Anguttaranikayo Ekadasakanipatapali (pali)

Anguttaranikayo Ekadasakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca – ‘‘kimatthiyāni, bhante, kusalāni sīlāni kimānisaṃsānī’’ti? ‘‘Avippaṭisāratthāni kho, ānanda,
kusalāni sīlāni avippaṭisārānisaṃsānī’’ti.
‘‘Avippaṭisāro pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Avippaṭisāro kho, ānanda, pāmojjattho
pāmojjānisaṃso’’.
‘‘Pāmojjaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’? ‘‘Pāmojjaṃ kho, ānanda, pītatthaṃ
pītānisaṃsaṃ’’.
‘‘Pīti pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Pīti kho, ānanda, passaddhatthā
passaddhānisaṃsā’’.
‘‘Passaddhi pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Passaddhi kho, ānanda, sukhatthā
sukhānisaṃsā’’.
‘‘Sukhaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’? ‘‘Sukhaṃ kho, ānanda, samādhatthaṃ
samādhānisaṃsaṃ’’.
‘‘Samādhi pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Samādhi kho, ānanda,
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso’’.
‘‘Yathābhūtañāṇadassanaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’?
‘‘Yathābhūtañāṇadassanaṃ kho, ānanda, nibbidatthaṃ nibbidānisaṃsaṃ’’.
‘‘Nibbidā, pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Nibbidā kho, ānanda, virāgatthā
virāgānisaṃsā ’’.
‘‘Virāgo pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Virāgo kho, ānanda, vimuttiñāṇadassanattho
vimuttiñāṇadassanānisaṃso.
‘‘Iti kho, ānanda, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni, avippaṭisāro pāmojjattho
pāmojjānisaṃso, pāmojjaṃ pītatthaṃ pītānisaṃsaṃ, pīti passaddhatthā passaddhānisaṃsā, passaddhi
sukhatthā sukhānisaṃsā, sukhaṃ samādhatthaṃ samādhānisaṃsaṃ, samādhi
yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso, yathābhūtañāṇadassanaṃ nibbidatthaṃ
nibbidānisaṃsaṃ, nibbidā virāgatthā virāgānisaṃsā, virāgo vimuttiñāṇadassanattho
Page 1 sur 24
www.tipitaka.org Vipassana Research Institute

vimuttiñāṇadassanānisaṃso. Iti kho, ānanda, kusalāni sīlāni anupubbena aggāya parentī’’ti.
Paṭhamaṃ.

DOWNLOAD EBOOK: Anguttaranikayo Ekadasakanipatapali

Anguttaranikayo Ekadasakanipatapali