27. Padumukkhipavaggo

27. Padumukkhipavaggo

1-10. Ākāsukkhipiyattheraapadānādivaṇṇanā

1-2. Sattavīsatime vagge paṭhamāpadāne jalajagge duve gayhāti jale udake jāte agge uppalādayo dve pupphe gahetvā buddhassa samīpaṃ gantvā ekaṃ pupphaṃ pādesu nikkhipiṃ pūjesiṃ, ekaṃ pupphaṃ ākāse khipinti attho.

Dutiyāpadānaṃ pākaṭameva.

10. Tatiyāpadāne bodhiyā pādaputtameti uttame bodhipādape. Aḍḍhacandaṃ mayā dinnanti tasmiṃ bodhimūle aḍḍhacandākārena mayā anekapupphāni pūjitānīti attho. Dharaṇīruhapādapeti rukkhapabbataratanādayo dhāretīti dharaṇī, pathavī, dharaṇiyā ruhati patiṭṭhahatīti dharaṇīruho, pādasaṅkhātena mūlena udakaṃ pivati khandhaviṭapādīsu patthariyatīti pādapo, dharaṇīruho ca so pādapo ceti dharaṇīruhapādapo, tasmiṃ dharaṇīruhapādape pupphaṃ mayā pūjitanti attho.

Catutthāpadānaṃ uttānatthameva.

18-19. Pañcamāpadāne himavantassāvidūreti himavantassa āsanne. Romaso nāma pabbatoti rukkhalatāgumbābhāvā kevalaṃ dabbatiṇādisañchannattā romaso nāma pabbato ahosi. Tamhi pabbatapādamhīti tasmiṃ pabbatapariyante. Samaṇo bhāvitindriyoti samitapāpo vūpasantakileso samaṇo vaḍḍhitaindriyo, rakkhitacakkhundriyādiindriyoti attho. Atha vā vaḍḍhitaindriyo vaḍḍhitasaddhindriyādiindriyoti attho. Tassa samaṇassa ahaṃ biḷāliāluve gahetvā adāsinti attho.

Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānatthānevāti.

Sattavīsatimavaggavaṇṇanā samattā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.