhīro [cāpova oname dhīro (syā.)], vaṃsovāpi pakampaye;

Paṭilomaṃ na vatteyya, sa rājavasatiṃ vase.

1494.

‘‘Cāpovūnudaro assa, macchovassa ajivhavā [ajivhatā (syā. ka.)];

Appāsī nipako sūro, sa rājavasatiṃ vase.

1495.

‘‘Na bāḷhaṃ itthiṃ gaccheyya, sampassaṃ tejasaṅkhayaṃ;

Kāsaṃ sāsaṃ daraṃ balyaṃ, khīṇamedho nigacchati.

1496.

‘‘Nātivelaṃ pabhāseyya, na tuṇhī sabbadā siyā;

Avikiṇṇaṃ mitaṃ vācaṃ, patte kāle udīraye.

1497.

‘‘Akkodhano asaṅghaṭṭo, sacco saṇho apesuṇo;

Samphaṃ giraṃ na bhāseyya, sa rājavasatiṃ vase.

1498.

[ayaṃ gāthā natthi pī. potthake] ‘‘Mātāpettibharo assa, kule jeṭṭhāpacāyiko;

Saṇho sakhilasambhāso [hiriottappasampanno (sī. ka.)], sa rājavasatiṃ vase [ayaṃ gāthā natthi pī. potthake].

1499.

‘‘Vinīto sippavā danto, katatto niyato mudu;

Appamatto suci dakkho, sa rājavasatiṃ vase.

1500.

‘‘Nivātavutti vuddhesu, sappatisso sagāravo;

Surato sukhasaṃvāso, sa rājavasatiṃ vase.

1501.

‘‘Ārakā parivajjeyya, sahituṃ pahitaṃ janaṃ;

Bhattāraññevudikkheyya, na ca aññassa rājino.

1502.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ payirupāseyya, sa rājavasatiṃ vase.

1503.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Sakkaccaṃ anuvāseyya, sa rājavasatiṃ vase.

1504.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Tappeyya annapānena, sa rājavasatiṃ vase.

1505.

‘‘Samaṇe brāhmaṇe cāpi, sīlavante bahussute;

Āsajja paññe sevetha, ākaṅkhaṃ vuddhimattano.

1506.

‘‘Dinnapubbaṃ na hāpeyya, dānaṃ samaṇabrāhmaṇe;

Na ca kiñci nivāreyya, dānakāle vaṇibbake.

1507.

‘‘Paññavā buddhisampanno, vidhānavidhikovido;

Kālaññū samayaññū ca, sa rājavasatiṃ vase.

1508.

‘‘Uṭṭhātā kammadheyyesu, appamatto vicakkhaṇo;

Susaṃvihītakammanto, sa rājavasatiṃ vase.

1509.

‘‘Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇaṃ;

Mitaṃ dhaññaṃ nidhāpeyya, mitaṃva pācaye ghare.

1510.

‘‘Puttaṃ vā bhātaraṃ vā saṃ, sīlesu asamāhitaṃ;

Anaṅgavā hi te bālā, yathā petā tatheva te;

Coḷañca nesaṃ piṇḍañca, āsīnānaṃ padāpaye.

1511.

‘‘Dāse kammakare pesse, sīlesu susamāhite;

Dakkhe uṭṭhānasampanne, ādhipaccamhi ṭhāpaye.

1512.

‘‘Sīlavā ca alolo [alobho (syā. ka.)] ca, anurakkho [anuratto (sī. pī.)] ca rājino;

Āvī raho hito tassa, sa rājavasatiṃ vase.

1513.

‘‘Chandaññū rājino cassa, cittaṭṭho assa rājino;

Asaṅkusakavutti’ssa, sa rājavasatiṃ vase.

1514.

‘‘Ucchādaye ca nhāpaye [acchādane ca nhāpe ca (syā. ka.)], dhove pāde adhosiraṃ;

Āhatopi na kuppeyya, sa rājavasatiṃ vase.

1515.

‘‘Kumbhampañjaliṃ kariyā [kuriyā (sī.)], cāṭañcāpi [vāyasaṃ vā (sī. pī.)] padakkhiṇaṃ;

Kimeva sabbakāmānaṃ, dātāraṃ dhīramuttamaṃ.

1516.

‘‘Yo deti sayanaṃ vatthaṃ, yānaṃ āvasathaṃ gharaṃ;

Pajjunnoriva bhūtāni, bhogehi abhivassati.

1517.

‘‘Esayyo rājavasati, vattamāno yathā naro;

Ārādhayati rājānaṃ, pūjaṃ labhati bhattusu’’.

Rājavasati nāma.

Antarapeyyālaṃ

1518.

‘‘Evaṃ samanusāsitvā, ñātisaṅghaṃ vicakkhaṇo;

Parikiṇṇo suhadehi, rājānamupasaṅkami.

1519.

‘‘Vanditvā sirasā pāde, katvā ca naṃ padakkhiṇaṃ;

Vidhuro avaca rājānaṃ, paggahetvāna añjaliṃ.

1520.

‘‘Ayaṃ maṃ māṇavo neti, kattukāmo [gantukāmo (ka.)] yathāmati;

Ñātīnatthaṃ pavakkhāmi, taṃ suṇohi arindama.

1521.

‘‘Putte ca me udikkhesi, yañca maññaṃ ghare dhanaṃ;

Yathā pecca [pacchā (syā. ka.)] na hāyetha, ñātisaṅgho mayī gate.

1522.

‘‘Yatheva khalatī bhūmyā, bhūmyāyeva patiṭṭhati;

Evetaṃ khalitaṃ mayhaṃ, etaṃ passāmi accayaṃ’’.

1523.

‘‘Sakkā na gantuṃ iti mayha hoti, chetvā [jhatvā (sī. pī.)] vadhitvā idha kātiyānaṃ;

Idheva hohī iti mayha ruccati, mā tvaṃ agā uttamabhūripañña’’.

1524.

‘‘Mā hevadhammesu manaṃ paṇīdahi, atthe ca dhamme ca yutto bhavassu;

Dhiratthu kammaṃ akusalaṃ anariyaṃ, yaṃ katvā pacchā nirayaṃ vajeyya.

1525.

‘‘Nevesa dhammo na puneta [puneti (syā. ka.)] kiccaṃ, ayiro hi dāsassa janinda issaro;

Ghātetuṃ jhāpetuṃ athopi hantuṃ, na ca mayha kodhatthi vajāmi cāhaṃ’’.

1526.

‘‘Jeṭṭhaputtaṃ upaguyha, vineyya hadaye daraṃ;

Assupuṇṇehi nettehi, pāvisī so mahāgharaṃ’’.

1527.

‘‘Sālāva sammapatitā [sampamathitā (sī. pī.)], mālutena pamadditā;

Senti puttā ca dārā ca, vidhurassa nivesane.

1528.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1529.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1530.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1531.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, vidhurassa nivesane.

1532.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1533.

‘‘Orodhā ca kumārā ca, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1534.

‘‘Hatthārohā anīkaṭṭhā, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi.

1535.

‘‘Samāgatā jānapadā, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, kasmā no vijahissasi’’.

1536.

‘‘Katvā gharesu kiccāni, anusāsitvā sakaṃ janaṃ;

Mittāmacce ca bhacce ca [suhajje (pī. ka.)], puttadāre ca bandhave.

1537.

‘‘Kammantaṃ saṃvidhetvāna, ācikkhitvā ghare dhanaṃ;

Nidhiñca iṇadānañca, puṇṇakaṃ etadabravi.

1538.

‘‘Avasī tuvaṃ mayha tīhaṃ agāre, katāni kiccāni gharesu mayhaṃ;

Anusāsitā puttadārā mayā ca, karoma kaccāna [kiccāni (syā. ka.)] yathāmatiṃ te’’.

1539.

‘‘Sace hi katte anusāsitā te, puttā ca dārā anujīvino ca;

Handehi dānī taramānarūpo, dīgho hi addhāpi ayaṃ puratthā.

1540.

‘‘Achambhitova [ayambhitova (sī. pī.)] gaṇhāhi, ājāneyyassa vāladhiṃ;

Idaṃ pacchimakaṃ tuyhaṃ, jīvalokassa dassanaṃ’’.

1541.

‘‘Sohaṃ kissa nu bhāyissaṃ, yassa me natthi dukkaṭaṃ;

Kāyena vācā manasā, yena gaccheyya duggatiṃ’’.

1542.

‘‘So assarājā vidhuraṃ vahanto, pakkāmi vehāyasamantalikkhe;

Sākhāsu selesu asajjamāno, kālāgiriṃ khippamupāgamāsi’’.

1543.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati.

1544.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, yakkho brāhmaṇavaṇṇena;

Vidhuraṃ ādāya gacchati.

1545.

‘‘Itthisahassaṃ bhariyānaṃ, dāsisattasatāni ca;

Bāhā paggayha pakkanduṃ, paṇḍito so kuhiṃ gato.

1546.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Bāhā paggayha pakkanduṃ, paṇḍito so kuhiṃ gato’’.

1547.

‘‘Sace so sattarattena, nāgacchissati paṇḍito;

Sabbe aggiṃ pavekkhāma [pavissāma (syā.)], natthattho jīvitena no’’.

1548.

‘‘Paṇḍito ca viyatto ca, vibhāvī ca vicakkhaṇo;

Khippaṃ mociya attānaṃ, mā bhāyitthāgamissati’’ [khippaṃ mocessata’ttānaṃ, mā bhātha āgamissati (sī. pī.)].

Antarapeyyālaṃ nāma.

Sādhunaradhammakaṇḍaṃ

1549.

‘‘So tattha gantvāna vicintayanto, uccāvacā cetanakā [cetanatā (ka.)] bhavanti;

Nayimassa jīvena mamatthi kiñci, hantvānimaṃ hadayamānayissaṃ’’ [ādiyissaṃ (sī. pī.)].

1550.

‘‘So tattha gantvā pabbatantarasmiṃ [pabbatapādasmiṃ (ka.)], anto pavisitvāna paduṭṭhacitto;

Asaṃvutasmiṃ jagatippadese, adhosiraṃ dhārayi kātiyāno.

1551.

‘‘So lambamāno narake papāte, mahabbhaye lomahaṃse vidugge;

Asantasanto kurūnaṃ kattuseṭṭho, iccabravi puṇṇakaṃ nāma yakkhaṃ.

1552.

‘‘Ariyāvakāsosi anariyarūpo, asaññato saññatasannikāso;

Accāhitaṃ kammaṃ karosi ludraṃ, bhāve ca te kusalaṃ natthi kiñci.

1553.

‘‘Yaṃ maṃ papātasmiṃ papātumicchasi, ko nu tavattho maraṇena mayhaṃ;

Amānusasseva tavajja vaṇṇo, ācikkha me tvaṃ katamāsi devatā’’.

1554.

‘‘Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo [sajīvo (sī. pī.)];

Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno.

1555.

‘‘Tassānujaṃ dhītaraṃ kāmayāmi, irandhatī nāma sā nāgakaññā;

Tassā sumajjhāya piyāya hetu, patārayiṃ tuyha vadhāya dhīra’’.

1556.

‘‘Mā heva tvaṃ [te (syā. ka.)] yakkha ahosi mūḷho, naṭṭhā bahū duggahītena loke [lokā (sī. syā. ka.)];

Kiṃ te sumajjhāya piyāya kiccaṃ, maraṇena me iṅgha suṇomi [suṇoma (sī. pī.)] sabbaṃ’’.

1557.

‘‘Mahānubhāvassa mahoragassa, dhītukāmo ñātibhato [ñātigato (pī.)] hamasmi;

Taṃ yācamānaṃ sasuro avoca, yathā mamaññiṃsu sukāmanītaṃ.

1558.

‘‘Dajjemu kho te sutanuṃ sunettaṃ, sucimhitaṃ candanalittagattaṃ;

Sace tuvaṃ hadayaṃ paṇḍitassa, dhammena laddhā idha māharesi;

Etena vittena kumāri labbhā, naññaṃ dhanaṃ uttari patthayāma.

1559.

‘‘Evaṃ na mūḷhosmi suṇohi katte, na cāpi me duggahitatthi kiñci;

Hadayena te dhammaladdhena nāgā, irandhatiṃ nāgakaññaṃ dadanti.

1560.

‘‘Tasmā ahaṃ tuyhaṃ vadhāya yutto, evaṃ mamattho maraṇena tuyhaṃ;

Idheva taṃ narake pātayitvā, hantvāna taṃ hadayamānayissaṃ’’.

1561.

‘‘Khippaṃ mamaṃ uddhara kātiyāna, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajja’’.

1562.

‘‘So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nagamuddhani khippaṃ patiṭṭhapetvā;

Assatthamāsīnaṃ samekkhiyāna, paripucchi kattāramanomapaññaṃ.

1563.

‘‘Samuddhato mesi tuvaṃ papātā, hadayena te ajja mamatthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva me pātukarohi ajja’’.

1564.

‘‘Samuddhato tyasmi ahaṃ papātā, hadayena me yadi te atthi kiccaṃ;

Ye kecime sādhunarassa dhammā, sabbeva te pātukaromi ajja’’.

1565.

‘‘Yātānuyāyī ca bhavāhi māṇava, allañca [addañca (sī. pī.)] pāṇiṃ parivajjayassu;

Mā cassu mittesu kadāci dubbhī, mā ca vasaṃ asatīnaṃ nigacche’’.

1566.

‘‘Kathaṃ nu yātaṃ anuyāyī hoti, allañca pāṇiṃ dahate kathaṃ so;

Asatī ca kā ko pana mittadubbho, akkhāhi me pucchito etamatthaṃ’’.

1567.

‘‘Asanthutaṃ [asandhavaṃ (syā. ka.)] nopi ca diṭṭhapubbaṃ, yo āsanenāpi nimantayeyya;

Tasseva atthaṃ puriso kareyya, yātānuyāyīti tamāhu paṇḍitā.

1568.

‘‘Yassekarattampi ghare vaseyya, yatthannapānaṃ puriso labheyya;

Na tassa pāpaṃ manasāpi cintaye, adubbhī pāṇiṃ dahate mittadubbho.

1569.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

1570.

‘‘Puṇṇampi cemaṃ pathaviṃ dhanena, dajjitthiyā puriso sammatāya;

Laddhā khaṇaṃ atimaññeyya tampi, tāsaṃ vasaṃ asatīnaṃ na gacche.

1571.

‘‘Evaṃ kho yātaṃ anuyāyī hoti, allañca pāṇiṃ dahate punevaṃ;

Asatī ca sā so pana mittadubbho, so dhammiko hoti jahassu adhammaṃ’’.

Sādhunaradhammakaṇḍaṃ nāma.

Kālāgirikaṇḍaṃ

1572.

‘‘Avasiṃ ahaṃ tuyhaṃ tīhaṃ agāre, annena pānena upaṭṭhitosmi;

Mitto mamāsī visajjāmahaṃ taṃ, kāmaṃ gharaṃ uttamapañña gaccha.

1573.

‘‘Api hāyatu nāgakulā [nāgakulassa (sī. syā. pī.)] attho, alampi me nāgakaññāya hotu;

So tvaṃ sakeneva subhāsitena, muttosi me ajja vadhāya pañña’’.

1574.

‘‘Handa tuvaṃ yakkha mamampi nehi, sasuraṃ te [sassuraṃ nu te (sī. syā. pī. ka.)] atthaṃ mayi carassu;

Mayañca nāgādhipatiṃ vimānaṃ, dakkhemu nāgassa adiṭṭhapubbaṃ’’.

1575.

‘‘Yaṃ ve narassa ahitāya assa, na taṃ pañño arahati dassanāya;

Atha kena vaṇṇena amittagāmaṃ, tuvamicchasi uttamapañña gantuṃ’’.

1576.

‘‘Addhā pajānāmi ahampi etaṃ, na taṃ pañño arahati dassanāya;

Pāpañca me natthi kataṃ kuhiñci, tasmā na saṅke maraṇāgamāya’’.

1577.

‘‘Handa ca ṭhānaṃ atulānubhāvaṃ, mayā saha dakkhasi ehi katte;

Yatthacchati naccagītehi nāgo, rājā yathā vessavaṇo naḷiññaṃ [niḷiññaṃ (syā.), niḷaññaṃ (ka.)].

1578.

‘‘Taṃ nāgakaññā caritaṃ gaṇena, nikīḷitaṃ niccamaho ca rattiṃ;

Pahūtamālyaṃ [bahuttamallaṃ (ka.)] bahupupphachannaṃ [bahupupphasañchannaṃ (ka.)], obhāsatī vijjurivantalikkhe.

1579.

‘‘Annena pānena upetarūpaṃ, naccehi gītehi ca vāditehi;

Paripūraṃ kaññāhi alaṅkatāhi, upasobhati vatthapilandhanena [vatthapilandhanehi (ka.)].

1580.

‘‘So puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī pacchato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī bhavanaṃ nāgarañño.

1581.

‘‘Patvāna ṭhānaṃ atulānubhāvaṃ, aṭṭhāsi kattā pacchato puṇṇakassa;

Sāmaggi pekkhamāno [sāmaggipekkhī pana (sī. syā. pī.)] nāgarājā, pubbeva jāmātaramajjhabhāsatha’’.

1582.

‘‘Yannu tuvaṃ agamā maccalokaṃ, anvesamāno hadayaṃ paṇḍitassa;

Kacci samiddhena idhānupatto, ādāya kattāramanomapaññaṃ’’.

1583.

‘‘Ayañhi so āgato yaṃ tvamicchasi, dhammena laddho mama dhammapālo;

Taṃ passatha sammukhā [taṃ passa dhammaṃ samukhā (ka.)] bhāsamānaṃ, sukho have [bhave (pī.)] sappurisehi saṅgamo’’.

Kālāgirikaṇḍaṃ nāma.

1584.

‘‘Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito [bhayaddito (sī. pī.)];

Byamhito nābhivādesi, nayidaṃ paññavatāmiva’’.

1585.

‘‘Na camhi byamhito nāga, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1586.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati’’.

1587.

‘‘Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1588.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati’’.

1589.

‘‘Asassataṃ sassataṃ nu tavayidaṃ, iddhījutībalavīriyūpapatti [iddhiṃ jutiṃ balaṃ vīriyūpapatti (ka.)];

Pucchāmi taṃ nāgarājetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1590.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgarājetamatthaṃ, yatheva te laddhamidaṃ vimānaṃ.

1591.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ’’.

1592.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhījutībalavīriyūpapatti, idañca te nāga mahāvimānaṃ’’.

1593.

‘‘Ahañca bhariyā ca manussaloke, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1594.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkacca dānāni adamha tattha.

1595.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhījutībalavīriyūpapatti, idañca me dhīra mahāvimānaṃ’.

1596.

‘‘Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamatto, yathā vimānaṃ puna māvasesi’.

1597.

‘‘Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasema’’.

1598.

‘‘Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭho ca bhavāhi niccaṃ.

1599.

‘‘Evaṃ tuvaṃ nāga asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devalokaṃ’’.

1600.

‘‘Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopi’’.

1601.

‘‘Addhā sataṃ bhāsasi nāga dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso’’.

1602.

‘‘Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha [mā’ya’māha (syā.)], kathaṃ nu tvaṃ hatthamimassa māgato’’.

1603.

‘‘Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasena.

1604.

‘‘Mahorago attamano udaggo, sutvāna dhīrassa subhāsitāni;

Hatthe gahetvāna anomapaññaṃ, pāvekkhi bhariyāya tadā sakāse.

1605.

‘‘Yena tvaṃ vimale paṇḍu, yena bhattaṃ na ruccati;

Na ca me tādiso vaṇṇo, ayameso tamonudo.

1606.

‘‘Yassa te hadayenattho, āgatāyaṃ pabhaṅkaro;

Tassa vākyaṃ nisāmehi, dullabhaṃ dassanaṃ puna.

1607.

‘‘Disvāna taṃ vimalā bhūripaññaṃ, dasaṅgulī añjaliṃ paggahetvā;

Haṭṭhena bhāvena patītarūpā, iccabravi kurūnaṃ kattuseṭṭhaṃ.

1608.

‘‘Adiṭṭhapubbaṃ disvāna, macco maccubhayaṭṭito;

Byamhito nābhivādesi, nayidaṃ paññavatāmiva’’.

1609.

‘‘Na camhi byamhito nāgi, na ca maccubhayaṭṭito;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1610.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati’’.

1611.

‘‘Evametaṃ yathā brūsi, saccaṃ bhāsasi paṇḍita;

Na vajjho abhivādeyya, vajjhaṃ vā nābhivādaye.

1612.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjati’’.

1613.

‘‘Asassataṃ sassataṃ nu tavayidaṃ, iddhījutībalavīriyūpapatti;

Pucchāmi taṃ nāgakaññetamatthaṃ, kathaṃ nu te laddhamidaṃ vimānaṃ.

1614.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Akkhāhi me nāgakaññetamatthaṃ, yatheva te laddhamidaṃ vimānaṃ’’.

1615.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃ kataṃ nāpi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ vimānaṃ’’.

1616.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Iddhījutībalavīriyūpapatti, idañca te nāgi mahāvimānaṃ’’.

1617.

‘‘Ahañca kho sāmiko cāpi mayhaṃ, saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi, santappitā samaṇabrāhmaṇā ca.

1618.

‘‘Mālañca gandhañca vilepanañca, padīpiyaṃ seyyamupassayañca;

Acchādanaṃ sāyanamannapānaṃ, sakkaccaṃ dānāni adamha tattha.

1619.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Iddhījutībalavīriyūpapatti , idañca me dhīra mahāvimānaṃ’’.

1620.

‘‘Evaṃ ce te laddhamidaṃ vimānaṃ, jānāsi puññānaṃ phalūpapattiṃ;

Tasmā hi dhammaṃ cara appamattā, yathā vimānaṃ puna māvasesi’’.

1621.

‘‘Nayidha santi samaṇabrāhmaṇā ca, yesannapānāni dademu katte;

Akkhāhi me pucchito etamatthaṃ, yathā vimānaṃ puna māvasema’’.

1622.

‘‘Bhogī hi te santi idhūpapannā, puttā ca dārā anujīvino ca;

Tesu tuvaṃ vacasā kammunā ca, asampaduṭṭhā ca bhavāhi niccaṃ.

1623.

‘‘Evaṃ tuvaṃ nāgi asampadosaṃ, anupālaya vacasā kammunā ca;

Ṭhatvā idha yāvatāyukaṃ vimāne, uddhaṃ ito gacchasi devalokaṃ’’.

1624.

‘‘Addhā hi so socati rājaseṭṭho, tayā vinā yassa tuvaṃ sajibbo;

Dukkhūpanītopi tayā samecca, vindeyya poso sukhamāturopi’’.

1625.

‘‘Addhā sataṃ bhāsasi nāgi dhammaṃ, anuttaraṃ atthapadaṃ suciṇṇaṃ;

Etādisiyāsu hi āpadāsu, paññāyate mādisānaṃ viseso’’.

1626.

‘‘Akkhāhi no tāyaṃ mudhā nu laddho, akkhehi no tāyaṃ ajesi jūte;

Dhammena laddho iti tāyamāha, kathaṃ nu tvaṃ hatthamimassa māgato’’.

1627.

‘‘Yo missaro tattha ahosi rājā, tamāyamakkhehi ajesi jūte;

So maṃ jito rājā imassadāsi, dhammena laddhosmi asāhasena.

1628.

‘‘Yatheva varuṇo nāgo, pañhaṃ pucchittha paṇḍitaṃ;

Tatheva nāgakaññāpi, pañhaṃ pucchittha paṇḍitaṃ.

1629.

‘‘Yatheva varuṇaṃ nāgaṃ, dhīro tosesi pucchito;

Tatheva nāgakaññampi, dhīro tosesi pucchito.

1630.

‘‘Ubhopi te attamane viditvā, mahoragaṃ nāgakaññañca dhīro [vidhūro (ka.)];

Achambhī abhīto alomahaṭṭho, iccabravi varuṇaṃ nāgarājānaṃ.

1631.

‘‘Mā rodhayi [mā heṭhayi (pī.)] nāga āyāhamasmi, yena tavattho idaṃ sarīraṃ;

Hadayena maṃsena karohi kiccaṃ, sayaṃ karissāmi yathāmati te’’.

1632.

‘‘Paññā have hadayaṃ paṇḍitānaṃ, te tyamha paññāya mayaṃ sutuṭṭhā;

Anūnanāmo labhatajja dāraṃ, ajjeva taṃ kuruyo pāpayātu’’.

1633.

‘‘Sa puṇṇako attamano udaggo, irandhatiṃ nāgakaññaṃ labhitvā;

Haṭṭhena bhāvena patītarūpo, iccabravi kurūnaṃ kattuseṭṭhaṃ.

1634.

‘‘Bhariyāya maṃ tvaṃ akari samaṅgiṃ, ahañca te vidhura karomi kiccaṃ;

Idañca te maṇiratanaṃ dadāmi, ajjeva taṃ kuruyo pāpayāmi’’.

1635.

‘‘Ajeyyamesā tava hotu metti, bhariyāya kaccāna piyāya saddhiṃ;

Ānandi vitto [ānandacitto (syā. pī.)] sumano patīto, datvā maṇiṃ mañca nayindapatthaṃ.

1636.

‘‘Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, nisīdayī purato āsanasmiṃ;

Ādāya kattāramanomapaññaṃ, upānayī nagaraṃ indapatthaṃ.

1637.

‘‘Mano manussassa yathāpi gacche, tatopissa khippataraṃ [tatopi saṃkhippataraṃ (sī. pī.)] ahosi;

Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, upānayī nagaraṃ indapatthaṃ’’.

1638.

‘‘Etindapatthaṃ nagaraṃ padissati, rammāni ca ambavanāni bhāgaso;

Ahañca bhariyāya samaṅgibhūto, tuvañca pattosi sakaṃ niketaṃ’’.

1639.

‘‘Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ, oropiya dhammasabhāya majjhe;

Ājaññamāruyha anomavaṇṇo, pakkāmi vehāyasamantalikkhe.

1640.

‘‘Taṃ disvā rājā paramappatīto, uṭṭhāya bāhāhi palissajitvā;

Avikampayaṃ dhammasabhāya majjhe, nisīdayī pamukhamāsanasmiṃ’’.

1641.

‘‘Tvaṃ no vinetāsi rathaṃva naddhaṃ, nandanti taṃ kuruyo dassanena;

Akkhāhi me pucchito etamatthaṃ, kathaṃ pamokkho ahu māṇavassa’’.

1642.

‘‘Yaṃ māṇavotyābhivadī janinda, na so manusso naravīraseṭṭha;

Yadi te suto puṇṇako nāma yakkho, rañño kuverassa hi so sajibbo.

1643.

‘‘Bhūmindharo varuṇo nāma nāgo, brahā sucī vaṇṇabalūpapanno;

Tassānujaṃ dhītaraṃ kāmayāno, irandhatī nāma sā nāgakaññā.

1644.

‘‘Tassā sumajjhāya piyāya hetu, patārayittha maraṇāya mayhaṃ;

So ceva bhariyāya samaṅgibhūto, ahañca anuññāto maṇi ca laddho’’.

1645.

‘‘Rukkho hi mayhaṃ paddhāre [gharadvāre (syā.)] sujāto, paññākkhandho sīlamayassa sākhā;

Atthe ca dhamme ca ṭhito nipāko, gavapphalo hatthigavassachanno.

1646.

‘‘Naccagītatūriyābhinādite, ucchijja senaṃ [menaṃ (sī. pī.)] puriso ahāsi;

So no ayaṃ āgato sanniketaṃ, rukkhassimassāpacitiṃ karotha.

1647.

‘‘Ye keci vittā mama paccayena, sabbeva te pātukarontu ajja;

Tibbāni katvāna upāyanāni, rukkhassimassāpacitiṃ karotha.

1648.

‘‘Ye keci baddhā mama atthi raṭṭhe, sabbeva te bandhanā mocayantu;

Yatheva yaṃ bandhanasmā pamutto, evamete muñcare bandhanasmā.

1649.

‘‘Unnaṅgalā māsamimaṃ karontu, maṃsodanaṃ brāhmaṇā bhakkhayantu;

Amajjapā majjarahā pivantu, puṇṇāhi thālāhi palissutāhi.

1650.

‘‘Mahāpathaṃ nicca samavhayantu, tibbañca rakkhaṃ vidahantu raṭṭhe;

Yathāññamaññaṃ na viheṭhayeyyuṃ, rukkhassimassāpacitiṃ karotha’’.

1651.

Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1652.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1653.

Samāgatā jānapadā, negamā ca samāgatā;

Bahuṃ annañca pānañca, paṇḍitassābhihārayuṃ.

1654.

Bahujano pasannosi, disvā paṇḍitamāgate;

Paṇḍitamhi anuppatte, celukkhepo pavattathāti.

Vidhurajātakaṃ navamaṃ.

547. Vessantarajātakaṃ (10)

Dasavarakathā

1655.

‘‘Phussatī [phusati (sī. pī.)] varavaṇṇābhe, varassu dasadhā vare;

Pathabyā cārupubbaṅgi, yaṃ tuyhaṃ manaso piyaṃ’’.

1656.

‘‘Devarāja namo tyatthu, kiṃ pāpaṃ pakataṃ mayā;

Rammā cāvesi maṃ ṭhānā, vātova dharaṇīruhaṃ’’.

1657.

‘‘Na ceva te kataṃ pāpaṃ, na ca me tvamasi appiyā;

Puññañca te parikkhīṇaṃ, yena tevaṃ vadāmahaṃ.

1658.

‘‘Santike maraṇaṃ tuyhaṃ, vinābhāvo bhavissati;

Paṭigaṇhāhi me ete, vare dasa pavecchato’’.

1659.

‘‘Varaṃ ce me ado sakka, sabbabhūtānamissara;

Sivirājassa bhaddante, tattha assaṃ nivesane.

1660.

‘‘Nīlanettā nīlabhamu, nilakkhī ca yathā migī;

Phussatī nāma nāmena, tatthapassaṃ purindada.

1661.

‘‘Puttaṃ labhetha varadaṃ, yācayogaṃ [yācayogiṃ (ka.)] amacchariṃ;

Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ.

1662.

‘‘Gabbhaṃ me dhārayantiyā, majjhimaṅgaṃ anunnataṃ;

Kucchi anunnato assa, cāpaṃva likhitaṃ samaṃ.

1663.

‘‘Thanā me nappapateyyuṃ, palitā na santu vāsava;

Kāye rajo na limpetha, vajjhañcāpi pamocaye.

1664.

‘‘Mayūrakoñcābhirude, nārivaragaṇāyute;

Khujjacelāpakākiṇṇe , sūdamāgadhavaṇṇite.

1665.

‘‘Citraggaḷerughusite, surāmaṃsapabodhane;

Sivirājassa bhaddante, tatthassaṃ mahesī piyā’’.

1666.

‘‘Ye te dasa varā dinnā, mayā sabbaṅgasobhane;

Sivirājassa vijite, sabbe te lacchasī vare.

1667.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Phussatiyā varaṃ datvā, anumodittha vāsavo.

Dasavarakathā nāma.

Hemavantaṃ

1668.

‘‘Parūḷhakacchanakhalomā , paṅkadantā rajassirā;

Paggayha dakkhiṇaṃ bāhuṃ, kiṃ maṃ yācanti brāhmaṇā’’.

1669.

‘‘Ratanaṃ deva yācāma, sivīnaṃ raṭṭhavaḍḍhanaṃ;

Dadāhi pavaraṃ nāgaṃ, īsādantaṃ urūḷhavaṃ’’.

1670.

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;

Pabhinnaṃ kuñjaraṃ dantiṃ, opavayhaṃ gajuttamaṃ’’.

1671.

‘‘Hatthikkhandhato oruyha, rājā cāgādhimānaso;

Brāhmaṇānaṃ adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’.

1672.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, medanī sampakampatha.

1673.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Hatthināge padinnamhi, khubbhittha nagaraṃ tadā.

1674.

‘‘Samākulaṃ puraṃ āsi, ghoso ca vipulo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhane’’.

1675.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā.

1676.

‘‘Kevalo cāpi nigamo, sivayo ca samāgatā;

Disvā nāgaṃ nīyamānaṃ, te rañño paṭivedayuṃ.

1677.

‘‘Vidhamaṃ deva te raṭṭhaṃ, putto vessantaro tava;

Kathaṃ no hatthinaṃ dajjā, nāgaṃ raṭṭhassa pūjitaṃ.

1678.

‘‘Kathaṃ no kuñjaraṃ dajjā, īsādantaṃ urūḷhavaṃ;

Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.

1679.

‘‘Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;

Dantiṃ savāḷabījaniṃ, setaṃ kelāsasādisaṃ.

1680.

‘‘Sasetacchattaṃ saupādheyyaṃ, sāthabbanaṃ sahatthipaṃ;

Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adā gajaṃ [dhanaṃ (sī. pī.), dānaṃ (syā.)].

1681.

‘‘Annaṃ pānañca yo [so (sī. syā. ka.)] dajjā, vatthasenāsanāni ca;

Etaṃ kho dānaṃ patirūpaṃ, etaṃ kho brāhmaṇārahaṃ.

1682.

‘‘Ayaṃ te vaṃsarājā no, sivīnaṃ raṭṭhavaḍḍhano [raṭṭhavaḍḍhanaṃ (sī.), raṭṭhavaḍḍhana (pī.)];

Kathaṃ vessantaro putto, gajaṃ bhājeti sañjaya.

1683.

‘‘Sace tvaṃ na karissasi, sivīnaṃ vacanaṃ idaṃ;

Maññe taṃ saha puttena, sivī hatthe karissare’’.

1684.

‘‘Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;

Pabbājeyyaṃ sakā raṭṭhā, putto hi mama oraso.

1685.

‘‘Kāmaṃ janapado māsi, raṭṭhañcāpi vinassatu;

Nāhaṃ sivīnaṃ vacanā, rājaputtaṃ adūsakaṃ;

Pabbājeyyaṃ sakā raṭṭhā, putto hi mama atrajo.

1686.

‘‘Na cāhaṃ tasmiṃ dubbheyyaṃ, ariyasīlavato hi so;

Asilokopi me assa, pāpañca pasave bahuṃ;

Kathaṃ vessantaraṃ puttaṃ, satthena ghātayāmase’’.

1687.

‘‘Mā naṃ daṇḍena satthena, na hi so bandhanāraho;

Pabbājehi ca naṃ raṭṭhā, vaṅke vasatu pabbate’’.

1688.

‘‘Eso ce sivīnaṃ chando, chandaṃ na panudāmase;

Imaṃ so vasatu rattiṃ, kāme ca paribhuñjatu.

1689.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati [sūriyuggamane sati (ka.)];

Samaggā sivayo hutvā, raṭṭhā pabbājayantu naṃ’’.

1690.

‘‘Uṭṭhehi katte taramāno, gantvā vessantaraṃ vada;

Sivayo deva te kuddhā, negamā ca samāgatā.

1691.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Kevalo cāpi nigamo, sivayo ca samāgatā.

1692.

‘‘Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayanti taṃ.

1693.

‘‘Sa kattā taramānova, sivirājena pesito;

Āmuttahatthābharaṇā, suvattho candanabhūsito.

1694.

‘‘Sīsaṃ nhāto udake so, āmuttamaṇikuṇḍalo;

Upāgami puraṃ rammaṃ, vessantaranivesanaṃ.

1695.

‘‘Tatthaddasa kumāraṃ so, ramamānaṃ sake pure;

Parikiṇṇaṃ amaccehi, tidasānaṃva vāsavaṃ.

1696.

‘‘So tattha gantvā taramāno, kattā vessantaraṃbravi;

Dukkhaṃ te vedayissāmi, mā me kujjhi rathesabha.

1697.

‘‘Vanditvā rodamāno so, kattā rājānamabravi;

Bhattā mesi mahārāja, sabbakāmarasāharo.

1698.

‘‘Dukkhaṃ te vedayissāmi, tattha assāsayantu maṃ;

Sivayo deva te kuddhā, negamā ca samāgatā.

1699.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Kevalo cāpi nigamo, sivayo ca samāgatā.

1700.

‘‘Asmā ratyā vivasāne, sūriyassuggamanaṃ pati;

Samaggā sivayo hutvā, raṭṭhā pabbājayanti taṃ’’.

1701.

‘‘Kismiṃ me sivayo kuddhā, nāhaṃ passāmi dukkaṭaṃ;

Taṃ me katte viyācikkha, kasmā pabbājayanti maṃ’’.

1702.

‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Nāgadānena khiyyanti, tasmā pabbājayanti taṃ’’.

1703.

‘‘Hadayaṃ cakkhumpahaṃ dajjaṃ, kiṃ me bāhirakaṃ dhanaṃ;

Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā maṇi.

1704.

‘‘Dakkhiṇaṃ vāpahaṃ bāhuṃ, disvā yācakamāgate;

Dadeyyaṃ na vikampeyyaṃ, dāne me ramate mano.

1705.

‘‘Kāmaṃ maṃ sivayo sabbe, pabbājentu hanantu vā;

Neva dānā viramissaṃ, kāmaṃ chindantu sattadhā’’.

1706.

‘‘Evaṃ taṃ sivayo āhu, negamā ca samāgatā;

Kontimārāya tīrena, girimārañjaraṃ pati;

Yena pabbājitā yanti, tena gacchatu subbato’’.

1707.

‘‘Sohaṃ tena gamissāmi, yena gacchanti dūsakā;

Rattindivaṃ me khamatha, yāva dānaṃ dadāmahaṃ’’.

1708.

‘‘Āmantayittha rājānaṃ, maddiṃ sabbaṅgasobhanaṃ;

Yaṃ te kiñci mayā dinnaṃ, dhanaṃ dhaññañca vijjati.

1709.

‘‘Hiraññaṃ vā suvaṇṇaṃ vā, muttā veḷuriyā bahū;

Sabbaṃ taṃ nidaheyyāsi, yañca te pettikaṃ dhanaṃ.

1710.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Kuhiṃ deva nidahāmi, taṃ me akkhāhi pucchito’’.

1711.

‘‘Sīlavantesu dajjāsi, dānaṃ maddi yathārahaṃ;

Na hi dānā paraṃ atthi, patiṭṭhā sabbapāṇinaṃ.

1712.

‘‘Puttesu maddi dayesi, sassuyā sasuramhi ca;

Yo ca taṃ bhattā maññeyya, sakkaccaṃ taṃ upaṭṭhahe.

1713.

‘‘No ce taṃ bhattā maññeyya, mayā vippavasena te;

Aññaṃ bhattāraṃ pariyesa, mā kisittho [mā kilittha (sī. pī.)] mayā vinā’’.

1714.

‘‘Ahañhi vanaṃ gacchāmi, ghoraṃ vāḷamigāyutaṃ;

Saṃsayo jīvitaṃ mayhaṃ, ekakassa brahāvane’’.

1715.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

‘‘Abhumme kathaṃ nu bhaṇasi, pāpakaṃ vata bhāsasi.

1716.

‘‘Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;

Ahampi tena gacchāmi, yena gacchasi khattiya.

1717.

‘‘Maraṇaṃ vā tayā saddhiṃ, jīvitaṃ vā tayā vinā;

Tadeva maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.

1718.

‘‘Aggiṃ ujjālayitvāna [nijjālayitvāna (sī. pī.)], ekajālasamāhitaṃ;

Tattha me [tattheva (syā. ka.)] maraṇaṃ seyyo, yaṃ ce jīve tayā vinā.

1719.

‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu ca.

1720.

‘‘Evaṃ taṃ anugacchāmi, putte ādāya pacchato;

Subharā te bhavissāmi, na te hessāmi dubbharā.

1721.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Āsīne [āsane (ka.)] vanagumbasmiṃ, na rajjassa sarissasi.

1722.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Kīḷante vanagumbasmiṃ, na rajjassa sarissasi.

1723.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1724.

‘‘Ime kumāre passanto, mañjuke piyabhāṇine;

Kīḷante assame ramme, na rajjassa sarissasi.

1725.

‘‘Ime kumāre passanto, māladhārī alaṅkate;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1726.

‘‘Ime kumāre passanto, māladhārī alaṅkate;

Kīḷante assame ramme, na rajjassa sarissasi.

1727.

‘‘Yadā dakkhisi naccante, kumāre māladhārine;

Assame ramaṇīyamhi, na rajjassa sarissasi.

1728.

‘‘Yadā dakkhisi naccante, kumāre māladhārine;

Kīḷante assame ramme, na rajjassa sarissasi.

1729.

‘‘Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Ekaṃ araññe carantaṃ, na rajjassa sarissasi.

1730.

‘‘Yadā dakkhisi mātaṅgaṃ, kuñjaraṃ saṭṭhihāyanaṃ;

Sāyaṃ pāto vicarantaṃ, na rajjassa sarissasi.

1731.

‘‘Yadā kareṇusaṅghassa, yūthassa purato vajaṃ;

Koñcaṃ kāhati mātaṅgo, kuñjaro saṭṭhihāyano;

Tassa taṃ nadato sutvā, na rajjassa sarissasi.

1732.

‘‘Dubhato vanavikāse, yadā dakkhisi kāmado;

Vane vāḷamigākiṇṇe, na rajjassa sarissasi.

1733.

‘‘Migaṃ disvāna sāyanhaṃ, pañcamālinamāgataṃ;

Kimpurise ca naccante, na rajjassa sarissasi.

1734.

‘‘Yadā sossasi nigghosaṃ, sandamānāya sindhuyā;

Gītaṃ kimpurisānañca, na rajjassa sarissasi.

1735.

‘‘Yadā sossasi nigghosaṃ, girigabbharacārino;

Vassamānassulūkassa, na rajjassa sarissasi.

1736.

‘‘Yadā sīhassa byagghassa, khaggassa gavayassa ca;

Vane sossasi vāḷānaṃ, na rajjassa sarissasi.

1737.

‘‘Yadā morīhi parikiṇṇaṃ, barihīnaṃ matthakāsinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1738.

‘‘Yadā morīhi parikiṇṇaṃ, aṇḍajaṃ citrapakkhinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1739.

‘‘Yadā morīhi parikiṇṇaṃ, nīlagīvaṃ sikhaṇḍinaṃ;

Moraṃ dakkhisi naccantaṃ, na rajjassa sarissasi.

1740.

‘‘Yadā dakkhisi hemante, pupphite dharaṇīruhe;

Surabhiṃ sampavāyante, na rajjassa sarissasi.

1741.

‘‘Yadā hemantike māse, haritaṃ dakkhisi medaniṃ [mediniṃ (sī. pī.)];

Indagopakasañchannaṃ, na rajjassa sarissasi.

1742.

‘‘Yadā dakkhisi hemante, pupphite dharaṇīruhe;

Kuṭajaṃ bimbajālañca, pupphitaṃ loddapadmakaṃ [lomapaddhakaṃ (sī. pī.)];

Surabhiṃ sampavāyante, na rajjassa sarissasi.

1743.

‘‘Yadā hemantike māse, vanaṃ dakkhisi pupphitaṃ;

Opupphāni ca padmāni, na rajjassa sarissasi’’.

Hemavantaṃ nāma.

Dānakaṇḍaṃ

1744.

‘‘Tesaṃ lālappitaṃ sutvā, puttassa suṇisāya ca;

Kalunaṃ [karuṇaṃ (sī. pī.), kalūnaṃ (syā. ka.)] paridevesi, rājaputtī yasassinī.

1745.

‘‘Seyyo visaṃ me khāyitaṃ, papātā papateyyahaṃ;

Rajjuyā bajjha miyyāhaṃ, kasmā vessantaraṃ puttaṃ;

Pabbājenti adūsakaṃ.

1746.

‘‘Ajjhāyakaṃ dānapatiṃ, yācayogaṃ amacchariṃ;

Pūjitaṃ paṭirājūhi, kittimantaṃ yasassinaṃ;

Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.

1747.

‘‘Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyikaṃ;

Kasmā vessantaraṃ puttaṃ, pabbājenti adūsakaṃ.

1748.

‘‘Rañño hitaṃ devihitaṃ, ñātīnaṃ sakhinaṃ hitaṃ;

Hitaṃ sabbassa raṭṭhassa, kasmā vessantaraṃ puttaṃ;

Pabbājenti adūsakaṃ.

1749.

‘‘Madhūniva palātāni, ambāva patitā chamā;

Evaṃ hessati te raṭṭhaṃ, pabbājenti adūsakaṃ.

1750.

‘‘Haṃso nikhīṇapattova, pallalasmiṃ anūdake;

Apaviṭṭho amaccehi, eko rājā vihiyyasi.

1751.

‘‘Taṃ taṃ brūmi mahārāja, attho te mā upaccagā;

Mā naṃ sivīnaṃ vacanā, pabbājesi adūsakaṃ’’.

1752.

‘‘Dhammassāpacitiṃ kummi, sivīnaṃ vinayaṃ dhajaṃ;

Pabbājemi sakaṃ puttaṃ, pāṇā piyataro hi me’’.

1753.

‘‘Yassa pubbe dhajaggāni, kaṇikārāva pupphitā;

Yāyantamanuyāyanti, svajjekova gamissati.

1754.

‘‘Yassa pubbe dhajaggāni, kaṇikāravanāniva;

Yāyantamanuyāyanti , svajjekova gamissati.

1755.

‘‘Yassa pubbe anīkāni, kaṇikārāva pupphitā;

Yāyantamanuyāyanti, svajjekova gamissati.

1756.

‘‘Yassa pubbe anīkāni, kaṇikāravanāniva;

Yāyantamanuyāyanti, svajjekova gamissati.

1757.

‘‘Indagopakavaṇṇābhā, gandhārā paṇḍukambalā;

Yāyantamanuyāyanti, svajjekova gamissati.

1758.

‘‘Yo pubbe hatthinā yāti, sivikāya rathena ca;

Svajja vessantaro rājā, kathaṃ gacchati pattiko.

1759.

‘‘Kathaṃ candanalittaṅgo, naccagītappabodhano;

Khurājinaṃ pharasuñca, khārikājañca hāhiti [hāriti (syā. ka.)].

1760.

‘‘Kasmā nābhiharissanti, kāsāva ajināni ca;

Pavisantaṃ brahāraññaṃ, kasmā cīraṃ na bajjhare.

1761.

‘‘Kathaṃ nu cīraṃ dhārenti, rājapabbājitā janā;

Kathaṃ kusamayaṃ cīraṃ, maddī paridahissati.

1762.

‘‘Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;

Kusacīrāni dhārentī, kathaṃ maddī karissati.

1763.

‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1764.

‘‘Yassā mudutalā hatthā, caraṇā ca sukhedhitā;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1765.

‘‘Yassā mudutalā pādā, caraṇā ca sukhedhitā;

Pādukāhi suvaṇṇāhi, pīḷamānāva gacchati;

Sā kathajja anujjhaṅgī, pathaṃ gacchati pattikā.

1766.

‘‘Yāssu itthisahassānaṃ, purato gacchati mālinī;

Sā kathajja anujjhaṅgī, vanaṃ gacchati ekikā.

1767.

‘‘Yāssu sivāya sutvāna, muhuṃ uttasate pure;

Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.

1768.

‘‘Yāssu indasagottassa, ulūkassa pavassato;

Sutvāna nadato bhītā, vāruṇīva pavedhati;

Sā kathajja anujjhaṅgī, vanaṃ gacchati bhīrukā.

1769.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1770.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1771.

‘‘Sakuṇī hataputtāva, suññaṃ disvā kulāvakaṃ;

Tena tena padhāvissaṃ, piye putte apassatī.

1772.

‘‘Kurarī [kururī (syā. ka.)] hatachāpāva, suññaṃ disvā kulāvakaṃ;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1773.

‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1774.

‘‘Kurarī hatachāpāva, suññaṃ disvā kulāvakaṃ;

Tena tena padhāvissaṃ, piye putte apassatī.

1775.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Ciraṃ dukkhena jhāyissaṃ, suññaṃ āgammimaṃ puraṃ.

1776.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Kisā paṇḍu bhavissāmi, piye putte apassatī.

1777.

‘‘Sā nūna cakkavākīva, pallalasmiṃ anūdake;

Tena tena padhāvissaṃ, piye putte apassatī.

1778.

‘‘Evaṃ me vilapantiyā, rājā puttaṃ adūsakaṃ;

Pabbājesi vanaṃ raṭṭhā, maññe hissāmi jīvitaṃ’’.

1779.

‘‘Tassā lālappitaṃ sutvā, sabbā antepure bahū [ahu (syā. ka.)];

Bāhā paggayha pakkanduṃ, sivikaññā samāgatā.

1780.

‘‘Sālāva sampamathitā, mālutena pamadditā;

Senti puttā ca dārā ca, vessantaranivesane.

1781.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Bāhā paggayha pakkanduṃ, vessantaranivesane.

1782.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Bāhā paggayha pakkanduṃ, vessantaranivesane.

1783.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Atha vessantaro rājā, dānaṃ dātuṃ upāgami.

1784.

‘‘Vatthāni vatthakāmānaṃ, soṇḍānaṃ detha vāruṇiṃ;

Bhojanaṃ bhojanatthīnaṃ, sammadeva pavecchatha.

1785.

‘‘Mā ca kiñci vanibbake, heṭṭhayittha idhāgate;

Tappetha annapānena, gacchantu paṭipūjitā.

1786.

‘‘Athettha vattatī saddo, tumulo bheravo mahā;

Dānena taṃ nīharanti, puna dānaṃ adā tuvaṃ [ayaṃ gāthā sī. syā. pī. potthakesu na dissati].

1787.

‘‘Tesu mattā kilantāva, sampatanti vanibbakā;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.

1788.

‘‘Acchecchuṃ vata bho rukkhaṃ, nānāphaladharaṃ dumaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1789.

‘‘Acchecchuṃ vata bho rukkhaṃ, sabbakāmadadaṃ dumaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1790.

‘‘Acchecchuṃ vata bho rukkhaṃ, sabbakāmarasāharaṃ;

Yathā vessantaraṃ raṭṭhā, pabbājenti adūsakaṃ.

1791.

‘‘Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;

Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;

Sivīnaṃ raṭṭhavaḍḍhane.

1792.

‘‘Atiyakkhā vassavarā, itthāgārā ca rājino;

Bāhā paggayha pakkanduṃ, nikkhamante mahārāje;

Sivīnaṃ raṭṭhavaḍḍhane.

1793.

‘‘Thiyopi tattha pakkanduṃ, yā tamhi nagare ahu;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane.

1794.

‘‘Ye brāhmaṇā ye ca samaṇā, aññe vāpi vanibbakā;

Bāhā paggayha pakkanduṃ, adhammo kira bho iti.

1795.

‘‘Yathā vessantaro rājā, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjati.

1796.

‘‘Satta hatthisate datvā, sabbālaṅkārabhūsite;

Suvaṇṇakacche mātaṅge, hemakappanavāsase.

1797.

‘‘Ārūḷhe gāmaṇīyehi, tomaraṅkusapāṇibhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1798.

‘‘Satta assasate datvā, sabbālaṅkārabhūsite;

Ājānīyeva jātiyā, sindhave sīghavāhane.

1799.

‘‘Ārūḷhe gāmaṇīyehi, illiyācāpadhāribhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1800.

‘‘Satta rathasate datvā, sannaddhe ussitaddhaje;

Dīpe athopi veyagghe, sabbālaṅkārabhūsite.

1801.

‘‘Ārūḷhe gāmaṇīyehi, cāpahatthehi vammibhi;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1802.

‘‘Satta itthisate datvā, ekamekā rathe ṭhitā;

Sannaddhā nikkharajjūhi, suvaṇṇehi alaṅkatā.

1803.

‘‘Pītālaṅkārā pītavasanā, pītābharaṇavibhūsitā;

Aḷārapamhā hasulā, susaññā tanumajjhimā;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1804.

‘‘Satta dhenusate datvā, sabbā kaṃsupadhāraṇā [kusumadhārine (ka.)];

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1805.

‘‘Satta dāsisate datvā, satta dāsasatāni ca;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1806.

‘‘Hatthī assarathe [asse rathe (syā.)] datvā, nāriyo ca alaṅkatā;

Esa vessantaro rājā, samhā raṭṭhā nirajjati.

1807.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Mahādāne padinnamhi, medanī sampakampatha.

1808.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ pañjalikato rājā, samhā raṭṭhā nirajjati.

1809.

‘‘Athettha vattatī saddo, tumulo bheravo mahā;

Dānena taṃ nīharanti, puna dānaṃ adā tuvaṃ.

1810.

‘‘Tesu mattā kilantāva, sampatanti vanibbakā;

Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane’’.

1811.

‘‘Āmantayittha rājānaṃ, sañjayaṃ dhamminaṃ varaṃ [dhammikaṃvaraṃ (syā. ka.)];

Avaruddhasi maṃ deva, vaṅkaṃ gacchāmi pabbataṃ.

1812.

‘‘Ye hi keci mahārāja, bhūtā ye ca bhavissare;

Atittāyeva kāmehi, gacchanti yamasādhanaṃ.

1813.

‘‘Svāhaṃ sake abhissasiṃ, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjati.

1814.

‘‘Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;

Khaggadīpinisevite, ahaṃ puññāni karomi;

Tumhe paṅkamhi sīdatha’’.

1815.

‘‘Anujānāhi maṃ amma, pabbajjā mama ruccati;

Svāhaṃ sake abhissasiṃ, yajamāno sake pure;

Sivīnaṃ vacanatthena, samhā raṭṭhā nirajjati.

1816.

‘‘Aghaṃ taṃ paṭisevissaṃ, vane vāḷamigākiṇṇe;

Khaggadīpinisevite, ahaṃ puññāni karomi;

Tumhe paṅkamhi sīdatha [vaṅkaṃ gacchāmi pabbataṃ (ka.)].

1817.

‘‘Anujānāmi taṃ putta, pabbajjā te samijjhatu;

Ayañca maddī kalyāṇī, susaññā tanumajjhimā;

Acchataṃ saha puttehi, kiṃ araññe karissati’’.

1818.

‘‘Nāhaṃ akāmā dāsimpi, araññaṃ netumussahe;

Sace icchati anvetu, sace nicchati acchatu’’.

1819.

‘‘Tato suṇhaṃ mahārājā, yācituṃ paṭipajjatha;

Mā candanasamācāre, rajojallaṃ adhārayi.

1820.

‘‘Mā kāsiyāni dhāretvā [kāsiyāni ca dhāretvā (ka.)], kusacīraṃ adhārayi;

Dukkho vāso araññasmiṃ, mā hi tvaṃ lakkhaṇe gami.

1821.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Nāhaṃ taṃ sukhamiccheyyaṃ, yaṃ me vessantaraṃ vinā’’.

1822.

‘‘Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Iṅgha maddī nisāmeti, vane ye honti dussahā.

1823.

‘‘Bahū kīṭā paṭaṅgā ca, makasā madhumakkhikā;

Tepi taṃ tattha hiṃseyyuṃ, taṃ te dukkhataraṃ siyā.

1824.

‘‘Apare passa santāpe, nadīnupanisevite;

Sappā ajagarā nāma, avisā te mahabbalā.

1825.

‘‘Te manussaṃ migaṃ vāpi, api māsannamāgataṃ;

Parikkhipitvā bhogehi, vasamānenti attano.

1826.

‘‘Aññepi kaṇhajaṭino [kaṇhajaṭilā (ka.)], acchā nāma aghammigā;

Na tehi puriso diṭṭho, rukkhamāruyha muccati.

1827.

‘‘Saṅghaṭṭayantā siṅgāni, tikkhaggātippahārino [tikkhaggāni pahārino (sī. syā.)];

Mahiṃsā vicarantettha, nadiṃ sotumbaraṃ pati.

1828.

‘‘Disvā migānaṃ yūthānaṃ, gavaṃ sañcarataṃ vane;

Dhenuva vacchagiddhāva, kathaṃ maddi karissasi.

1829.

‘‘Disvā sampatite ghore, dumaggesu plavaṅgame;

Akhettaññāya te maddi, bhavissate mahabbhayaṃ.

1830.

‘‘Yā tvaṃ sivāya sutvāna, muhuṃ uttasayī [uttasase (sī. syā. ka.)] pure;

Sā tvaṃ vaṅkamanuppattā, kathaṃ maddi karissasi.

1831.

‘‘Ṭhite majjhanhike [majjhantike (sī. syā. pī.)] kāle, sannisinnesu pakkhisu;

Saṇateva brahāraññaṃ, tattha kiṃ gantumicchasi’’.

1832.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Yāni etāni akkhāsi, vane paṭibhayāni me;

Sabbāni abhisambhossaṃ, gacchaññeva rathesabha.

1833.

‘‘Kāsaṃ kusaṃ poṭakilaṃ, usiraṃ muñjapabbajaṃ [muñjababbajaṃ (sī.)];

Urasā panudahissāmi, nassa hessāmi dunnayā.

1834.

‘‘Bahūhi vata cariyāhi, kumārī vindate patiṃ;

Udarassuparodhena, gohanuveṭhanena ca.

1835.

‘‘Aggissa pāricariyāya, udakummujjanena ca;

Vedhabyaṃ [vedhabbaṃ (sī. pī.)] kaṭukaṃ loke, gacchaññeva rathesabha.

1836.

‘‘Apissā hoti appatto, ucchiṭṭhamapi bhuñjituṃ;

Yo naṃ hatthe gahetvāna, akāmaṃ parikaḍḍhati;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1837.

‘‘Kesaggahaṇamukkhepā , bhūmyā ca parisumbhanā;

Datvā ca nopakkamati, bahudukkhaṃ anappakaṃ;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1838.

‘‘Sukacchavī vedhaverā, datvā subhagamānino;

Akāmaṃ parikaḍḍhanti, ulūkaññeva vāyasā;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1839.

‘‘Api ñātikule phīte, kaṃsapajjotane vasaṃ;

Nevābhivākyaṃ na labhe, bhātūhi sakhinīhipi [sakhikāhi ca (sī. pī.)];

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1840.

‘‘Naggā nadī anūdakā, naggaṃ raṭṭhaṃ arājakaṃ;

Itthīpi vidhavā naggā, yassāpi dasa bhātaro;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1841.

‘‘Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino;

Rājā rathassa paññāṇaṃ, bhattā paññāṇamitthiyā;

Vedhabyaṃ kaṭukaṃ loke, gacchaññeva rathesabha.

1842.

‘‘Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittimaṃ;

Taṃ ve devā pasaṃsanti, dukkarañhi karoti sā.

1843.

‘‘Sāmikaṃ anubandhissaṃ, sadā kāsāyavāsinī;

Pathabyāpi abhijjantyā [abhejjantyā (sī. pī.)], vedhabyaṃ kaṭukitthiyā.

1844.

‘‘Api sāgarapariyantaṃ, bahuvittadharaṃ mahiṃ;

Nānāratanaparipūraṃ , nicche vessantaraṃ vinā.

1845.

‘‘Kathaṃ nu tāsaṃ hadayaṃ, sukharā vata itthiyo;

Yā sāmike dukkhitamhi, sukhamicchanti attano.

1846.

‘‘Nikkhamante mahārāje, sivīnaṃ raṭṭhavaḍḍhane;

Tamahaṃ anubandhissaṃ, sabbakāmadado hi me’’.

1847.

‘‘Tamabravi mahārājā, maddiṃ sabbaṅgasobhanaṃ;

Ime te daharā puttā, jālī kaṇhājinā cubho;

Nikkhippa lakkhaṇe gaccha, mayaṃ te posayāmase’’ [posiyāmase (sī. pī. ka.)].

1848.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Piyā me puttakā deva, jālī kaṇhājinā cubho;

Tyamhaṃ tattha ramessanti, araññe jīvasokinaṃ’’.

1849.

‘‘Tamabravi mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Sālīnaṃ odanaṃ bhutvā, suciṃ maṃsūpasecanaṃ;

Rukkhaphalāni bhuñjantā, kathaṃ kāhanti dārakā.

1850.

‘‘Bhutvā satapale kaṃse, sovaṇṇe satarājike;

Rukkhapattesu bhuñjantā, kathaṃ kāhanti dārakā.

1851.

‘‘Kāsiyāni ca dhāretvā, khomakoṭumbarāni ca;

Kusacīrāni dhārentā, kathaṃ kāhanti dārakā.

1852.

‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;

Pattikā paridhāvantā, kathaṃ kāhanti dārakā.

1853.

‘‘Kūṭāgāre sayitvāna, nivāte phusitaggaḷe;

Sayantā rukkhamūlasmiṃ, kathaṃ kāhanti dārakā.

1854.

‘‘Pallaṅkesu sayitvāna, gonake cittasanthate;

Sayantā tiṇasanthāre, kathaṃ kāhanti dārakā.

1855.

‘‘Gandhakena vilimpitvā, agarucandanena ca;

Rajojallāni dhārentā, kathaṃ kāhanti dārakā.

1856.

‘‘Cāmaramorahatthehi, bījitaṅgā sukhedhitā [sukhe ṭhitā (syā. pī.)];

Phuṭṭhā ḍaṃsehi makasehi, kathaṃ kāhanti dārakā’’.

1857.

‘‘Tamabravi rājaputtī, maddī sabbaṅgasobhanā;

Mā deva paridevesi, mā ca tvaṃ vimano ahu;

Yathā mayaṃ bhavissāma, tathā hessanti dārakā.

1858.

‘‘Idaṃ vatvāna pakkāmi, maddī sabbaṅgasobhanā;

Sivimaggena anvesi, putte ādāya lakkhaṇā’’.

1859.

Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Pitu mātu ca vanditvā, katvā ca naṃ padakkhiṇaṃ.

1860.

Catuvāhiṃ rathaṃ yuttaṃ, sīghamāruyha sandanaṃ;

Ādāya puttadārañca, vaṅkaṃ pāyāsi pabbataṃ.

1861.

Tato vessantaro rājā, yenāsi bahuko jano;

‘‘Āmanta kho taṃ gacchāma, arogā hontu ñātayo’’.

1862.

‘‘Iṅgha maddi nisāmehi, rammarūpaṃva dissati;

Āvāsaṃ siviseṭṭhassa, pettikaṃ bhavanaṃ mama’’.

1863.

‘‘Taṃ brāhmaṇā anvagamuṃ, te naṃ asse ayācisuṃ;

Yācito paṭipādesi, catunnaṃ caturo haye’’’.

1864.

‘‘Iṅgha maddi nisāmehi, cittarūpaṃva dissati;

Migarohiccavaṇṇena, dakkhiṇassā vahanti maṃ’’.

1865.

‘‘Athettha pañcamo āgā, so taṃ rathamayācatha;

Tassa taṃ yācitodāsi, na cassupahato mano.

1866.

‘‘Tato vessantaro rājā, oropetvā [otāretvā (ka.)] sakaṃ janaṃ;

Assāsayi assarathaṃ, brāhmaṇassa dhanesino’’.

1867.

‘‘Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahu esā kaniṭṭhikā;

Ahaṃ jāliṃ gahessāmi, garuko bhātiko hi so’’.

1868.

‘‘Rājā kumāramādāya, rājaputtī ca dārikaṃ;

Sammodamānā pakkāmuṃ, aññamaññaṃ piyaṃvadā’’.

Dānakaṇḍaṃ nāma.

Vanapavesanaṃ

1869.

‘‘Yadi keci manujā enti, anumagge paṭipathe;

Maggaṃ te paṭipucchāma, kuhiṃ vaṅkatapabbato.

1870.

‘‘Te tattha amhe passitvā, kalunaṃ paridevayuṃ;

Dukkhaṃ te paṭivedenti, dūre vaṅkatapabbato’’.

1871.

‘‘Yadi passanti pavane, dārakā phaline [phalite (sī. syā. pī.)] dume;

Tesaṃ phalānaṃ hetumhi, uparodanti dārakā.

1872.

‘‘Rodante dārake disvā, ubbiddhā [ubbiggā (sī. syā. pī.)] vipulā dumā;

Sayamevonamitvāna, upagacchanti dārake.

1873.

‘‘Idaṃ accherakaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Sādhukāraṃ pavattesi, maddī sabbaṅgasobhanā.

1874.

‘‘Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ;

Vessantarassa tejena, sayamevonatā dumā’’.

1875.

‘‘Saṅkhipiṃsu pathaṃ yakkhā, anukampāya dārake;

Nikkhantadivaseneva, cetaraṭṭhaṃ upāgamuṃ’’.

1876.

‘‘Te gantvā dīghamaddhānaṃ, cetaraṭṭhaṃ upāgamuṃ;

Iddhaṃ phītaṃ janapadaṃ, bahumaṃsasurodanaṃ’’.

1877.

‘‘Cetiyo parivāriṃsu, disvā lakkhaṇamāgataṃ;

Sukhumālī vata ayyā, pattikā paridhāvati.

1878.

‘‘Vayhāhi pariyāyitvā, sivikāya rathena ca;

Sājja maddī araññasmiṃ, pattikā paridhāvati’’.

1879.

‘‘Taṃ disvā cetapāmokkhā, rodamānā upāgamuṃ;

Kacci nu deva kusalaṃ, kacci deva anāmayaṃ;

Kacci pitā arogo te, sivīnañca anāmayaṃ.

1880.

‘‘Ko te balaṃ mahārāja, ko nu te rathamaṇḍalaṃ;

Anassako arathako, dīghamaddhānamāgato;

Kaccāmittehi pakato, anuppattosimaṃ disaṃ’’.

1881.

‘‘Kusalañceva me samma, atho samma anāmayaṃ;

Atho pitā arogo me, sivīnañca anāmayaṃ.

1882.

‘‘Ahañhi kuñjaraṃ dajjaṃ, īsādantaṃ urūḷhavaṃ;

Khettaññuṃ sabbayuddhānaṃ, sabbasetaṃ gajuttamaṃ.

1883.

‘‘Paṇḍukambalasañchannaṃ, pabhinnaṃ sattumaddanaṃ;

Dantiṃ savāḷabījaniṃ, setaṃ kelāsasādisaṃ.

1884.

‘‘Sasetacchattaṃ saupādheyyaṃ, sāthappanaṃ sahatthipaṃ;

Aggayānaṃ rājavāhiṃ, brāhmaṇānaṃ adāsahaṃ.

1885.

‘‘Tasmiṃ me sivayo kuddhā, pitā cupahatomano;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase’’.

1886.

‘‘Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

1887.

‘‘Sākaṃ bhisaṃ madhuṃ maṃsaṃ, suddhaṃ sālinamodanaṃ;

Paribhuñja mahārāja, pāhuno nosi āgato’’.

1888.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase’’.

1889.

‘‘Idheva tāva acchassu, cetaraṭṭhe rathesabha;

Yāva cetā gamissanti, rañño santika yācituṃ.

1890.

‘‘Nijjhāpetuṃ mahārājaṃ, sivīnaṃ raṭṭhavaḍḍhanaṃ;

Taṃ taṃ cetā purakkhatvā, patītā laddhapaccayā;

Parivāretvāna gacchanti, evaṃ jānāhi khattiya’’.

1891.

‘‘Mā vo ruccittha gamanaṃ, rañño santika yācituṃ;

Nijjhāpetuṃ mahārājaṃ, rājāpi tattha nissaro.

1892.

‘‘Accuggatā hi sivayo, balaggā negamā ca ye;

Te vidhaṃsetumicchanti, rājānaṃ mama kāraṇā’’.

1893.

‘‘Sace esā pavattettha, raṭṭhasmiṃ raṭṭhavaḍḍhana;

Idheva rajjaṃ kārehi, cetehi parivārito.

1894.

‘‘Iddhaṃ phītañcidaṃ raṭṭhaṃ, iddho janapado mahā;

Matiṃ karohi tvaṃ deva, rajjassa manusāsituṃ’’.

1895.

‘‘Na me chando mati atthi, rajjassa anusāsituṃ;

Pabbājitassa raṭṭhasmā, cetaputtā suṇātha me.

1896.

‘‘Atuṭṭhā sivayo āsuṃ, balaggā negamā ca ye;

Pabbājitassa raṭṭhasmā, cetā rajjebhisecayuṃ.

1897.

‘‘Asammodiyampi vo assa, accantaṃ mama kāraṇā;

Sivīhi bhaṇḍanañcāpi, viggaho me na ruccati.

1898.

‘‘Athassa bhaṇḍanaṃ ghoraṃ, sampahāro anappako;

Ekassa kāraṇā mayhaṃ, hiṃseyya bahuko jano.

1899.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Avaruddhasi maṃ rājā, vaṅkaṃ gacchāmi pabbataṃ;

Okāsaṃ sammā jānātha, vane yattha vasāmase’’.

1900.

‘‘Taggha te mayamakkhāma, yathāpi kusalā tathā;

Rājisī yattha sammanti, āhutaggī samāhitā.

1901.

‘‘Esa selo mahārāja, pabbato gandhamādano;

Yattha tvaṃ saha puttehi, saha bhariyāya cacchasi.

1902.

‘‘Taṃ cetā anusāsiṃsu, assunettā rudaṃmukhā;

Ito gaccha mahārāja, ujuṃ yenuttarā mukho.

1903.

‘‘Atha dakkhisi bhaddante, vepullaṃ nāma pabbataṃ;

Nānādumagaṇākiṇṇaṃ, sītacchāyaṃ manoramaṃ.

1904.

‘‘Tamatikkamma bhaddante, atha dakkhisi āpagaṃ;

Nadiṃ ketumatiṃ nāma, gambhīraṃ girigabbharaṃ.

1905.

‘‘Puthulomamacchākiṇṇaṃ, supatitthaṃ mahodakaṃ;

Tattha nhatvā pivitvā ca, assāsetvā saputtake.

1906.

‘‘Atha dakkhisi bhaddante, nigrodhaṃ madhupipphalaṃ;

Rammake sikhare jātaṃ, sītacchāyaṃ manoramaṃ.

1907.

‘‘Atha dakkhisi bhaddante, nāḷikaṃ nāma pabbataṃ;

Nānādijagaṇākiṇṇaṃ, selaṃ kimpurisāyutaṃ.

1908.

‘‘Tassa uttarapubbena, mucalindo nāma so saro;

Puṇḍarīkehi sañchanno, setasogandhikehi ca.

1909.

‘‘So vanaṃ meghasaṅkāsaṃ, dhuvaṃ haritasaddalaṃ;

Sīhovāmisapekkhīva vanasaṇḍaṃ vigāhaya;

Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.

1910.

‘‘Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti, utusaṃpupphite dume.

1911.

‘‘Gantvā girividuggānaṃ, nadīnaṃ pabhavāni ca;

So addasa [dakkhasi (sī. pī.)] pokkharaṇiṃ, karañjakakudhāyutaṃ.

1912.

‘‘Puthulomamacchākiṇṇaṃ, supatitthaṃ mahodakaṃ;

Samañca caturaṃsañca, sāduṃ appaṭigandhiyaṃ.

1913.

‘‘Tassā uttarapubbena, paṇṇasālaṃ amāpaya;

Paṇṇasālaṃ amāpetvā, uñchācariyāya īhatha’’.

Vanapavesanaṃ nāma.

Jūjakapabbaṃ

1914.

‘‘Ahu vāsī kaliṅgesu, jūjako nāma brāhmaṇo;

Tassāsi daharā bhariyā, nāmenāmittatāpanā.

1915.

‘‘Tā naṃ tattha gatāvocuṃ, nadiṃ udakahāriyā;

Thiyo naṃ paribhāsiṃsu, samāgantvā kutūhalā.

1916.

‘‘Amittā nūna te mātā, amitto nūna te pitā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1917.

‘‘Ahitaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1918.

‘‘Amittā vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1919.

‘‘Dukkaṭaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1920.

‘‘Pāpakaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1921.

‘‘Amanāpaṃ vata te ñātī, mantayiṃsu rahogatā;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1922.

‘‘Amanāpavāsaṃ vasi, jiṇṇena patinā saha [evaṃ dahariyā satī (sī. pī.)];

Yā tvaṃ vasasi jiṇṇassa, mataṃ te jīvitā varaṃ.

1923.

‘‘Na hi nūna tuyhaṃ kalyāṇi, pitā mātā ca sobhane;

Aññaṃ bhattāraṃ vindiṃsu, ye taṃ jiṇṇassa pādaṃsu;

Evaṃ dahariyaṃ satiṃ.

1924.

‘‘Duyiṭṭhaṃ te navamiyaṃ, akataṃ aggihuttakaṃ;

Ye taṃ jiṇṇassa pādaṃsu, evaṃ dahariyaṃ satiṃ.

1925.

‘‘Samaṇe brāhmaṇe nūna, brāhmaṇacariyaparāyaṇe;

Sā tvaṃ loke abhisapi, sīlavante bahussute;

Yā tvaṃ vasasi jiṇṇassa, evaṃ dahariyā satī.

1926.

‘‘Na dukkhaṃ ahinā daṭṭhaṃ, na dukkhaṃ sattiyā hataṃ;

Tañca dukkhañca tibbañca, yaṃ passe jiṇṇakaṃ patiṃ.

1927.

‘‘Natthi khiḍḍā natthi rati, jiṇṇena patinā saha;

Natthi allāpasallāpo, jagghitumpi [jagghitampi (sī. pī.)] na sobhati.

1928.

‘‘Yadā ca daharo daharā, mantayanti [mantayiṃsu (syā. ka.)] rahogatā;

Sabbesaṃ sokā nassanti, ye keci hadayassitā.

1929.

‘‘Daharā tvaṃ rūpavatī, purisānaṃbhipatthitā;

Gaccha ñātikule accha, kiṃ jiṇṇo ramayissati’’.

1930.

‘‘Na te brāhmaṇa gacchāmi, nadiṃ udakahāriyā;

Thiyo maṃ paribhāsanti, tayā jiṇṇena brāhmaṇa’’.

1931.

‘‘Mā me tvaṃ akarā kammaṃ, mā me udakamāhari;

Ahaṃ udakamāhissaṃ, mā bhoti kupitā ahu’’.

1932.

‘‘Nāhaṃ tamhi kule jātā, yaṃ tvaṃ udakamāhare;

Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare.

1933.

‘‘Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;

Evaṃ brāhmaṇa jānāhi, na te vacchāmi santike’’.

1934.

‘‘Natthi me sippaṭhānaṃ vā, dhanaṃ dhaññañca brāhmaṇi;

Kutohaṃ dāsaṃ dāsiṃ vā, ānayissāmi bhotiyā;

Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahu’’.

1935.

‘‘Ehi te ahamakkhissaṃ, yathā me vacanaṃ sutaṃ;

Esa vessantaro rājā, vaṅke vasati pabbate.

1936.

‘‘Taṃ tvaṃ gantvāna yācassu, dāsaṃ dāsiñca brāhmaṇa;

So te dassati yācito, dāsaṃ dāsiñca khattiyo’’.

1937.

‘‘Jiṇṇohamasmi dubbalo [abalo (sī. pī. ka.)], dīgho caddhā suduggamo;

Mā bhoti paṭidevesi, mā ca tvaṃ [mā bhoti (syā. ka.)] vimanā ahu;

Ahaṃ bhotiṃ upaṭṭhissaṃ, mā bhoti kupitā ahu’’.

1938.

‘‘Yathā agantvā saṅgāmaṃ, ayuddhova parājito;

Evameva tuvaṃ brahme, agantvāva parājito.

1939.

‘‘Sace me dāsaṃ dāsiṃ vā, nānayissasi brāhmaṇa;

Evaṃ brāhmaṇa jānāhi, na te vacchāmahaṃ ghare;

Amanāpaṃ te karissāmi, taṃ te dukkhaṃ bhavissati.

1940.

‘‘Nakkhatte utupubbesu, yadā maṃ dakkhisilaṅkataṃ;

Aññehi saddhiṃ ramamānaṃ, taṃ te dukkhaṃ bhavissati.

1941.

‘‘Adassanena mayhaṃ te, jiṇṇassa paridevato;

Bhiyyo vaṅkā ca palitā, bahū hessanti brāhmaṇa’’.

1942.

‘‘Tato so brāhmaṇo bhīto, brāhmaṇiyā vasānugo;

Aṭṭito kāmarāgena, brāhmaṇiṃ etadabravi’’.

1943.

‘‘Pātheyyaṃ me karohi tvaṃ, saṃkulyā saguḷāni ca [saṅkulā saṅguḷāni ca (syā.), aṅguḷā sakalāni ca (ka.)];

Madhupiṇḍikā ca sukatāyo, sattubhattañca brāhmaṇi.

1944.

‘‘Ānayissaṃ methunake, ubho dāsakumārake;

Te taṃ paricarissanti, rattindivamatanditā’’.

1945.

‘‘Idaṃ vatvā brahmabandhu, paṭimuñci upāhanā;

Tato so mantayitvāna, bhariyaṃ katvā padakkhiṇaṃ.

1946.

‘‘Pakkāmi so ruṇṇamukho, brāhmaṇo sahitabbato;

Sivīnaṃ nagaraṃ phītaṃ, dāsapariyesanaṃ caraṃ’’.

1947.

‘‘So tattha gantvā avaca [avacāsi (syā. ka.)], ye tatthāsuṃ samāgatā;

Kuhiṃ vessantaro rājā, kattha passemu khattiyaṃ’’.

1948.

‘‘Te janā taṃ avaciṃsu, ye tatthāsuṃ samāgatā;

Tumhehi brahme pakato, atidānena khattiyo;

Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.

1949.

‘‘Tumhehi brahme pakato, atidānena khattiyo;

Ādāya puttadārañca, vaṅke vasati pabbate’’.

1950.

‘‘So codito brāhmaṇiyā, brāhmaṇo kāmagiddhimā;

Aghaṃ taṃ paṭisevittha, vane vāḷamigākiṇṇe;

Khaggadīpinisevite.

1951.

‘‘Ādāya beḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ;

So pāvisi brahāraññaṃ, yattha assosi kāmadaṃ.

1952.

‘‘Taṃ paviṭṭhaṃ brahāraññaṃ, kokā naṃ parivārayuṃ;

Vikkandi so vippanaṭṭho, dūre panthā apakkami.

1953.

‘‘Tato so brāhmaṇo gantvā, bhogaluddho asaññato;

Vaṅkassorohaṇe naṭṭhe, imā gāthā abhāsatha’’.

1954.

‘‘Ko rājaputtaṃ nisabhaṃ, jayantamaparājitaṃ;

Bhaye khemassa dātāraṃ, ko me vessantaraṃ vidū.

1955.

‘‘Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;

Dharaṇūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1956.

‘‘Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;

Sāgarūpamaṃ [udadhūpamaṃ (sī. syā. pī.), tathūpamaṃ (ka.)] mahārājaṃ, ko me vessantaraṃ vidū.

1957.

‘‘Kalyāṇatitthaṃ sucimaṃ, sītūdakaṃ manoramaṃ;

Puṇḍarīkehi sañchannaṃ, yuttaṃ kiñjakkhareṇunā;

Rahadūpamaṃ [sarūpamaṃ (ka.)] mahārājaṃ, ko me vessantaraṃ vidū.

1958.

‘‘Assatthaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1959.

‘‘Nigrodhaṃva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1960.

‘‘Ambaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1961.

‘‘Sālaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1962.

‘‘Dumaṃ iva pathe jātaṃ, sītacchāyaṃ manoramaṃ;

Santānaṃ visametāraṃ, kilantānaṃ paṭiggahaṃ;

Tathūpamaṃ mahārājaṃ, ko me vessantaraṃ vidū.

1963.

‘‘Evañca me vilapato, paviṭṭhassa brahāvane;

Ahaṃ jānanti yo vajjā, nandiṃ so janaye mama.

1964.

‘‘Evañca me vilapato, paviṭṭhassa brahāvane;

Ahaṃ jānanti yo vajjā, tāya so ekavācāya;

Pasave puññaṃ anappakaṃ’’.

1965.

‘‘Tassa ceto paṭissosi, araññe luddako caraṃ;

Tumhehi brahme pakato, atidānena khattiyo;

Pabbājito sakā raṭṭhā, vaṅke vasati pabbate.

1966.

‘‘Tumhehi brahme pakato, atidānena khattiyo;

Ādāya puttadārañca, vaṅke vasati pabbate.

1967.

‘‘Akiccakārī dummedho, raṭṭhā pavanamāgato;

Rājaputtaṃ gavesanto, bako macchamivodake.

1968.

‘‘Tassa tyāhaṃ na dassāmi, jīvitaṃ idha brāhmaṇa;

Ayañhi te mayā nunno [mayā’ruḷho (ka.)], saro pissati lohitaṃ.

1969.

‘‘Siro te vajjhayitvāna, hadayaṃ chetvā sabandhanaṃ;

Panthasakuṇaṃ [bandhasakuṇaṃ (ka.)] yajissāmi, tuyhaṃ maṃsena brāhmaṇa.

1970.

‘‘Tuyhaṃ maṃsena medena, matthakena ca brāhmaṇa;

Āhutiṃ paggahessāmi, chetvāna hadayaṃ tava.

1971.

‘‘Taṃ me suyiṭṭhaṃ suhutaṃ, tuyhaṃ maṃsena brāhmaṇa;

Na ca tvaṃ rājaputtassa, bhariyaṃ putte ca nessasi’’.

1972.

‘‘Avajjho brāhmaṇo dūto, cetaputta suṇohi me;

Tasmā hi dūtaṃ na hanti, esa dhammo sanantano.

1973.

‘‘Nijjhattā sivayo sabbe, pitā naṃ daṭṭhumicchati;

Mātā ca dubbalā tassa, acirā cakkhūni jīyare.

1974.

‘‘Tesāhaṃ pahito dūto, cetaputta suṇohi me;

Rājaputtaṃ nayissāmi, yadi jānāsi saṃsa me.

‘‘Piyassa me piyo dūto, puṇṇapattaṃ dadāmi te’’;

1975.

‘‘Imañca madhuno tumbaṃ, migasatthiñca brāhmaṇa;

Tañca te desamakkhissaṃ, yattha sammati kāmado’’.

Jūjakapabbaṃ nāma.

Cūḷavanavaṇṇanā

1976.

‘‘Esa selo mahābrahme, pabbato gandhamādano;

Yattha vessantaro rājā, saha puttehi sammati.

1977.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca [āsaṭañca (ka.)] masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

1978.

‘‘Ete nīlā padissanti, nānāphaladharā dumā;

Uggatā abbhakūṭāva, nīlā añjanapabbatā.

1979.

‘‘Dhavassakaṇṇā khadirā, sālā phandanamāluvā;

Sampavedhanti vātena, sakiṃ pītāva māṇavā.

1980.

‘‘Upari dumapariyāyesu, saṅgītiyova suyyare;

Najjuhā kokilasaṅghā [kokilā siṅghā (ka.)], sampatanti dumā dumaṃ.

1981.

‘‘Avhayanteva gacchantaṃ, sākhāpattasamīritā;

Ramayanteva āgantaṃ, modayanti nivāsinaṃ;

Yattha vessantaro rājā, saha puttehi sammati.

1982.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

1983.

‘‘Ambā kapitthā panasā, sālā jambū vibhītakā;

Harītakī āmalakā, assatthā badarāni ca.

1984.

‘‘Cārutimbarukkhā cettha, nigrodhā ca kapitthanā;

Madhumadhukā thevanti, nīce pakkā cudumbarā.

1985.

‘‘Pārevatā bhaveyyā ca, muddikā ca madhutthikā;

Madhuṃ anelakaṃ tattha, sakamādāya bhuñjare.

1986.

‘‘Aññettha pupphitā ambā, aññe tiṭṭhanti dovilā;

Aññe āmā ca pakkā ca, bhekavaṇṇā tadūbhayaṃ.

1987.

‘‘Athettha heṭṭhā puriso, ambapakkāni gaṇhati;

Āmāni ceva pakkāni, vaṇṇagandharasuttame.

1988.

‘‘Ateva me acchariyaṃ, hiṅkāro paṭibhāti maṃ;

Devānamiva āvāso, sobhati nandanūpamo.

1989.

‘‘Vibhedikā nāḷikerā, khajjurīnaṃ brahāvane;

Mālāva ganthitā ṭhanti, dhajaggāneva dissare;

Nānāvaṇṇehi puppheti, nabhaṃ tārācitāmiva.

1990.

‘‘Kuṭajī kuṭṭhatagarā, pāṭaliyo ca pupphitā;

Punnāgā giripunnāgā, koviḷārā ca pupphitā.

1991.

‘‘Uddālakā somarukkhā, agaruphalliyā [agarubhalliyā (sī. syā. pī.)] bahū;

Puttajīvā [puṭajīvā (ka.)] ca kakudhā, asanā cettha pupphitā.

1992.

‘‘Kuṭajā salaḷā nīpā [nimbā (ka.)], kosambā labujā dhavā;

Sālā ca pupphitā tattha, palālakhalasannibhā.

1993.

‘‘Tassāvidūre pokkharaṇī, bhūmibhāge manorame;

Padumuppalasañchannā, devānamiva nandane.

1994.

‘‘Athettha puppharasamattā, kokilā mañjubhāṇikā;

Abhinādenti pavanaṃ, utusampupphite dume.

1995.

‘‘Bhassanti makarandehi, pokkhare pokkhare madhū;

Athettha vātā vāyanti, dakkhiṇā atha pacchimā;

Padumakiñjakkhareṇūhi, okiṇṇo hoti assamo.

1996.

‘‘Thūlā siṅghāṭakā cettha, saṃsādiyā pasādiyā [saṃsāriyā pasāriyā (ka.)];

Macchakacchapabyāviddhā, bahū cettha mupayānakā;

Madhuṃ bhisehi savati, khirasappimuḷālibhi.

1997.

‘‘Surabhī taṃ vanaṃ vāti, nānāgandhasamoditaṃ [nānāgandhasameritaṃ (sī. syā. pī.)];

Sammaddateva [samodateva (ka.)] gandhena, pupphasākhāhi taṃ vanaṃ;

Bhamarā pupphagandhena, samantā mabhināditā.

1998.

‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

1999.

‘‘Nandikā jīvaputtā ca, jīvaputtā piyā ca no;

Piyā puttā piyā nandā, dijā pokkharaṇīgharā.

2000.

‘‘Mālāva ganthitā ṭhanti, dhajaggāneva dissare;

Nānāvaṇṇehi pupphehi, kusaleheva suganthitā [suganthikā (sī. pī.)];

Yattha vessantaro rājā, saha puttehi sammati.

2001.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati’’.

2002.

‘‘Idañca me sattubhattaṃ, madhunā paṭisaṃyutaṃ;

Madhupiṇḍikā ca sukatāyo, sattubhattaṃ dadāmi te’’.

2003.

‘‘Tuyheva sambalaṃ hotu, nāhaṃ icchāmi sambalaṃ;

Itopi brahme gaṇhāhi, gaccha brahme yathāsukhaṃ.

2004.

‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Isīpi accuto tattha, paṅkadanto rajassiro;

Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ.

2005.

‘‘Cammavāsī chamā seti, jātavedaṃ namassati;

Taṃ tvaṃ gantvāna pucchassu, so te maggaṃ pavakkhati’’.

2006.

Idaṃ sutvā brahmabandhu, cetaṃ katvā padakkhiṇaṃ;

Udaggacitto pakkāmi, yenāsi accuto isi.

Cūḷavanavaṇṇanā.

Mahāvanavaṇṇanā

2007.

Gacchanto so bhāradvājo, addassa accutaṃ isiṃ;

Disvāna taṃ bhāradvājo, sammodi isinā saha.

2008.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpesi, kacci mūlaphalā bahū.

2009.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjati’’.

2010.

‘‘Kusalañceva me brahme, atho brahme anāmayaṃ;

Atho uñchena yāpemi, atho mūlaphalā bahū.

2011.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

2012.

‘‘Bahūni vassapūgāni, assame vasato mama;

Nābhijānāmi uppannaṃ, ābādhaṃ amanoramaṃ.

2013.

‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2014.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2015.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasi’’.

2016.

‘‘Paṭiggahitaṃ yaṃ dinnaṃ, sabbassa agghiyaṃ kataṃ;

Sañjayassa sakaṃ puttaṃ, sivīhi vippavāsitaṃ;

Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me’’.

2017.

‘‘Na bhavaṃ eti puññatthaṃ, sivirājassa dassanaṃ;

Maññe bhavaṃ patthayati, rañño bhariyaṃ patibbataṃ;

Maññe kaṇhājinaṃ dāsiṃ, jāliṃ dāsañca icchasi.

2018.

‘‘Atha vā tayo mātāputte, araññā netumāgato;

Na tassa bhogā vijjanti, dhanaṃ dhaññañca brāhmaṇa’’.

2019.

‘‘Akuddharūpohaṃ bhoto [bhoto (sī. pī.)], nāhaṃ yācitumāgato;

Sādhu dassanamariyānaṃ, sannivāso sadā sukho.

2020.

‘‘Adiṭṭhapubbo sivirājā, sivīhi vippavāsito;

Tamahaṃ dassanamāgato, yadi jānāsi saṃsa me’’.

2021.

‘‘Esa selo mahābrahme, pabbato gandhamādano;

Yattha vessantaro rājā, saha puttehi sammati.

2022.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

2023.

‘‘Ete nīlā padissanti, nānāphaladharā dumā;

Uggatā abbhakūṭāva nīlā añjanapabbatā.

2024.

‘‘Dhavassakaṇṇā khadirā, sālā phandanamāluvā;

Sampavedhanti vātena, sakiṃ pītāva māṇavā.

2025.

‘‘Upari dumapariyāyesu, saṅgītiyova suyyare;

Najjuhā kokilasaṅghā, sampatanti dumā dumaṃ.

2026.

‘‘Avhayanteva gacchantaṃ, sākhāpattasamīritā;

Ramayanteva āgantaṃ, modayanti nivāsinaṃ;

Yattha vessantaro rājā, saha puttehi sammati.

2027.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati.

2028.

‘‘Karerimālā vitatā, bhūmibhāge manorame;

Saddalāharitā bhūmi, na tatthuddhaṃsate rajo.

2029.

‘‘Mayūragīvasaṅkāsā, tūlaphassasamūpamā;

Tiṇāni nātivattanti, samantā caturaṅgulā.

2030.

‘‘Ambā jambū kapitthā ca, nīce pakkā cudumbarā;

Paribhogehi rukkhehi, vanaṃ taṃ rativaḍḍhanaṃ.

2031.

‘‘Veḷuriyavaṇṇasannibhaṃ , macchagumbanisevitaṃ;

Suciṃ sugandhaṃ salilaṃ, āpo tatthapi sandati.

2032.

‘‘Tassāvidūre pokkharaṇī, bhūmibhāge manorame;

Padumuppalasañchannā, devānamiva nandane.

2033.

‘‘Tīṇi uppalajātāni, tasmiṃ sarasi brāhmaṇa;

Vicittaṃ nīlānekāni, setā lohitakāni ca.

2034.

‘‘Khomāva tattha padumā, setasogandhikehi ca;

Kalambakehi sañchanno, mucalindo nāma so saro.

2035.

‘‘Athettha padumā phullā, apariyantāva dissare;

Gimhā hemantikā phullā, jaṇṇutagghā upattharā.

2036.

‘‘Surabhī sampavāyanti, vicittapupphasanthatā;

Bhamarā pupphagandhena, samantā mabhināditā.

2037.

‘‘Athettha udakantasmiṃ, rukkhā tiṭṭhanti brāhmaṇa;

Kadambā pāṭalī phullā, koviḷārā ca pupphitā.

2038.

‘‘Aṅkolā kacchikārā ca, pārijaññā ca pupphitā;

Vāraṇā vayanā [sāyanā (sī. pī.), vuyhanā (syā.)] rukkhā, mucalindamubhato [mucalindamabhito (sī. pī.)] saraṃ.

2039.

‘‘Sirīsā setapārisā [setavārisā (sī. pī.)], sādhu vāyanti padmakā;

Nigguṇḍī sirīnigguṇḍī [saranigguṇḍī (ka.)], asanā cettha pupphitā.

2040.

‘‘Paṅgurā [paṅkurā (syā.), paṅgulā (ka.)] bahulā selā, sobhañjanā ca pupphitā;

Ketakā kaṇikārā ca, kanaverā ca pupphitā.

2041.

‘‘Ajjunā ajjukaṇṇā ca, mahānāmā ca pupphitā;

Supupphitaggā tiṭṭhanti, pajjalanteva kiṃsukā.

2042.

‘‘Setapaṇṇī sattapaṇṇā, kadaliyo kusumbharā;

Dhanutakkārī pupphehi, sīsapāvaraṇāni ca.

2043.

‘‘Acchivā sallavā [sabalā (sī.), simalā (pī.)] rukkhā, sallakiyo ca pupphitā;

Setageru ca tagarā, maṃsikuṭṭhā kulāvarā.

2044.

‘‘Daharā rukkhā ca vuddhā ca, akuṭilā cettha pupphitā;

Assamaṃ ubhato ṭhanti, agyāgāraṃ samantato.

2045.

‘‘Athettha udakantasmiṃ, bahujāto phaṇijjako;

Muggatiyo karatiyo, sevālasīsakā bahū.

2046.

‘‘Uddāpavattaṃ [uddhāpavattaṃ (syā. pī.)] ulluḷitaṃ, makkhikā hiṅgujālikā;

Dāsimakañjako [dāsimā koñjako (ka.)] cettha, bahū nīcekaḷambakā.

2047.

‘‘Elamphurakasañchannā [elambarakasañchannā (sī. pī.), eḷambakehi sañchannā (syā.)], rukkhā tiṭṭhanti brāhmaṇa;

Sattāhaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati.

2048.

‘‘Ubhato saraṃ mucalindaṃ, pupphā tiṭṭhanti sobhanā;

Indīvarehi sañchannaṃ, vanaṃ taṃ upasobhati.

2049.

‘‘Aḍḍhamāsaṃ dhāriyamānānaṃ, gandho tesaṃ na chijjati;

Nīlapupphī setavārī, pupphitā girikaṇṇikā;

Kalerukkhehi [kaṭerukehi (sī.), kaṭerukkhehi (pī.)] sañchannaṃ, vanaṃ taṃ tulasīhi ca.

2050.

‘‘Sammaddateva gandhena, pupphasākhāhi taṃ vanaṃ;

Bhamarā pupphagandhena, samantā mabhināditā.

2051.

‘‘Tīṇi kakkārujātāni, tasmiṃ sarasi brāhmaṇa;

Kumbhamattāni cekāni, murajamattāni tā ubho.

2052.

‘‘Athettha sāsapo bahuko, nādiyo [nāriyo (ka.)] haritāyuto;

Asī tālāva tiṭṭhanti, chejjā indīvarā bahū.

2053.

‘‘Apphoṭā suriyavallī ca, kāḷīyā [koḷīyā (ka.)] madhugandhiyā;

Asokā mudayantī ca, vallibho khuddapupphiyo.

2054.

‘‘Koraṇḍakā anojā ca, pupphitā nāgamallikā [nāgavallikā (sī. pī.)];

Rukkhamāruyha tiṭṭhanti, phullā kiṃsukavalliyo.

2055.

‘‘Kaṭeruhā ca vāsantī, yūthikā madhugandhiyā;

Niliyā sumanā bhaṇḍī, sobhati padumuttaro.

2056.

‘‘Pāṭalī samuddakappāsī, kaṇikārā ca pupphitā;

Hemajālāva dissanti, ruciraggi sikhūpamā.

2057.

‘‘Yāni tāni ca pupphāni, thalajānudakāni ca;

Sabbāni tattha dissanti, evaṃ rammo mahodadhi.

2058.

‘‘Athassā pokkharaṇiyā, bahukā vārigocarā;

Rohitā naḷapī [naḷape (ka.)] siṅgū, kumbhilā makarā susū.

2059.

‘‘Madhu ca madhulaṭṭhi ca, tālisā ca piyaṅgukā;

Kuṭandajā bhaddamuttā [unnakā bhaddamuṭṭhā ca (ka.)], setapupphā ca lolupā.

2060.

‘‘Surabhī ca rukkhā tagarā, bahukā tuṅgavaṇṭakā [tuṅgavallikā (ka.)];

Padmakā naradā kuṭṭhā, jhāmakā ca hareṇukā.

2061.

‘‘Haliddakā gandhasilā, hiriverā ca guggulā;

Vibhedikā corakā kuṭṭhā, kappurā ca kaliṅgukā.

2062.

‘‘Athettha sīhabyagghā ca, purisālū ca hatthiyo;

Eṇeyyā pasadā ceva, rohiccā sarabhā migā.

2063.

‘‘Koṭṭhasuṇā suṇopi ca, tuliyā naḷasannibhā;

Cāmarī calanī laṅghī, jhāpitā makkaṭā picu.

2064.

‘‘Kakkaṭā kaṭamāyā ca, ikkā goṇasirā bahū;

Khaggā varāhā nakulā, kāḷakettha bahūtaso.

2065.

‘‘Mahiṃsā soṇasiṅgālā, pampakā ca samantato;

Ākucchā pacalākā ca, citrakā cāpi dīpiyo.

2066.

‘‘Pelakā ca vighāsādā, sīhā gogaṇisādakā;

Aṭṭhapādā ca morā ca, bhassarā ca kukutthakā.

2067.

‘‘Caṅkorā kukkuṭā nāgā, aññamaññaṃ pakūjino;

Bakā balākā najjuhā, dindibhā kuñjavājitā [kuñjavādikā (sī. pī.)].

2068.

‘‘Byagghinasā lohapiṭṭhā, pammakā [pampakā (sī. pī.), cappakā (syā.), pabbakā (ka.)] jīvajīvakā;

Kapiñjarā tittirāyo, kulā ca paṭikutthakā.

2069.

‘‘Mandālakā celakeṭu, bhaṇḍutittiranāmakā;

Celāvakā piṅgalāyo [piṅgulāyo (sī. pī.)], goṭakā aṅgahetukā.

2070.

‘‘Karaviyā ca saggā ca, uhuṅkārā ca kukkuhā;

Nānādijagaṇākiṇṇaṃ, nānāsaranikūjitaṃ.

2071.

‘‘Athettha sakuṇā santi, nīlakā [sāḷikā (ka.)] mañjubhāṇikā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2072.

‘‘Athettha sakuṇā santi, dijā mañjussarā sitā;

Setacchikuṭā bhadrakkhā, aṇḍajā citrapekhuṇā.

2073.

‘‘Athettha sakuṇā santi, dijā mañjussarā sitā;

Sikhaṇḍī nīlagīvāhi, aññamaññaṃ pakūjino.

2074.

‘‘Kukutthakā kuḷīrakā, koṭṭhā pokkharasātakā;

Kālāmeyyā baliyakkhā, kadambā suvasāḷikā.

2075.

‘‘Haliddā lohitā setā, athettha nalakā bahū;

Vāraṇā bhiṅgarājā ca, kadambā suvakokilā.

2076.

‘‘Ukkusā kurarā haṃsā, āṭā parivadentikā;

Pākahaṃsā atibalā, najjuhā jīvajīvakā.

2077.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Vāraṇābhirudā rammā, ubho kālūpakūjino.

2078.

‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2079.

‘‘Athettha sakuṇā santi, nānāvaṇṇā bahū dijā;

Sabbe mañjū nikūjanti, mucalindamubhatosaraṃ.

2080.

‘‘Athettha sakuṇā santi, karaviyā nāma te dijā [karavī nāma te dijā (sī. pī.)];

Modanti saha bhariyāhi, aññamaññaṃ pakūjino.

2081.

‘‘Athettha sakuṇā santi, karaviyā nāma te dijā;

Sabbe mañjū nikūjanti, mucalindamubhatosaraṃ.

2082.

‘‘Eṇeyyapasadākiṇṇaṃ, nāgasaṃsevitaṃ vanaṃ;

Nānālatāhi sañchannaṃ, kadalīmigasevitaṃ.

2083.

‘‘Athettha sāsapo bahuko [sāmā bahukā (syā. ka.)], nīvāro varako bahu;

Sāli akaṭṭhapāko ca, ucchu tattha anappako.

2084.

‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Khudaṃ [khuddaṃ (syā. ka.)] pipāsaṃ aratiṃ, tattha patto na vindati;

Yattha vessantaro rājā, saha puttehi sammati.

2085.

‘‘Dhārento brāhmaṇavaṇṇaṃ, āsadañca masaṃ jaṭaṃ;

Cammavāsī chamā seti, jātavedaṃ namassati’’.

2086.

Idaṃ sutvā brahmabandhu, isiṃ katvā padakkhiṇaṃ;

Udaggacitto pakkāmi, yattha vessantaro ahu’’.

Mahāvanavaṇṇanā.

Dārakapabbaṃ

2087.

‘‘Uṭṭhehi jāli patiṭṭha, porāṇaṃ viya dissati;

Brāhmaṇaṃ viya passāmi, nandiyo mābhikīrare’’.

2088.

‘‘Ahampi tāta passāmi, yo so brahmāva dissati;

Addhiko viya [atthiko viya (sī. pī.)] āyāti, atithī no bhavissati’’.

2089.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2090.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjati’’.

2091.

‘‘Kusalañceva no brahme, atho brahme anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

2092.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā amhaṃ [mayhaṃ (syā. ka.)] na vijjati’’.

2093.

‘‘Satta no māse vasataṃ, araññe jīvasokinaṃ [jīvisokinaṃ (syā.)];

Idampi paṭhamaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Ādāya veḷuvaṃ daṇḍaṃ, aggihuttaṃ kamaṇḍaluṃ.

2094.

‘‘Svāgataṃ te mahābrahme, atho te adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2095.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2096.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasi.

2097.

‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito’’.

2098.

‘‘Yathā vārivaho pūro, sabbakālaṃ na khīyati;

Evaṃ taṃ yācitāgacchiṃ, putte me dehi yācito’’.

2099.

‘‘Dadāmi na vikampāmi, issaro naya brāhmaṇa;

Pāto gatā rājaputtī, sāyaṃ uñchāto ehiti.

2100.

‘‘Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;

Tassā nhāte upaghāte, atha ne māladhārine.

2101.

‘‘Ekarattiṃ vasitvāna, pāto gacchasi brāhmaṇa;

Nānāpupphehi sañchanne, nānāgandhehi bhūsite;

Nānāmūlaphalākiṇṇe, gaccha svādāya brāhmaṇa’’.

2102.

‘‘Na vāsamabhirocāmi, gamanaṃ mayha ruccati;

Antarāyopi me assa, gacchaññeva rathesabha.

2103.

‘‘Na hetā yācayogī naṃ, antarāyassa kāriyā;

Itthiyo mantaṃ [itthikāmantaṃ (ka.)] jānanti, sabbaṃ gaṇhanti vāmato.

2104.

‘‘Saddhāya dānaṃ dadato, māsaṃ adakkhi mātaraṃ;

Antarāyampi sā kayirā, gacchaññeva rathesabha.

2105.

‘‘Āmantayassu te putte, mā te mātaramaddasuṃ;

Saddhāya dānaṃ dadato, evaṃ puññaṃ pavaḍḍhati.

2106.

‘‘Āmantayassu te putte, mā te mātaramaddasuṃ;

Mādisassa dhanaṃ datvā, rāja saggaṃ gamissasi’’.

2107.

‘‘Sace tvaṃ nicchase daṭṭhuṃ, mama bhariyaṃ patibbataṃ;

Ayyakassapi dassehi, jāliṃ kaṇhājinaṃ cubho.

2108.

‘‘Ime kumāre disvāna, mañjuke piyabhāṇine;

Patīto sumano vitto, bahuṃ dassati te dhanaṃ’’.

2109.

‘‘Acchedanassa bhāyāmi, rājaputta suṇohi me;

Rājadaṇḍāya maṃ dajjā, vikkiṇeyya haneyya vā;

Jino dhanañca dāse ca, gārayhassa brahmabandhuyā’’.

2110.

‘‘Ime kumāre disvāna, mañjuke piyabhāṇine;

Dhamme ṭhito mahārājā, sivīnaṃ raṭṭhavaḍḍhano;

Laddhā pītisomanassaṃ, bahuṃ dassati te dhanaṃ’’.

2111.

‘‘Nāhaṃ tampi karissāmi, yaṃ maṃ tvaṃ anusāsasi;

Dārakeva ahaṃ nessaṃ, brāhmaṇyā paricārake’’.

2112.

‘‘Tato kumārā byathitā [byadhitā (sī. pī. ka.)], sutvā luddassa bhāsitaṃ;

Tena tena padhāviṃsu, jālī kaṇhājinā cubho’’.

2113.

‘‘Ehi tāta piyaputta, pūretha mama pāramiṃ;

Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.

2114.

‘‘Yānā nāvā ca me hotha, acalā bhavasāgare;

Jātipāraṃ tarissāmi, santāressaṃ sadevakaṃ’’.

2115.

‘‘Ehi amma piyadhīti, pūretha mama pāramiṃ [piyā me dānapāramī (syā. ka.)];

Hadayaṃ mebhisiñcetha, karotha vacanaṃ mama.

2116.

‘‘Yānā nāvā ca me hotha, acalā bhavasāgare;

Jātipāraṃ tarissāmi, uddharissaṃ sadevakaṃ’’.

2117.

‘‘Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.

2118.

‘‘Tato kumāre ādāya, jāliṃ kaṇhājinaṃ cubho;

Brāhmaṇassa adā vitto, puttake dānamuttamaṃ.

2119.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ kumāre padinnamhi, medanī sampakampatha.

2120.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Yaṃ pañjalikato rājā, kumāre sukhavacchite;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’.

2121.

‘‘Tato so brāhmaṇo luddo, lataṃ dantehi chindiya;

Latāya hatthe bandhitvā, latāya anumajjatha [anupajjatha (ka.)].

2122.

‘‘Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti, sivirājassa pekkhato’’.

2123.

‘‘Tato kumārā pakkāmuṃ, brāhmaṇassa pamuñciya;

Assupuṇṇehi nettehi, pitaraṃ so udikkhati.

2124.

‘‘Vedhamassatthapattaṃva, pitu pādāni vandati;

Pitu pādāni vanditvā, idaṃ vacanamabravi.

2125.

‘‘Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Yāva ammampi passemu, atha no tāta dassasi.

2126.

‘‘Ammā ca tāta nikkhantā, tvañca no tāta dassasi;

Mā no tvaṃ tāta adadā, yāva ammāpi etu no;

Tadāyaṃ brāhmaṇo kāmaṃ, vikkiṇātu hanātu vā.

2127.

‘‘Balaṅkapādo [bilaṅkapādo (ka.)] andhanakho [addhanakho (sī. syā. pī.)], atho ovaddhapiṇḍiko [obandhapiṇḍiko (ka.)];

Dīghuttaroṭṭho capalo, kaḷāro bhagganāsako.

2128.

‘‘Kumbhodaro bhaggapiṭṭhi, atho visamacakkhuko;

Lohamassu haritakeso, valīnaṃ tilakāhato.

2129.

‘‘Piṅgalo ca vinato ca, vikaṭo ca brahā kharo;

Ajināni ca sannaddho, amanusso bhayānako.

2130.

‘‘Manusso udāhu yakkho, maṃsalohitabhojano;

Gāmā araññamāgamma, dhanaṃ taṃ tāta yācati.

2131.

‘‘Nīyamāne pisācena, kiṃ nu tāta udikkhasi;

Asmā nūna te hadayaṃ, āyasaṃ daḷhabandhanaṃ.

2132.

‘‘Yo no baddhe na jānāsi, brāhmaṇena dhanesinā;

Accāyikena luddena, yo no gāvova sumbhati.

2133.

‘‘Idheva acchataṃ kaṇhā, na sā jānāti kismiñci;

Migīva khīrasammattā, yūthā hīnā pakandati.

2134.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca ammaṃ na passāmi, taṃ me dukkhataraṃ ito.

2135.

‘‘Na me idaṃ tathā dukkhaṃ, labbhā hi pumunā idaṃ;

Yañca tātaṃ na passāmi, taṃ me dukkhataraṃ ito.

2136.

‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati [rujjati (syā. ka.)];

Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.

2137.

‘‘So nūna kapaṇo tāto, cirarattāya rucchati;

Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.

2138.

‘‘Sā nūna kapaṇā ammā, ciraṃ rucchati assame;

Kaṇhājinaṃ apassantī, kumāriṃ cārudassaniṃ.

2139.

‘‘So nūna kapaṇo tāto, ciraṃ rucchati assame;

Kaṇhājinaṃ apassanto, kumāriṃ cārudassaniṃ.

2140.

‘‘Sā nūna kapaṇā ammā, cirarattāya rucchati;

Aḍḍharatte va ratte vā, nadīva avasucchati.

2141.

‘‘So nūna kapaṇo tāto, cirarattāya rucchati;

Aḍḍharatte va ratte vā, nadīva avasucchati.

2142.

‘‘Ime te jambukā rukkhā, vedisā sinduvārakā [sindhuvāritā (bahūsu)];

Vividhāni rukkhajātāni, tāni ajja jahāmase.

2143.

‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, tāni ajja jahāmase.

2144.

‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā [sītodikā (sī. pī.)] nadī;

Yatthassu pubbe kīḷāma, tāni ajja jahāmase.

2145.

‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhārema, tāni ajja jahāmase.

2146.

‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjāma, tāni ajja jahāmase.

2147.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Yehissu pubbe kīḷāma, tāni ajja jahāmase’’.

2148.

‘‘Nīyamānā kumārā te, pitaraṃ etadabravuṃ;

Ammaṃ ārogyaṃ vajjāsi, tvañca tāta sukhī bhava.

2149.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Tāni ammāya dajjesi, sokaṃ tehi vinessati.

2150.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Tāni ammā udikkhantī, sokaṃ paṭivinessati.

2151.

‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Paṇṇasālaṃ pavisitvā, kalunaṃ paridevayi’’.

2152.

‘‘Kaṃ nvajja chātā tasitā, uparucchanti dārakā;

Sāyaṃ saṃvesanākāle, ko ne dassati bhojanaṃ.

2153.

‘‘Kaṃ nvajja chātā tasitā, uparucchanti dārakā;

Sāyaṃ saṃvesanākāle, ammā chātamha detha no.

2154.

‘‘Kathaṃ nu pathaṃ gacchanti, pattikā anupāhanā;

Santā sūnehi pādehi, ko ne hatthe gahessati.

2155.

‘‘Kathaṃ nu so na lajjeyya, sammukhā paharaṃ mama;

Adūsakānaṃ puttānaṃ, alajjī vata brāhmaṇo.

2156.

‘‘Yopi me dāsidāsassa, añño vā pana pesiyo;

Tassāpi suvihīnassa, ko lajjī paharissati.

2157.

‘‘Vārijasseva me sato, baddhassa kumināmukhe;

Akkosati paharati, piye putte apassato.

2158.

‘‘Adu cāpaṃ gahetvāna, khaggaṃ bandhiya vāmato;

Ānessāmi sake putte, puttānañhi vadho dukho.

2159.

‘‘Aṭṭhānametaṃ [addhā hi metaṃ (pī.)] dukkharūpaṃ, yaṃ kumārā vihaññare;

Satañca dhammamaññāya, ko datvā anutappati’’.

2160.

‘‘Saccaṃ kirevamāhaṃsu, narā ekacciyā idha;

Yassa natthi sakā mātā, yathā natthi [pitā atthi (ka.)] tatheva so.

2161.

‘‘Ehi kaṇhe marissāma, natthattho jīvitena no;

Dinnamhāti [dinnamhāpi (sī. syā.), dinnamāsi (ka.)] janindena, brāhmaṇassa dhanesino;

Accāyikassa luddassa, yo no gāvova sumbhati.

2162.

‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, tāni kaṇhe jahāmase.

2163.

‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, tāni kaṇhe jahāmase.

2164.

‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷāma, tāni kaṇhe jahāmase.

2165.

‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhārema, tāni kaṇhe jahāmase.

2166.

‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjāma, tāni kaṇhe jahāmase.

2167.

‘‘Ime no hatthikā assā, balibaddā ca no ime;

Yehissu pubbe kīḷāma, tāni kaṇhe jahāmase’’.

2168.

‘‘Nīyamānā kumārā te, brāhmaṇassa pamuñciya;

Tena tena padhāviṃsu, jālī kaṇhājinā cubho’’.

2169.

‘‘Tato so rajjumādāya, daṇḍañcādāya brāhmaṇo;

Ākoṭayanto te neti, sivirājassa pekkhato’’.

2170.

‘‘Taṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.

2171.

‘‘Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;

Nīyamāne pisācena, kiṃ nu tāta udikkhasi’’.

2172.

‘‘Ime no pādakā dukkhā, dīgho caddhā suduggamo;

Nīce colambate sūriyo, brāhmaṇo ca dhāreti [tareti (sī. syā. pī.)] no.

2173.

‘‘Okandāmase [okkantāmasi (ka.)] bhūtāni, pabbatāni vanāni ca;

Sarassa sirasā vandāma, supatitthe ca āpake [āvake (ka.)].

2174.

‘‘Tiṇalatāni osadhyo, pabbatāni vanāni ca;

Ammaṃ ārogyaṃ vajjātha, ayaṃ no neti brāhmaṇo.

2175.

‘‘Vajjantu bhonto ammañca, maddiṃ asmāka mātaraṃ;

Sace anupatitukāmāsi, khippaṃ anupatiyāsi no.

2176.

‘‘Ayaṃ ekapadī eti, ujuṃ gacchati assamaṃ;

Tamevānupateyyāsi, api passesi ne lahuṃ.

2177.

‘‘Aho vata re jaṭinī, vanamūlaphalahārike [hāriyā (syā. ka.)];

Suññaṃ disvāna assamaṃ, taṃ te dukkhaṃ bhavissati.

2178.

‘‘Ativelaṃ nu ammāya, uñchā laddho anappako [uñchāladdhaṃ anappakaṃ (syā.)];

Yā no baddhe na jānāsi, brāhmaṇena dhanesinā.

2179.

‘‘Accāyikena luddena, yo no gāvova sumbhati;

Apajja ammaṃ passemu, sāyaṃ uñchāto āgataṃ.

2180.

‘‘Dajjā ammā brāhmaṇassa, phalaṃ khuddena missitaṃ;

Tadāyaṃ asito dhāto, na bāḷhaṃ dhārayeyya [tarayeyya (sī. syā. pī.)] no.

2181.

‘‘Sūnā ca vata no pādā, bāḷhaṃ dhāreti brāhmaṇo;

Iti tattha vilapiṃsu, kumārā mātugiddhino’’.

Dārakapabbaṃ nāma.

Maddīpabbaṃ

2182.

‘‘Tesaṃ lālappitaṃ sutvā, tayo vāḷā vane migā;

Sīho byaggho ca dīpi ca, idaṃ vacanamabravuṃ.

2183.

‘‘Mā heva no rājaputtī, sāyaṃ uñchāto āgamā;

Mā hevamhāka nibbhoge, heṭhayittha vane migā.

2184.

‘‘Sīho ca naṃ viheṭheyya, byaggho dīpi ca lakkhaṇaṃ;

Neva jālīkumārassa, kuto kaṇhājinā siyā;

Ubhayeneva jīyetha, patiṃ putte ca lakkhaṇā’’.

2185.

‘‘Khaṇittikaṃ me patitaṃ, dakkhiṇakkhi ca phandati;

Aphalā phalino rukkhā, sabbā muyhanti me disā.

2186.

‘‘Tassā sāyanhakālasmiṃ, assamāgamanaṃ pati;

Atthaṅgatamhi sūriye, vāḷā panthe upaṭṭhahuṃ.

2187.

‘‘Nīce colambate sūriyo, dūre ca vata assamo;

Yañca nesaṃ ito hassaṃ [hissaṃ (ka.)], taṃ te bhuñjeyyu bhojanaṃ.

2188.

‘‘So nūna khattiyo eko, paṇṇasālāya acchati;

Tosento dārake chāte, mamaṃ disvā anāyatiṃ.

2189.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Sāyaṃ saṃvesanākāle, khīrapītāva acchare.

2190.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Sāyaṃ saṃvesanākāle, vāripītāva acchare.

2191.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.

2192.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.

2193.

‘‘Te nūna puttakā mayhaṃ, kapaṇāya varākiyā;

Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.

2194.

‘‘Ekāyano ekapatho, sarā sobbhā ca passato;

Aññaṃ maggaṃ na passāmi, yena gaccheyya assamaṃ.

2195.

‘‘Migā namatthu rājāno, kānanasmiṃ mahabbalā;

Dhammena bhātaro hotha, maggaṃ me detha yācitā.

2196.

‘‘Avaruddhassāhaṃ bhariyā, rājaputtassa sirīmato;

Taṃ cāhaṃ nātimaññāmi, rāmaṃ sītāvanubbatā.

2197.

‘‘Tumhe ca putte passatha, sāyaṃ saṃvesanaṃ pati;

Ahañca putte passeyyaṃ, jāliṃ kaṇhājinaṃ cubho.

2198.

‘‘Bahuṃ cidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Tato upaḍḍhaṃ dassāmi, maggaṃ me detha yācitā.

2199.

‘‘Rājaputtī ca no mātā, rājaputto ca no pitā;

Dhammena bhātaro hotha, maggaṃ me detha yācitā’’.

2200.

‘‘Tassā lālappamānāya, bahuṃ kāruññasañhitaṃ;

Sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamuṃ’’.

2201.

‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, vacchā bālāva mātaraṃ.

2202.

‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, haṃsāvuparipallale.

2203.

‘‘Imamhi naṃ padesamhi, puttakā paṃsukuṇṭhitā;

Paccuggatā maṃ tiṭṭhanti, assamassāvidūrato.

2204.

‘‘Dve migā viya [te migāviya (sī. syā. pī.)] ukkaṇṇā [okkaṇṇā (ka.)], samantā mabhidhāvino;

Ānandino pamuditā, vaggamānāva kampare;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2205.

‘‘Chakalīva migī chāpaṃ, pakkhī muttāva pañjarā;

Ohāya putte nikkhamiṃ, sīhīvāmisagiddhinī;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2206.

‘‘Idaṃ nesaṃ padakkantaṃ, nāgānamiva pabbate;

Citakā parikiṇṇāyo, assamassāvidūrato;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2207.

‘‘Vālikāyapi okiṇṇā, puttakā paṃsukuṇṭhitā;

Samantā mabhidhāvanti, te na passāmi dārake.

2208.

‘‘Ye maṃ pure paccuṭṭhenti [paccudenti (sī. syā. pī.)], araññā dūramāyatiṃ;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2209.

‘‘Chakaliṃva migiṃ chāpā, paccuggantuna mātaraṃ;

Dūre maṃ pavilokenti [apalokenti (ka.), paṭivilokenti (syā.)], te na passāmi dārake.

2210.

‘‘Idaṃ nesaṃ kīḷānakaṃ, patitaṃ paṇḍubeḷuvaṃ;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2211.

‘‘Thanā ca mayhime pūrā, uro ca sampadālati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2212.

‘‘Ucchaṅgeko vicināti, thanamekāvalambati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2213.

‘‘Yassu sāyanhasamayaṃ, puttakā paṃsukuṇṭhitā;

Ucchaṅge me vivattanti, te na passāmi dārake.

2214.

‘‘Ayaṃ so assamo pubbe, samajjo paṭibhāti maṃ;

Tyajja putte apassantyā, bhamate viya assamo.

2215.

‘‘Kimidaṃ appasaddova, assamo paṭibhāti maṃ;

Kākolāpi na vassanti, matā me nūna dārakā.

2216.

‘‘Kimidaṃ appasaddova, assamo paṭibhāti maṃ;

Sakuṇāpi na vassanti, matā me nūna dārakā.

2217.

‘‘Kimidaṃ tuṇhibhūtosi, api ratteva me mano;

Kākolāpi na vassanti, matā me nūna dārakā.

2218.

‘‘Kimidaṃ tuṇhibhūtosi, api ratteva me mano;

Sakuṇāpi na vassanti, matā me nūna dārakā.

2219.

‘‘Kacci nu me ayyaputta, migā khādiṃsu dārake;

Araññe iriṇe vivane, kena nītā me dārakā.

2220.

‘‘Adu te pahitā dūtā, adu suttā piyaṃvadā;

Adu bahi no nikkhantā, khiḍḍāsu pasutā nu te.

2221.

‘‘Nevāsaṃ kesā dissanti, hatthapādā ca jālino;

Sakuṇānañca opāto, kena nītā me dārakā.

2222.

‘‘Idaṃ tato dukkhataraṃ, sallaviddho yathā vaṇo;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho.

2223.

‘‘Idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mama;

Yañca putte na passāmi, tvañca maṃ nābhibhāsasi.

2224.

‘‘Ajjeva [ajja ce (syā.)] me imaṃ rattiṃ, rājaputta na saṃsasi;

Maññe okkantasantaṃ [ukkantasattaṃ (sī. pī.)] maṃ, pāto dakkhisi no mataṃ’’.

2225.

‘‘Nūna maddī varārohā, rājaputtī yasassinī;

Pāto gatāsi uñchāya, kimidaṃ sāyamāgatā’’.

2226.

‘‘Nanu tvaṃ saddamassosi, ye saraṃ pātumāgatā;

Sīhassapi nadantassa, byagghassa ca nikujjitaṃ.

2227.

‘‘Ahu pubbanimittaṃ me, vicarantyā brahāvane;

Khaṇitto me hatthā patito, uggīvañcāpi [uṅgīvañcāpi (ka.)] aṃsato.

2228.

‘‘Tadāhaṃ byathitā bhītā, puthu katvāna pañjaliṃ;

Sabbadisā namassissaṃ, api sotthi ito siyā.

2229.

‘‘Mā heva no rājaputto, hato sīhena dīpinā;

Dārakā vā parāmaṭṭhā, acchakokataracchihi.

2230.

‘‘Sīho byaggho ca dīpi ca, tayo vāḷā vane migā;

Te maṃ pariyāvaruṃ maggaṃ, tena sāyamhi āgatā.

2231.

‘‘Ahaṃ patiñca putte ca, āceramiva māṇavo;

Anuṭṭhitā divārattiṃ, jaṭinī brahmacārinī.

2232.

‘‘Ajināni paridahitvā, vanamūlaphalahāriyā;

Vicarāmi divārattiṃ, tumhaṃ kāmā hi puttakā.

2233.

‘‘Ahaṃ suvaṇṇahaliddiṃ, ābhataṃ paṇḍubeḷuvaṃ;

Rukkhapakkāni cāhāsiṃ, ime vo putta kīḷanā.

2234.

‘‘Imaṃ mūlāḷivattakaṃ, sālukaṃ ciñcabhedakaṃ;

Bhuñja khuddehi saṃyuttaṃ, saha puttehi khattiya.

2235.

‘‘Padumaṃ jālino dehi, kumudañca kumāriyā;

Māline passa naccante, sivi puttāni avhaya.

2236.

‘‘Tato kaṇhājināyapi, nisāmehi rathesabha;

Mañjussarāya vagguyā, assamaṃ upayantiyā [upaganthiyā (syā. ka.)].

2237.

‘‘Samānasukhadukkhamhā, raṭṭhā pabbājitā ubho;

Api sivi putte passesi, jāliṃ kaṇhājinaṃ cubho.

2238.

‘‘Samaṇe brāhmaṇe nūna, brahmacariyaparāyaṇe;

Ahaṃ loke abhissapiṃ, sīlavante bahussute;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho’’.

2239.

‘‘Ime te jambukā rukkhā, vedisā sinduvārakā;

Vividhāni rukkhajātāni, te kumārā na dissare.

2240.

‘‘Assatthā panasā ceme, nigrodhā ca kapitthanā;

Vividhāni phalajātāni, te kumārā na dissare.

2241.

‘‘Ime tiṭṭhanti ārāmā, ayaṃ sītūdakā nadī;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.

2242.

‘‘Vividhāni pupphajātāni, asmiṃ uparipabbate;

Yānassu pubbe dhāriṃsu, te kumārā na dissare.

2243.

‘‘Vividhāni phalajātāni, asmiṃ uparipabbate;

Yānassu pubbe bhuñjiṃsu, te kumārā na dissare.

2244.

‘‘Ime te hatthikā assā, balibaddā ca te ime;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare’’.

2245.

‘‘Ime sāmā sasolūkā, bahukā kadalīmigā;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare.

2246.

‘‘Ime haṃsā ca koñcā ca, mayūrā citrapekhuṇā;

Yehissu pubbe kīḷiṃsu, te kumārā na dissare’’.

2247.

‘‘Imā tā vanagumbāyo, pupphitā sabbakālikā;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.

2248.

‘‘Imā tā pokkharaṇī rammā, cakkavākūpakūjitā;

Mandālakehi sañchannā, padumuppalakehi ca;

Yatthassu pubbe kīḷiṃsu, te kumārā na dissare.

2249.

‘‘Na te kaṭṭhāni bhinnāni, na te udakamāhataṃ;

Aggipi te na hāpito, kiṃ nu mandova jhāyasi.

2250.

‘‘Piyo piyena saṅgamma, samo me [samohaṃ (syā.), sammohaṃ (ka.)] byapahaññati;

Tyajja putte na passāmi, jāliṃ kaṇhājinaṃ cubho’’.

2251.

‘‘Na kho no deva passāmi, yena te nīhatā matā;

Kākolāpi na vassanti, matā me nūna dārakā.

2252.

‘‘Na kho no deva passāmi, yena te nīhatā matā;

Sakuṇāpi na vassanti, matā me nūna dārakā’’.

2253.

‘‘Sā tattha paridevitvā, pabbatāni vanāni ca;

Punadevassamaṃ gantvā, rodi sāmikasantike [sāmikasantike rodi (sī. syā. pī.)].

2254.

‘‘‘Na kho no deva passāmi, yena te nīhatā matā;

Kākolāpi na vassanti, matā me nūna dārakā.

2255.

‘‘‘Na kho no deva passāmi, yena te nīhatā matā;

Sakuṇāpi na vassanti, matā me nūna dārakā.

2256.

‘‘‘Na kho no deva passāmi, yena te nīhatā matā;

Vicaranti rukkhamūlesu, pabbatesu guhāsu ca’.

2257.

‘‘Iti maddī varārohā, rājaputtī yasassinī;

Bāhā paggayha kanditvā, tattheva patitā chamā’’.

2258.

‘‘Tamajjhapattaṃ rājaputtiṃ, udakenābhisiñcatha;

Assatthaṃ naṃ viditvāna, atha naṃ etadabravi’’.

2259.

‘‘Ādiyeneva te maddi, dukkhaṃ nakkhātumicchisaṃ;

Daliddo yācako vuḍḍho, brāhmaṇo gharamāgato.

2260.

‘‘Tassa dinnā mayā puttā, maddi mā bhāyi assasa;

Maṃ passa maddi mā putte, mā bāḷhaṃ paridevasi;

Lacchāma putte jīvantā, arogā ca bhavāmase.

2261.

‘‘Putte pasuñca dhaññañca, yañca aññaṃ ghare dhanaṃ;

Dajjā sappuriso dānaṃ, disvā yācakamāgataṃ;

Anumodāhi me maddi, puttake dānamuttamaṃ’’.

2262.

‘‘Anumodāmi te deva, puttake dānamuttamaṃ;

Datvā cittaṃ pasādehi, bhiyyo dānaṃ dado bhava.

2263.

‘‘Yo tvaṃ maccherabhūtesu, manussesu janādhipa;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano’’.

2264.

‘‘Ninnāditā te pathavī, saddo te tidivaṅgato;

Samantā vijjutā āguṃ, girīnaṃva patissutā.

2265.

‘‘Tassa te anumodanti, ubho nāradapabbatā;

Indo ca brahmā pajāpati, somo yamo vessavaṇo;

Sabbe devānumodanti, tāvatiṃsā saindakā.

2266.

‘‘Iti maddī varārohā, rājaputtī yasassinī;

Vessantarassa anumodi, puttake dānamuttamaṃ’’.

Maddīpabbaṃ nāma.

Sakkapabbaṃ

2267.

Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Sakko brāhmaṇavaṇṇena, pāto tesaṃ adissatha.

2268.

‘‘Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2269.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjati’’.

2270.

‘‘Kusalañceva no brahme, atho brahme anāmayaṃ;

Atho uñchena yāpema, atho mūlaphalā bahū.

2271.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā mayhaṃ na vijjati.

2272.

‘‘Satta no māse vasataṃ, araññe jīvasokinaṃ;

Idaṃ dutiyaṃ passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Ādāya veḷuvaṃ daṇḍaṃ, dhārentaṃ ajinakkhipaṃ.

2273.

‘‘Svāgataṃ te mahābrahme, atho me adurāgataṃ;

Anto pavisa bhaddante, pāde pakkhālayassu te.

2274.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja brahme varaṃ varaṃ.

2275.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahābrahme, sace tvaṃ abhikaṅkhasi.

2276.

‘‘Atha tvaṃ kena vaṇṇena, kena vā pana hetunā;

Anuppatto brahāraññaṃ, taṃ me akkhāhi pucchito’’.

2277.

‘‘Yathā vārivaho pūro, sabbakālaṃ na khīyati;

Evaṃ taṃ yācitāgacchiṃ, bhariyaṃ me dehi yācito’’.

2278.

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācasi brāhmaṇa;

Santaṃ nappaṭiguyhāmi, dāne me ramatī mano’’.

2279.

‘‘Maddiṃ hatthe gahetvāna, udakassa kamaṇḍaluṃ;

Brāhmaṇassa adā dānaṃ, sivīnaṃ raṭṭhavaḍḍhano.

2280.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Maddiṃ paricajantassa, medanī sampakampatha.

2281.

‘‘Neva sā maddī bhākuṭi, na sandhīyati na rodati;

Pekkhatevassa tuṇhī sā, eso jānāti yaṃ varaṃ’’.

2282.

‘‘Komārī yassāhaṃ bhariyā, sāmiko mama issaro;

Yassicche tassa maṃ dajjā, vikkiṇeyya haneyya vā’’.

2283.

‘‘Tesaṃ saṅkappamaññāya, devindo etadabravi;

Sabbe jitā te paccūhā, ye dibbā ye ca mānusā.

2284.

‘‘Ninnāditā te pathavī, saddo te tidivaṅgato;

Samantā vijjutā āguṃ, girīnaṃva patissutā.

2285.

‘‘Tassa te anumodanti, ubho nāradapabbatā;

Indo ca brahmā pajāpati, somo yamo vessavaṇo;

Sabbe devānumodanti, dukkarañhi karoti so.

2286.

‘‘Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

Asanto nānukubbanti, sataṃ dhammo durannayo.

2287.

‘‘Tasmā satañca asataṃ, nānā hoti ito gati;

Asanto nirayaṃ yanti, santo saggaparāyaṇā.

2288.

‘‘Yametaṃ kumāre adā, bhariyaṃ adā vane vasaṃ;

Brahmayānamanokkamma, sagge te taṃ vipaccatu’’.

2289.

‘‘Dadāmi bhoto bhariyaṃ, maddiṃ sabbaṅgasobhanaṃ;

Tvañceva maddiyā channo, maddī ca patinā saha.

2290.

‘‘Yathā payo ca saṅkho ca, ubho samānavaṇṇino;

Evaṃ tuvañca maddī ca, samānamanacetasā.

2291.

‘‘Avaruddhettha araññasmiṃ, ubho sammatha assame;

Khattiyā gottasampannā, sujātā mātupettito;

Yathā puññāni kayirātha, dadantā aparāparaṃ’’.

2292.

‘‘Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājisi, vare aṭṭha dadāmi te’’.

2293.

‘‘Varaṃ ce me ado sakka, sabbabhūtānamissara;

Pitā maṃ anumodeyya, ito pattaṃ sakaṃ gharaṃ;

Āsanena nimanteyya, paṭhametaṃ varaṃ vare.

2294.

‘‘Purisassa vadhaṃ na roceyyaṃ, api kibbisakārakaṃ;

Vajjhaṃ vadhamhā moceyyaṃ, dutiyetaṃ varaṃ vare.

2295.

‘‘Ye vuḍḍhā ye ca daharā, ye ca majjhimaporisā;

Mameva upajīveyyuṃ, tatiyetaṃ varaṃ vare.

2296.

‘‘Paradāraṃ na gaccheyyaṃ, sadārapasuto siyaṃ;

Thīnaṃ vasaṃ na gaccheyyaṃ, catutthetaṃ varaṃ vare.

2297.

‘‘Putto me sakka jāyetha, so ca dīghāyuko siyā;

Dhammena jine pathaviṃ, pañcametaṃ varaṃ vare.

2298.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, chaṭṭhametaṃ varaṃ vare.

2299.

‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, sattametaṃ varaṃ vare.

2300.

‘‘Ito vimuccamānāhaṃ, saggagāmī visesagū;

Anivatti tato assaṃ, aṭṭhametaṃ varaṃ vare’’.

2301.

‘‘Tassa taṃ vacanaṃ sutvā, devindo etadabravi;

Aciraṃ vata te tato, pitā taṃ daṭṭhumessati’’.

2302.

‘‘Idaṃ vatvāna maghavā, devarājā sujampati;

Vessantare varaṃ datvā, saggakāyaṃ apakkami’’.

Sakkapabbaṃ nāma.

Mahārājapabbaṃ

2303.

‘‘Kassetaṃ mukhamābhāti, hemaṃ vuttattamagginā;

Nikkhaṃva jātarūpassa, ukkāmukhapahaṃsitaṃ.

2304.

‘‘Ubho sadisapaccaṅgā, ubho sadisalakkhaṇā;

Jālissa sadiso eko, ekā kaṇhājinā yathā.

2305.

‘‘Sīhā bilāva nikkhantā, ubho sampatirūpakā;

Jātarūpamayāyeva, ime dissanti dārakā’’.

2306.

‘‘Kuto nu bhavaṃ bhāradvāja, ime ānesi dārake;

Ajja raṭṭhaṃ anuppatto, kuhiṃ gacchasi brāhmaṇa’’ [idaṃ gāthaddhaṃ pī potthake natthi].

2307.

‘‘Mayhaṃ te dārakā deva, dinnā vittena sañjaya;

Ajja pannarasā ratti, yato laddhā [dinnā (sī. pī.)] me dārakā’’.

2308.

‘‘Kena vā vācapeyyena, sammāñāyena saddahe;

Ko tetaṃ dānamadadā, puttake dānamuttamaṃ’’.

2309.

‘‘Yo yācataṃ patiṭṭhāsi, bhūtānaṃ dharaṇīriva;

So me vessantaro rājā, puttedāsi vane vasaṃ.

2310.

‘‘Yo yācataṃ gatī āsi, savantīnaṃva sāgaro;

So me vessantaro rājā, puttedāsi vane vasaṃ’’.

2311.

‘‘Dukkaṭaṃ vata bho raññā, saddhena gharamesinā;

Kathaṃ nu puttake dajjā, araññe avaruddhako.

2312.

‘‘Imaṃ bhonto nisāmetha, yāvantettha samāgatā;

Kathaṃ vessantaro rājā, puttedāsi vane vasaṃ.

2313.

‘‘Dāsiṃ dāsaṃ ca [dāsaṃ dāsi ca (sī. pī.)] so dajjā, assaṃ cassatarīrathaṃ;

Hatthiñca kuñjaraṃ dajja, kathaṃ so dajja dārake’’.

2314.

‘‘Yassa nassa [natthi (sī. pī.)] ghare dāso, asso cassatarīratho;

Hatthī ca kuñjaro nāgo, kiṃ so dajjā pitāmaha’’.

2315.

‘‘Dānamassa pasaṃsāma, na ca nindāma puttakā;

Kathaṃ nu hadayaṃ āsi, tumhe datvā vanibbake’’.

2316.

‘‘Dukkhassa hadayaṃ āsi, atho uṇhampi passasi;

Rohinīheva tambakkhī, pitā assūni vattayi’’.

2317.

‘‘Yaṃ taṃ kaṇhājināvoca, ayaṃ maṃ tāta brāhmaṇo;

Laṭṭhiyā paṭikoṭeti, ghare jātaṃva dāsiyaṃ.

2318.

‘‘Na cāyaṃ brāhmaṇo tāta, dhammikā honti brāhmaṇā;

Yakkho brāhmaṇavaṇṇena, khādituṃ tāta neti no;

Nīyamāne pisācena, kinnu tāta udikkhasi’’.

2319.

‘‘Rājaputtī ca vo mātā, rājaputto ca vo pitā;

Pubbe me aṅgamāruyha, kiṃ nu tiṭṭhatha ārakā’’.

2320.

‘‘Rājaputtī ca no mātā, rājaputto ca no pitā;

Dāsā mayaṃ brāhmaṇassa, tasmā tiṭṭhāma ārakā’’.

2321.

‘‘Mā sammevaṃ avacuttha, ḍayhate hadayaṃ mama;

Citakāyaṃva me kāyo, āsane na sukhaṃ labhe.

2322.

‘‘Mā sammevaṃ avacuttha, bhiyyo sokaṃ janetha maṃ;

Nikkiṇissāmi dabbena, na vo dāsā bhavissatha.

2323.

‘‘Kimagghiyañhi vo tāta, brāhmaṇassa pitā adā;

Yathābhūtaṃ me akkhātha, paṭipādentu brāhmaṇaṃ’’.

2324.

‘‘Sahassagghañhi maṃ tāta, brāhmaṇassa pitā adā;

Atha [acchaṃ (sī. syā. ka.)] kaṇhājinaṃ kaññaṃ, hatthinā ca satena ca’’ [hatthiādisatena ca (syā.), hatthinādisatena ca (ka.)].

2325.

‘‘Uṭṭhehi katte taramāno, brāhmaṇassa avākara;

Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;

Jātarūpasahassañca , puttānaṃ dehi nikkayaṃ.

2326.

‘‘Tato kattā taramāno, brāhmaṇassa avākari;

Dāsisataṃ dāsasataṃ, gavaṃ hatthusabhaṃ sataṃ;

Jātarūpasahassañca, puttānaṃdāsi nikkayaṃ’’.

2327.

‘‘Nikkiṇitvā nahāpetvā, bhojayitvāna dārake;

Samalaṅkaritvā bhaṇḍena, ucchaṅge upavesayuṃ.

2328.

‘‘Sīsaṃ nhāte sucivatthe, sabbābharaṇabhūsite;

Rājā aṅke karitvāna, ayyako paripucchatha.

2329.

‘‘Kuṇḍale ghusite māle, sabbābharaṇabhūsite;

Rājā aṅke karitvāna, idaṃ vacanamabravi.

2330.

‘‘Kacci ubho arogā te, jāli mātāpitā tava;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2331.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjati’’.

2332.

‘‘Atho ubho arogā me, deva mātāpitā mama;

Atho uñchena yāpenti, atho mūlaphalā bahū.

2333.

‘‘Atho ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, hiṃsā nesaṃ na vijjati.

2334.

‘‘Khaṇantālukalambāni, bilāni takkalāni ca;

Kolaṃ bhallātakaṃ bellaṃ, sā no āhatva posati.

2335.

‘‘Yañceva sā āharati, vanamūlaphalahāriyā;

Taṃ no sabbe samāgantvā, rattiṃ bhuñjāma no divā.

2336.

‘‘Ammāva no kisā paṇḍu, āharantī dumapphalaṃ;

Vātātapena sukhumālī, padumaṃ hatthagatāmiva.

2337.

‘‘Ammāya patanūkesā, vicarantyā brahāvane;

Vane vāḷamigākiṇṇe, khaggadīpinisevite.

2338.

‘‘Kesesu jaṭaṃ bandhitvā, kacche jallamadhārayi;

Cammavāsī chamā seti, jātavedaṃ namassati.

2339.

‘‘Puttā piyā manussānaṃ, lokasmiṃ udapajjisuṃ;

Na hi nūnamhākaṃ ayyassa, putte sneho ajāyatha’’.

2340.

‘‘Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;

Yohaṃ sivīnaṃ vacanā, pabbājesimadūsakaṃ.

2341.

‘‘Yaṃ me kiñci idha atthi, dhanaṃ dhaññañca vijjati;

Etu vessantaro rājā, siviraṭṭhe pasāsatu’’.

2342.

‘‘Na deva mayhaṃ vacanā, ehiti sivisuttamo;

Sayameva devo gantvā, siñca bhogehi atrajaṃ’’.

2343.

‘‘Tato senāpatiṃ rājā, sajjayo ajjhabhāsatha;

Hatthī assā rathā pattī, senā sannāhayantu naṃ;

Negamā ca maṃ anventu, brāhmaṇā ca purohitā.

2344.

‘‘Tato saṭṭhisahassāni, yodhino [yuthino (ka.)] cārudassanā;

Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.

2345.

‘‘Nīlavatthadharā neke [nīlavaṇṇadharāneke (sī. pī.), nīlavatthadharā eke (?)], pītāneke nivāsitā;

Aññe lohitauṇhīsā, suddhāneke nivāsitā;

Khippamāyantu sannaddhā, nānāvaṇṇehilaṅkatā.

2346.

‘‘Himavā yathā gandhadharo, pabbato gandhamādano;

Nānārukkhehi sañchanno, mahābhūtagaṇālayo.

2347.

‘‘Osadhehi ca dibbehi, disā bhāti pavāti ca;

Khippamāyantu sannaddhā, disā bhantu pavantu ca.

2348.

‘‘Tato nāgasahassāni, yojayantu catuddasa;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

2349.

‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Khippamāyantu sannaddhā, hatthikkhandhehi dassitā.

2350.

‘‘Tato assasahassāni, yojayantu catuddasa;

Ājānīyāva jātiyā, sindhavā sīghavāhanā.

2351.

‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi;

Khippamāyantu sannaddhā, assapiṭṭhe alaṅkatā.

2352.

‘‘Tato rathasahassāni, yojayantu catuddasa;

Ayosukatanemiyo, suvaṇṇacitapakkhare.

2353.

‘‘Āropentu dhaje tattha, cammāni kavacāni ca;

Vippālentu [vipphālentu (sī. syā. pī.)] ca cāpāni, daḷhadhammā pahārino;

Khippamāyantu sannaddhā, rathesu rathajīvino’’.

2354.

‘‘Lājāolopiyā [lājā olokirā (ka.)] pupphā, mālāgandhavilepanā;

Agghiyāni ca tiṭṭhantu, yena maggena ehiti.

2355.

‘‘Gāme gāme sataṃ kumbhā, merayassa surāya ca;

Maggamhi patitiṭṭhantu [patitā ṭhantu (syā. ka.)], yena maggena ehiti.

2356.

‘‘Maṃsā pūvā saṅkuliyo, kummāsā macchasaṃyutā;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2357.

‘‘Sappi telaṃ dadhi khīraṃ, kaṅgubījā [kaṅguvīhi (sī. pī.), kaṅgupiṭṭhā (syā.)] bahū surā;

Maggamhi patitiṭṭhantu, yena maggena ehiti.

2358.

‘‘Āḷārikā ca sūdā ca, naṭanaṭṭakagāyino;

Pāṇissarā kumbhathūṇiyo, mandakā sokajjhāyikā [sokacchāyikā (ka.)].

2359.

‘‘Āhaññantu sabbavīṇā, bheriyo dindimāni ca;

Kharamukhāni dhamentu [vadantu (sī. pī.)], nadantu ekapokkharā.

2360.

‘‘Mudiṅgā paṇavā saṅkhā, godhā parivadentikā;

Dindimāni ca haññantu, kutumpa [kuṭumbā (sī. syā. pī.)] dindimāni ca’’.

2361.

‘‘Sā senā mahatī āsi, uyyuttā sivivāhinī;

Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.

2362.

‘‘Koñcaṃ nadati mātaṅgo, kuñjaro saṭṭhihāyano;

Kacchāya baddhamānāya, koñcaṃ nadati vāraṇo.

2363.

‘‘Ājānīyā hasiyanti [hasissiṃsu (sī. pī.)], nemighoso ajāyatha;

Abbhaṃ rajo acchādesi, uyyuttā sivivāhinī.

2364.

‘‘Sā senā mahatī āsi, uyyuttā hārahārinī;

Jālinā magganāyena, vaṅkaṃ pāyāsi pabbataṃ.

2365.

‘‘Te pāviṃsu brahāraññaṃ, bahusākhaṃ mahodakaṃ [bahudijaṃ (pī.)];

Puppharukkhehi sañchannaṃ, phalarukkhehi cūbhayaṃ.

2366.

‘‘Tattha bindussarā vaggū, nānāvaṇṇā bahū dijā;

Kūjantamupakūjanti, utusampupphite dume.

2367.

‘‘Te gantvā dīghamaddhānaṃ, ahorattānamaccaye;

Padesaṃ taṃ upāgacchuṃ, yattha vessantaro ahu’’.

Mahārājapabbaṃ nāma.

Chakhattiyakammaṃ

2368.

‘‘Tesaṃ sutvāna nigghosaṃ, bhīto vessantaro ahu;

Pabbataṃ abhiruhitvā, bhīto senaṃ udikkhati.

2369.

‘‘Iṅgha maddi nisāmehi, nigghoso yādiso vane;

Ājānīyā hasiyanti, dhajaggāni ca dissare.

2370.

‘‘Ime nūna araññasmiṃ, migasaṅghāni luddakā;

Vāgurāhi parikkhippa, sobbhaṃ pātetvā tāvade;

Vikkosamānā tibbāhi, hanti nesaṃ varaṃ varaṃ.

2371.

‘‘Yathā mayaṃ adūsakā, araññe avaruddhakā;

Amittahatthattaṃ gatā, passa dubbalaghātakaṃ’’.

2372.

‘‘Amittā nappasāheyyuṃ, aggīva udakaṇṇave;

Tadeva tvaṃ vicintehi, api sotthi ito siyā’’.

2373.

‘‘Tato vessantaro rājā, orohitvāna pabbatā;

Nisīdi paṇṇasālāyaṃ, daḷhaṃ katvāna mānasaṃ’’.

2374.

‘‘Nivattayitvāna rathaṃ, vuṭṭhapetvāna seniyo;

Ekaṃ araññe viharantaṃ, pitā puttaṃ upāgami.

2375.

‘‘Hatthikkhandhato oruyha, ekaṃso pañjalīkato;

Parikiṇṇo [parikkhitto (sī. pī.)] amaccehi, puttaṃ siñcitumāgami.

2376.

‘‘Tatthaddasa kumāraṃ so, rammarūpaṃ samāhitaṃ;

Nisinnaṃ paṇṇasālāyaṃ, jhāyantaṃ akutobhayaṃ.

2377.

‘‘Tañca disvāna āyantaṃ, pitaraṃ puttagiddhinaṃ;

Vessantaro ca maddī ca, paccuggantvā avandisuṃ.

2378.

‘‘Maddī ca sirasā pāde, sasurassābhivādayi;

‘Maddī ahañhi te deva, pāde vandāmi te suṇhā’ [husā (sī. syā. pī.)];

Tesu tattha palisajja, pāṇinā parimajjatha’’.

2379.

‘‘Kacci vo kusalaṃ putta, kacci putta anāmayaṃ;

Kacci uñchena yāpetha, kacci mūlaphalā bahū.

2380.

‘‘Kacci ḍaṃsā makasā ca, appameva sarīsapā;

Vane vāḷamigākiṇṇe, kacci hiṃsā na vijjati’’.

2381.

‘‘Atthi no jīvikā deva, sā ca yādisakīdisā;

Kasirā jīvikā homa [ahosi (?)], uñchācariyāya jīvitaṃ.

2382.

‘‘Aniddhinaṃ mahārāja, dametassaṃva sārathi;

Tyamhā aniddhikā dantā, asamiddhi dameti no.

2383.

‘‘Api no kisāni maṃsāni, pitu mātu adassanā;

Avaruddhānaṃ mahārāja, araññe jīvasokinaṃ’’.

2384.

‘‘Yepi te siviseṭṭhassa, dāyādāpattamānasā;

Jālī kaṇhājinā cubho, brāhmaṇassa vasānugā;

Accāyikassa luddassa, yo ne gāvova sumbhati.

2385.

‘‘Te rājaputtiyā putte, yadi jānātha saṃsatha;

Pariyāpuṇātha no khippaṃ, sappadaṭṭhaṃva māṇavaṃ’’.

2386.

‘‘Ubho kumārā nikkītā, jālī kaṇhājinā cubho;

Brāhmaṇassa dhanaṃ datvā, putta mā bhāyi assasa’’.

2387.

‘‘Kacci nu tāta kusalaṃ, kacci tāta anāmayaṃ;

Kacci nu tāta me mātu, cakkhu na parihāyati’’.

2388.

‘‘Kusalañceva me putta, atho putta anāmayaṃ;

Atho ca putta te mātu, cakkhu na parihāyati’’.

2389.

‘‘Kacci arogaṃ yoggaṃ te, kacci vahati vāhanaṃ;

Kacci phīto janapado, kacci vuṭṭhi na chijjati’’.

2390.

‘‘Atho arogaṃ yoggaṃ me, atho vahati vāhanaṃ;

Atho phīto janapado, atho vuṭṭhi na chijjati’’.

2391.

‘‘Iccevaṃ mantayantānaṃ, mātā nesaṃ adissatha;

Rājaputtī giridvāre, pattikā anupāhanā.

2392.

‘‘Tañca disvāna āyantaṃ, mātaraṃ puttagiddhiniṃ;

Vessantaro ca maddī ca, paccuggantvā avandisuṃ.

2393.

‘‘Maddī ca sirasā pāde, sassuyā abhivādayi;

Maddī ahañhi te ayye, pāde vandāmi te suṇhā’’.

2394.

‘‘Maddiñca puttakā disvā, dūrato sotthimāgatā;

Kandantā mabhidhāviṃsu, vacchabālāva mātaraṃ.

2395.

‘‘Maddī ca puttake disvā, dūrato sotthimāgate;

Vāruṇīva pavedhentī, thanadhārābhisiñcatha’’.

2396.

‘‘Samāgatānaṃ ñātīnaṃ, mahāghoso ajāyatha;

Pabbatā samanādiṃsu, mahī pakampitā ahu.

2397.

‘‘Vuṭṭhidhāraṃ pavattento, devo pāvassi tāvade;

Atha vessantaro rājā, ñātīhi samagacchatha.

2398.

‘‘Nattāro suṇisā putto, rājā devī ca ekato;

Yadā samāgatā āsuṃ, tadāsi lomahaṃsanaṃ.

2399.

‘‘Pañjalikā tassa yācanti, rodantā bherave vane;

Vessantarañca maddiñca, sabbe raṭṭhā samāgatā;

Tvaṃ nosi issaro rājā, rajjaṃ kāretha no ubho’’.

Chakhattiyakammaṃ nāma.

2400.

‘‘Dhammena rajjaṃ kārentaṃ, raṭṭhā pabbājayittha maṃ;

Tvañca jānapadā ceva, negamā ca samāgatā’’.

2401.

‘‘Dukkaṭañca hi no putta, bhūnahaccaṃ kataṃ mayā;

Yohaṃ sivīnaṃ vacanā, pabbājesimadūsakaṃ’’.

2402.

‘‘Yena kenaci vaṇṇena, pitu dukkhaṃ udabbahe;

Mātu bhaginiyā cāpi, api pāṇehi attano’’.

2403.

‘‘Tato vessantaro rājā, rajojallaṃ pavāhayi;

Rajojallaṃ pavāhetvā, saṅkhavaṇṇaṃ [saccavaṇṇaṃ (sī. syā.)] adhārayi’’.

2404.

‘‘Sīsaṃ nhāto sucivattho, sabbābharaṇabhūsito;

Paccayaṃ nāgamāruyha, khaggaṃ bandhi parantapaṃ.

2405.

‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;

Sahajātā pakiriṃsu, nandayantā rathesabhaṃ.

2406.

‘‘Tato maddimpi nhāpesuṃ, sivikaññā samāgatā;

Vessantaro taṃ pāletu, jālī kaṇhājinā cubho;

Athopi taṃ mahārājā, sañjayo abhirakkhatu’’.

2407.

‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandiyaṃ ācariṃsu, ramaṇīye giribbaje.

2408.

‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandi vittā sumanā, putte saṅgamma lakkhaṇā.

2409.

‘‘Idañca paccayaṃ laddhā, pubbe saṃklesamattano;

Ānandi vittā patītā, saha puttehi lakkhaṇā’’.

2410.

‘‘Ekabhattā pure āsiṃ, niccaṃ thaṇḍilasāyinī;

Iti metaṃ vataṃ āsi, tumhaṃ kāmā hi puttakā.

2411.

‘‘Taṃ me vataṃ samiddhajja, tumhe saṅgamma puttakā;

Mātujampi taṃ pāletu, pitujampi ca puttaka;

Athopi taṃ mahārājā, sañjayo abhirakkhatu.

2412.

‘‘Yaṃ kiñcitthi kataṃ puññaṃ, mayhañceva pitucca te;

Sabbena tena kusalena, ajaro amaro bhava’’.

2413.

‘‘Kappāsikañca koseyyaṃ, khomakoṭumbarāni ca;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2414.

‘‘Tato hemañca kāyūraṃ, gīveyyaṃ ratanāmayaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2415.

‘‘Tato hemañca kāyūraṃ, aṅgadaṃ maṇimekhalaṃ;

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2416.

‘‘Uṇṇataṃ mukhaphullañca, nānāratte ca māṇike [māṇiye (sī. pī.)];

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2417.

‘‘Uggatthanaṃ giṅgamakaṃ, mekhalaṃ pāṭipādakaṃ [paṭipādukaṃ (sī. syā.), pālipādakaṃ (pī.)];

Sassu suṇhāya pāhesi, yehi maddī asobhatha.

2418.

‘‘Suttañca suttavajjañca, upanijjhāya seyyasi;

Asobhatha rājaputtī, devakaññāva nandane.

2419.

‘‘Sīsaṃ nhātā sucivatthā, sabbālaṅkārabhūsitā;

Asobhatha rājaputtī, tāvatiṃseva accharā.

2420.

‘‘Kadalīva vātacchupitā, jātā cittalatāvane;

Dantāvaraṇasampannā, rājaputtī asobhatha.

2421.

‘‘Sakuṇī mānusinīva, jātā cittapattā patī;

Nigrodhapakkabimboṭṭhī, rājaputtī asobhatha.

2422.

‘‘Tassā ca nāgamānesuṃ, nātibaddhaṃva kuñjaraṃ;

Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhavaṃ.

2423.

‘‘Sā maddī nāgamāruhi, nātibaddhaṃva kuñjaraṃ;

Sattikkhamaṃ sarakkhamaṃ, īsādantaṃ urūḷhavaṃ’’.

2424.

‘‘Sabbamhi taṃaraññamhi, yāvantettha migā ahuṃ;

Vessantarassa tejena, naññamaññaṃ viheṭhayuṃ.

2425.

‘‘Sabbamhi taṃaraññamhi, yāvantettha dijā ahuṃ;

Vessantarassa tejena, naññamaññaṃ viheṭhayuṃ.

2426.

‘‘Sabbamhi taṃaraññamhi, yāvantettha migā ahuṃ;

Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2427.

‘‘Sabbamhi taṃaraññamhi, yāvantettha dijā ahuṃ;

Ekajjhaṃ sannipātiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2428.

‘‘Sabbamhi taṃaraññamhi, yāvantettha migā ahuṃ;

Nāssu mañjū nikūjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2429.

‘‘Sabbamhi taṃaraññamhi, yāvantettha dijā ahuṃ;

Nāssu mañjū nikūjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2430.

‘‘Paṭiyatto rājamaggo, vicitto pupphasanthato;

Vasi vessantaro yattha, yāvatāva jetuttarā.

2431.

‘‘Tato saṭṭhisahassāni, yodhino cārudassanā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2432.

‘‘Orodhā ca kumārā ca, vesiyānā ca brāhmaṇā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2433.

‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2434.

‘‘Samāgatā jānapadā, negamā ca samāgatā;

Samantā parikiriṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2435.

‘‘Karoṭiyā cammadharā, illīhatthā [indihatthā (syā. ka.), khaggahatthā (sī. pī.)] suvammino;

Purato paṭipajjiṃsu, vessantare payātamhi;

Sivīnaṃ raṭṭhavaḍḍhane.

2436.

‘‘Te pāvisuṃ puraṃ rammaṃ, mahāpākāratoraṇaṃ;

Upetaṃ annapānehi, naccagītehi cūbhayaṃ.

2437.

‘‘Vittā jānapadā āsuṃ, negamā ca samāgatā;

Anuppatte kumāramhi, sivīnaṃ raṭṭhavaḍḍhane.

2438.

‘‘Celukkhepo avattittha, āgate dhanadāyake;

Nandiṃ pavesi [nandi-ppavesi (sī. syā. pī.)] nagare, bandhanā mokkho aghosatha.

2439.

‘‘Jātarūpamayaṃ vassaṃ, devo pāvassi tāvade;

Vessantare paviṭṭhamhi, sivīnaṃ raṭṭhavaḍḍhane.

2440.

‘‘Tato vessantaro rājā, dānaṃ datvāna khattiyo;

Kāyassa bhedā sappañño, saggaṃ so upapajjathā’’ti.

Vessantarajātakaṃ dasamaṃ.

Mahānipāta niṭṭhitā.

Jātakapāḷi niṭṭhitā.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.