8. Sahassavaggo

8. Sahassavaggo

100.

Sahassamapi ce vācā, anatthapadasaṃhitā;

Ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammati.

101.

Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.

102.

Yo ca gāthā sataṃ bhāse, anatthapadasaṃhitā [anatthapadasañhitaṃ (ka.) visesanaṃ hetaṃ gāthātipadassa];

Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.

103.

Yo sahassaṃ sahassena, saṅgāme mānuse jine;

Ekañca jeyyamattānaṃ [attānaṃ (sī. pī.)], sa ve saṅgāmajuttamo.

104.

Attā have jitaṃ seyyo, yā cāyaṃ itarā pajā;

Attadantassa posassa, niccaṃ saññatacārino.

105.

Neva devo na gandhabbo, na māro saha brahmunā;

Jitaṃ apajitaṃ kayirā, tathārūpassa jantuno.

106.

Māse māse sahassena, yo yajetha sataṃ samaṃ;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.

107.

Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.

108.

Yaṃ kiñci yiṭṭhaṃ va hutaṃ va [yiṭṭhañca hutañca (ka.)] loke, saṃvaccharaṃ yajetha puññapekkho;

Sabbampi taṃ na catubhāgameti, abhivādanā ujjugatesu seyyo.

109.

Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino [vaddhāpacāyino (sī. pī.)];

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.

110.

Yo ca vassasataṃ jīve, dussīlo asamāhito;

Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino.

111.

Yo ca vassasataṃ jīve, duppañño asamāhito;

Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino.

112.

Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.

113.

Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

114.

Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato amataṃ padaṃ.

115.

Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttamaṃ.

Sahassavaggo aṭṭhamo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.