4. Upālivaggo

4. Upālivaggo

1. Upālisuttaṃ

31. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – ‘‘kati nu kho, bhante, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭha’’nti?

‘‘Dasa kho, upāli, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhaṃ. Katame dasa? Saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya – ime kho, upāli, dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭha’’nti. Paṭhamaṃ.

2. Pātimokkhaṭṭhapanāsuttaṃ

32. ‘‘Kati nu kho, bhante, pātimokkhaṭṭhapanā’’ti? ‘‘Dasa kho, upāli, pātimokkhaṭṭhapanā. Katame dasa? Pārājiko tassaṃ parisāyaṃ nisinno hoti , pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunidūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunidūsakakathā vippakatā hoti – ime kho, upāli, dasa pātimokkhaṭṭhapanā’’ti. Dutiyaṃ.

3. Ubbāhikāsuttaṃ

33.[cūḷava. 231] ‘‘Katihi nu kho, bhante, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo’’ti? ‘‘Dasahi kho, upāli, dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti; pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā sabyañjanā (sī.) evamuparipi] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; vinaye kho pana ṭhito hoti asaṃhīro; paṭibalo hoti ubho atthapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ; adhikaraṇasamuppādavūpasamakusalo hoti – adhikaraṇaṃ jānāti; adhikaraṇasamudayaṃ jānāti; adhikaraṇanirodhaṃ jānāti; adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti. Imehi kho, upāli, dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannitabbo’’ti. Tatiyaṃ.

4. Upasampadāsuttaṃ

34. ‘‘Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā upasampādetabba’’nti? ‘‘Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā upasampādetabba’’nti. Catutthaṃ.

5. Nissayasuttaṃ

35. ‘‘Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā nissayo dātabbo’’ti? ‘‘Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle…pe… adhicitte… adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā nissayo dātabbo’’ti. Pañcamaṃ.

6. Sāmaṇerasuttaṃ

36. ‘‘Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo’’ti? ‘‘Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo’’ti. Chaṭṭhaṃ.

7. Saṅghabhedasuttaṃ

37. ‘‘‘Saṅghabhedo saṅghabhedo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho bhinno hotī’’ti? ‘‘Idhupāli, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti , paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti apakassanti āveni [āveniṃ (cūḷava. 352) āveṇi, āveṇikaṃ (tattheva adholipi)] kammāni karonti āveni pātimokkhaṃ uddisanti. Ettāvatā kho, upāli, saṅgho bhinno hotī’’ti. Sattamaṃ.

8. Saṅghasāmaggīsuttaṃ

38.[cūḷava. 353] ‘‘‘Saṅghasāmaggī saṅghasāmaggī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho samaggo hotī’’ti? ‘‘Idhupāli, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti na apakassanti na āveni kammāni karonti na āveni pātimokkhaṃ uddisanti. Ettāvatā kho, upāli, saṅgho samaggo hotī’’ti. Aṭṭhamaṃ.

9. Paṭhamaānandasuttaṃ

39. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘‘saṅghabhedo saṅghabhedo’ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho bhinno hotī’’ti ? ‘‘Idhānanda, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti…pe… paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti apakassanti āveni kammāni karonti āveni pātimokkhaṃ uddisanti. Ettāvatā kho, ānanda, saṅgho bhinno hotī’’ti.

‘‘Samaggaṃ pana, bhante, saṅghaṃ bhinditvā kiṃ so pasavatī’’ti? ‘‘Kappaṭṭhikaṃ, ānanda, kibbisaṃ pasavatī’’ti. ‘‘Kiṃ pana, bhante, kappaṭṭhikaṃ kibbisa’’nti? ‘‘Kappaṃ, ānanda, nirayamhi paccatīti –

‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;

Saṅghaṃ samaggaṃ bhinditvā [bhetvāna (sī. syā.), bhitvāna (ka.) cūḷava. 354; itivu. 18; kathāva. 657] kappaṃ nirayamhi paccatī’’ti. navamaṃ;

10. Dutiyaānandasuttaṃ

40. ‘‘‘Saṅghasāmaggī saṅghasāmaggī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, saṅgho samaggo hotī’’ti? ‘‘Idhānanda, bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti , vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti na apakassanti na āveni kammāni karonti na āveni pātimokkhaṃ uddisanti. Ettāvatā kho, ānanda, saṅgho samaggo hotī’’ti.

‘‘Bhinnaṃ pana, bhante, saṅghaṃ samaggaṃ katvā kiṃ so pasavatī’’ti? ‘‘Brahmaṃ, ānanda, puññaṃ pasavatī’’ti. ‘‘Kiṃ pana, bhante, brahmaṃ puñña’’nti? ‘‘Kappaṃ, ānanda, saggamhi modatīti –

‘‘Sukhā saṅghassa sāmaggī, samaggānañca anuggaho;

Samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati;

Saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī’’ti. dasamaṃ;

Upālivaggo catuttho.

Tassuddānaṃ –

Upāli ṭhapanā ubbāho, upasampadanissayā;

Sāmaṇero ca dve bhedā, ānandehi pare duveti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.