Dighanikaye Silakkhandhavaggaabhinavatika (pali)

Dighanikaye Silakkhandhavaggaabhinavatika

Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe…
sutta’’
ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati
anukkamena vaṇṇanāti vuttaṃ hoti. Pubbe vuttañhi, uttānaṃ vā padamaññatra vaṇṇanāpi
‘‘anupubbapadavaṇṇanā’’ tveva vuccati. Evañca katvā
‘‘apubbapadavaṇṇanā’’tipi paṭhanti, pubbe
avaṇṇitapadavaṇṇanāti attho. Duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitaṭṭhena evaṃnāmakaṃ, na pana nāmamattenāti āha
‘‘tañhī’’tiādi. Nanu mahāvagge
mahāgovindasutte āgato esa purohito eva, na rājā, kasmā so rājasaddavacanīyabhāvena gahitoti?
Mahāgovindena purohitena pariggahitampi cetaṃ reṇunā nāma magadharājena pariggahitamevāti
atthasambhavato evaṃ vuttaṃ, na pana so rājasaddavacanīyabhāvena gahito tassa rājābhāvato.
Mahāgovindapariggahitabhāvakittanañhi tadā reṇuraññā pariggahitabhāvūpalakkhaṇaṃ. So hi tassa
sabbakiccakārako purohito, idampi ca loke samudāciṇṇaṃ ‘‘rājakammapasutena katampi raññā
kata’’nti. Idaṃ vuttaṃ hoti – mandhāturaññā ceva mahāgovindaṃ bodhisattaṃ purohitamāṇāpetvā
reṇuraññā ca aññehi ca rājūhi pariggahitattā rājagahanti. Keci pana ‘‘mahāgovindo’’ti mahānubhāvo eko purātano rājāti vadanti.
Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti hi gahaṃ, rājūnaṃ, rājūhi vā gahanti rājagahaṃ. Nagarasaddāpekkhāya napuṃsakaniddeso.

Aññepettha pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi
pañcahi pabbatehi parikkhittattā pabbatarājehi parikkhittagehasadisantipi
rājagahaṃ,
sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, susaṃvihitārakkhatāya anatthāvahitukāmena upagatānaṃ paṭirājūnaṃ gahaṃ gahaṇabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ, ārāmarāmaṇeyyatādīhi rājati, nivāsasukhatādinā ca sattehi mamattavasena gayhati pariggayhatītipi rājagahanti edise pakāre. Nāmamattameva pubbe vuttanayenāti attho. So pana padeso visesaṭṭhānabhāvena uḷārasattaparibhogoti āha ‘‘taṃ paneta’’ntiādi. Tattha ‘‘buddhakāle, cakkavattikāle cā’’ti idaṃ yebhuyyavasena vuttaṃ aññadāpi kadāci sambhavato, ‘‘nagaraṃ hotī’’ti ca idaṃ upalakkhaṇameva manussāvāsasseva asambhavato. Tathā hi vuttaṃ ‘‘sesakāle suññaṃ hotī’’tiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.

Avisesenāti vihārabhāvasāmaññena, saddantarasannidhānasiddhaṃ visesaparāmasanamantarenāti
attho. Idaṃ vuttaṃ hoti – ‘‘pātimokkhasaṃvarasaṃvuto viharati, (a. ni. 5.101; pāci. 147; pari. 441)
paṭhamaṃ jhānaṃ upasampajja viharati, (dha. sa. 160) mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, (dī. ni. 3.71, 308; ma. ni. 1.77, 459, 509; 2.309, 315; 3.230; vibha. 642) sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharatī’’tiādīsu (ma. ni. 1.459) saddantarasannidhānasiddhena visesaparāmasanena yathākkamaṃ
iriyāpathavihārādivisesavihārasamaṅgīparidīpanaṃ, na evamidaṃ, idaṃ pana tathā
visesaparāmasanamantarena aññataravihārasamaṅgīparidīpananti.

Satipi ca vuttanayena aññataravihārasamaṅgīparidīpane idha
iriyāpathasaṅkhātavisesavihārasamaṅgīparidīpanameva sambhavatīti dasseti
‘‘idha panā’’tiādinā.
Kasmā pana saddantarasannidhānasiddhassa visesaparāmasanassābhāvepi idha
visesavihārasamaṅgīparidīpanaṃ sambhavatīti? Visesavihārasamaṅgīparidīpanassa
saddantarasaṅkhātavisesavacanassa abhāvato eva. Visesavacane hi asati visesamicchatā viseso
payojitabboti. Apica iriyāpathasamāyogaparidīpanassa atthato siddhattā tathādīpanameva sambhavatīti.

Kasmā cāyamattho siddhoti? Dibbavihārādīnampi sādhāraṇato. Kadācipi hi iriyāpathavihārena vinā na bhavati tamantarena attabhāvapariharaṇābhāvatoti.

Iriyanaṃ pavattanaṃ iriyā, kāyikakiriyā, tassā pavattanupāyabhāvato pathoti iriyāpatho, ṭhānanisajjādayo. Na hi ṭhānanisajjādiavatthāhi vinā kañci kāyikaṃ kiriyaṃ pavattetuṃ sakkā, tasmā so tāya pavattanupāyoti vuccati. Viharati pavattati etena, viharaṇamattaṃ vā tanti vihāro, so eva vihāro tathā, atthato panesa ṭhānanisajjādiākārappavatto catusantatirūpappabandhova. Divi bhavo dibbo, tattha bahulaṃ pavattiyā brahmapārisajjādidevaloke bhavoti attho, yo vā tattha dibbānubhāvo, tadatthāya saṃvattatīti dibbo, abhiññābhinīhārādivasena vā mahāgatikattā dibbo, sova vihāro, dibbabhāvāvaho vā vihāro dibbavihāro, mahaggatajjhānāni. Nettiyaṃ [netti. 86 (atthato samānaṃ)] pana catasso āruppasamāpattiyo āneñjavihārāti visuṃ vuttaṃ, taṃ pana mettājjhānādīnaṃ brahmavihāratā viya tāsaṃ bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi ‘‘dibbavihārā’’ tveva vuttā. Brahmānaṃ, brahmabhūtā vā hitūpasaṃhārādivasena pavattiyā seṭṭhabhūtā vihārāti brahmavihārā, mettājjhānādivasena pavattā catasso appamaññāyo. Ariyā uttamā, anaññasādhāraṇattā vā ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Idha pana rūpāvacaracatutthajjhānaṃ, tabbasena pavattā appamaññāyo, catutthajjhānikaaggaphalasamāpatti ca bhagavato dibbabrahmaariyavihārā.

Aññataravihārasamaṅgīparidīpananti tāsamekato appavattattā ekena vā dvīhi vā
samaṅgībhāvaparidīpanaṃ, bhāvalopenāyaṃ bhāvappadhānena vā niddeso. Bhagavā hi
lobhadosamohussanne loke sakapaṭipattiyā veneyyānaṃ vinayanatthaṃ taṃ taṃ vihāre upasampajja viharati. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā kāmesu virajjeyyu’’nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā adosena dosaṃ vūpasameyyu’’nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ ‘‘appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā amohena mohaṃ vūpasameyyu’’nti. Evañca katvā imehi dibbabrahmaariyavihārehi sattānaṃ vividhaṃ hitasukhaṃ harati, iriyāpathavihārena ca ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ haratīti vuttaṃ ‘‘aññataravihārasamaṅgīparidīpana’’nti.

‘‘Tenā’’tiādi yathāvuttasaṃvaṇṇanāya guṇadassanaṃ, tasmāti attho, yathāvuttatthasamatthanaṃ
vā. Tena iriyāpathavihārena viharatīti sambandho. Tathā vadamāno pana
viharatīti ettha vi-saddo
vicchedanatthajotako,
‘‘haratī’’ti etassa ca neti pavattetīti atthoti ñāpeti ‘‘ṭhitopī’’tiādinā
vicchedanayanākārena vuttattā. Evañhi sati tattha kassa kena vicchindanaṃ, kathaṃ kassa nayananti antolīnacodanaṃ sandhāyāha.
‘‘So hī’’tiādīti ayampi sambandho upapanno hoti. Yadipi bhagavā ekeneva iriyāpathena cirataraṃ kālaṃ pavattetuṃ sakkoti, tathāpi upādinnakassa nāma sarīrassa ayaṃ sabhāvoti dassetuṃ ‘‘ekaṃ iriyāpathabādhana’’ntiādi vuttaṃ. Aparipatantanti
bhāvanapuṃsakaniddeso, apatamānaṃ katvāti attho. Yasmā pana bhagavā yattha katthaci vasanto
veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasati, sattānaṃ, attano ca vividhaṃ sukhaṃ harati, tasmā vividhaṃ haratīti viharatīti evampettha attho veditabbo.
Gocaragāmanidassanatthaṃ ‘‘rājagahe’’ti vatvā buddhānamanurūpanivāsaṭṭhānadassanatthaṃ puna
‘‘ambavane’’ti vuttanti dassento
‘‘idamassā’’tiādimāha. Assāti bhagavato. Tassāti rājagahasaṅkhātassa
gocaragāmassa. Yassa samīpavasena ‘‘rājagahe’’ti bhummavacanaṃ pavattati, sopi tassa samīpavasena vattabboti dasseti ‘‘rājagahasamīpe ambavane’’ti iminā. Samīpattheti ambavanassa samīpatthe. Etanti ‘‘rājagahe’’ti vacanaṃ. Bhummavacananti ādhāravacanaṃ. Bhavanti etthāti hi bhummaṃ, ādhāro, tadeva vacanaṃ tathā, bhumme pavattaṃ vā vacanaṃ vibhatti bhummavacanaṃ, tena yuttaṃ tathā, sattamīvibhattiyuttapadanti attho. Idaṃ vuttaṃ hoti – kāmaṃ bhagavā ambavaneyeva viharati. Tassamīpattā pana gocaragāmadassanatthaṃ bhummavacanavasena ‘‘rājagahe’’tipi vuttaṃ yathā taṃ ‘‘gaṅgāyaṃ gāvo caranti, kūpe gaggakula’’nti cāti. Aneneva yadi bhagavā rājagahe viharati, atha na vattabbaṃ ‘‘ambavane’’ti. Yadi ca ambavane, evampi na vattabbaṃ ‘‘rājagahe’’ti. Na hi ‘‘pāṭaliputte pāsāde vasatī’’tiādīsu viya idha adhikaraṇādhikaraṇassa abhāvato adhikaraṇassa dvayaniddeso yutto siyāti codanā anavakāsā katāti daṭṭhabbaṃ. Kumārabhato eva komārabhacco sakatthavuttipaccayena, niruttinayena vā yathā ‘‘bhisaggameva bhesajja’’nti. ‘‘Yathāhā’’tiādinā khandhakapāḷivasena tadatthaṃ sādheti. Kasmā ca ambavanaṃ jīvakasambandhaṃ katvā vuttanti anuyogena mūlato paṭṭhāya tamatthaṃ dassento ‘‘ayaṃ panā’’tiādimāha.

Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosappakopato vivecetvā.
Siveyyakaṃ dussayuganti siviraṭṭhe jātaṃ mahagghaṃ dussayugaṃ. Divasassa dvattikkhattunti
ekasseva divasassa dvivāre vā tivāre vā bhāge, bhummatthe vā etaṃ sāmivacanaṃ, ekasmiṃyeva divase dvivāraṃ vā tivāraṃ vāti attho.
Tambapaṭṭavaṇṇenāti tambalohapaṭṭavaṇṇena. Sacīvarabhattenāti cīvarena, bhattena ca. ‘‘Taṃ sandhāyā’’ti iminā na bhagavā ambavanamatteyeva viharati, atha kho evaṃ kate vihāre. So pana tadadhikaraṇatāya visuṃ adhikaraṇabhāvena na vuttoti sandhāyabhāsitamatthaṃ dasseti. Sāmaññe hi sati sandhāyabhāsitaniddhāraṇaṃ.
Aḍḍhena teḷasa
aḍḍhateḷasa. Tādisehi bhikkhusatehi. Aḍḍho panettha satasseva. Yena hi payutto
tabbhāgavācako aḍḍhasaddo, so ca kho paṇṇāsāva, tasmā paññāsāya ūnāni teḷasa bhikkhusatānīti atthaṃ viññāpetuṃ
‘‘aḍḍhasatenā’’tiādi vuttaṃ. Aḍḍhameva sataṃ satassa vā aḍḍhaṃ tathā.
Rājatīti attano issariyasampattiyā dibbati sobhati ca. Rañjetīti dānādinā, sassamedhādinā ca catūhi
saṅgahavatthūhi rameti, attani vā rāgaṃ karotīti attho.
Ca-saddo cettha vikappanattho. Janapadavācino puthuvacanaparattā ‘‘magadhāna’’nti vuttaṃ, janappadāpadesena vā tabbāsikānaṃ gahitattā. Raññoti pitu bimbisārarañño. Sasati hiṃsatīti sattu, verī, ajātoyeva sattu ajātasattu. ‘‘Nemittakehi niddiṭṭho’’ti vacanena ca ajātassa tassa sattubhāvo na tāva hoti, sattubhāvassa pana tathā niddiṭṭhattā evaṃ voharīyatīti dasseti. Ajātasseva pana tassa ‘‘rañño lohitaṃ piveyya’’nti deviyā dohaḷassa pavattattā ajātoyevesa rañño sattūtipi vadanti.

‘‘Tasmi’’ntiādinā tadatthaṃ vivarati, samattheti ca. Dohaḷoti abhilāso. Bhāriyeti garuke, aññesaṃ
asakkuṇeyye vā.
Asakkontīti asakkuṇamānā. Akathentīti akathayamānā samānā. Nibandhitvāti vacasā
bandhitvā.
Suvaṇṇasatthakenāti suvaṇṇamayena satthakena, ghanasuvaṇṇakatenāti attho. Ayomayañhi
rañño sarīraṃ upanetuṃ ayuttanti vadanti. Suvaṇṇaparikkhatena vā ayomayasatthenāti atthepi
ayamevādhippāyo.
Bāhuṃ phālāpetvāti lohitasirāvedhavasena bāhuṃ phālāpetvā. Kevalassa lohitassa gabbhiniyā dujjīrabhāvato udakena sambhinditvā pāyesi. Haññissatīti haññissate, āyatiṃ hanīyatetattho. Nemittakānaṃ vacanaṃ tathaṃ vā siyā, vitathaṃ vāti adhippāyena ‘‘puttoti vā dhītāti vā na paññāyatī’’ti vuttaṃ. ‘‘Attano’’tiādinā aññampi kāraṇaṃ dassetvā nivāresi. Rañño bhāvo rajjaṃ, rajjassa samīpe pavattatīti oparajjaṃ, ṭhānantaraṃ.

Mahāti mahatī. Samāse viya hi vākyepi mahantasaddassa mahādeso. Dhurāti gaṇassa dhurabhūtā,
dhorayhā jeṭṭhakāti attho.
Dhuraṃ nīharāmīti gaṇadhuramāvahāmi, gaṇabandhiyaṃ nibbattessāmīti
vuttaṃ hoti.
‘‘So na sakkā’’tiādinā puna cintanākāraṃ dasseti. Iddhipāṭihāriyenāti
ahimekhalikakumāravaṇṇavikubbaniddhinā.
Tenāti appāyukabhāvena. ti nipātamattaṃ. Tena hīti vā uyyojanatthe nipāto. Tena vuttaṃ ‘‘kumāraṃ…pe… uyyojesī’’ti. Buddho bhavissāmīti ettha iti-saddo idamattho, iminā khandhake āgatanayenāti attho. Pubbe khotiādīhipi khandhakapāḷiyeva (cūḷava. 339).

Potthaniyanti churikaṃ. Yaṃ ‘‘nakhara’’ntipi vuccati, divā divaseti (dī. ni. ṭī. 1.150) divasassapi
divā. Sāmyatthe hetaṃ bhummavacanaṃ ‘‘divā divasassā’’ti aññattha dassanato. Divassa divasetipi
vaṭṭati akārantassapi divasaddassa vijjamānattā. Nepātikampi divāsaddamicchanti saddavidū,
majjhanhikavelāyanti attho. Sā hi divasassa viseso divasoti.
‘‘Bhīto’’tiādi pariyāyo, kāyathambhanena vā bhīto. Hadayamaṃsacalanena ubbiggo. ‘‘Jāneyyuṃ vā, mā vā’’ti parisaṅkāya ussaṅkī. Ñāte satiattano āgacchamānabhayavasena utrasto. Vuttappakāranti devadattena vuttākāraṃ vippakārantiapakāraṃ anupakāraṃ, viparītakiccaṃ vā. Sabbe bhikkhūti devadattaparisaṃ sandhāyāha.

Acchinditvāti apanayanavasena vilumpitvā. Rajjenāti vijitena. Ekassa rañño āṇāpavattiṭṭhānaṃ
‘‘rajja’’nti hi vuttaṃ, rājabhāvena vā.

Manaso attho icchā manoratho ra-kārāgamaṃ, ta-kāralopañca katvā, cittassa vā nānārammaṇesu
vibbhamakaraṇato manaso ratho iva
manoratho, mano eva ratho viyāti vā manorathotipi neruttikā
vadanti.
Sukiccakārimhīti sukiccakārī amhi. Avamānanti avamaññanaṃ anādaraṃ. Mūlaghaccanti
jīvitā voropanaṃ sandhāyāha, bhāvanapuṃsakametaṃ. Rājakulānaṃ kira satthena ghātanaṃ
rājūnamanāciṇṇaṃ, tasmā so
‘‘nanu bhante’’tiādimāha. Tāpanagehaṃ nāma uṇhagahāpanagehaṃ,
taṃ pana dhūmeneva acchinnā. Tena vuttaṃ
‘‘dhūmaghara’’nti. Kammakaraṇatthāyāti tāpana
kammakaraṇatthameva. Kenaci chāditattā ucco aṅgoti
uccaṅgo, yassa kassaci gahaṇatthaṃ paṭicchanno unnataṅgoti idha adhippeto. Tena vuttaṃ ‘‘uccaṅgaṃ katvā pavisituṃ mā dethā’’ti. ‘‘Ucchaṅge katvā’’tipi pāṭho, evaṃ sati majjhimaṅgova, ucchaṅge kiñci gahetabbaṃ katvāti attho. Moḷiyanticūḷāyaṃ ‘‘chetvāna moḷiṃ varagandhavāsita’’ntiādīsu (ma. ni. aṭṭha. 2.1; saṃ. ni. aṭṭha. 2.2.55; apa.aṭṭha. 1.avidūrenidānakathā; bu. vaṃ. aṭṭha. 27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā)viya. Tenāha ‘‘moḷiṃ bandhitvā’’ti. Catumadhurenāti sappisakkaramadhunāḷikerasnehasaṅkhātehicatūhi madhurehi abhisaṅkhatapānavisesenāti vadanti, taṃ mahādhammasamādānasuttapāḷiyā (ma. ni.1.473) na sameti. Vuttañhi tattha ‘‘dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṃ saṃsaṭṭha’’nti, (ma.ni. 1.485) tadaṭṭhakathāyañca vuttaṃ ‘‘dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃmadhu ca. Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃcatumadhurabhesajjaṃ pivato’’ti ‘‘attupakkamena maraṇaṃ na yutta’’nti manasi katvā rājā tassāsarīraṃ lehitvā yāpeti. Na hi ariyā attānaṃ vinipātenti.
Maggaphalasukhenāti maggaphalasukhavatā, sotāpattimaggaphalasukhūpasañhitena caṅkamena
yāpetīti attho.
Hāressāmīti apanessāmi. Vītaccitehīti vigataaccitehi jālavigatehi suddhaṅgārehi. Kenacisaññattoti kenaci sammā ñāpito, ovaditoti vuttaṃ hoti. Massukaraṇatthāyāti massuvisodhanatthāya.

Manaṃ karothāti yathā rañño manaṃ hoti, tathā karotha. Pubbeti purimabhave. Cetiyaṅgaṇeti
gandhapupphādīhi pūjanaṭṭhānabhūte cetiyassa bhūmitale.
Nisajjanatthāyāti bhikkhusaṅghassa
nisīdanatthāya.
Paññattakaṭasārakanti paññapetabbauttamakilañjaṃ. Tathāvidho kilañjo hi
‘‘kaṭasārako’’ti vuccati.
Tassāti yathāvuttasa kammadvayassa. Taṃ pana manopadosavaseneva tena
katanti daṭṭhabbaṃ. Yathāha –
‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
Manasā ce paduṭṭhena, bhāsati vā karoti vā;
Tato naṃ dukkhamanveti, cakkaṃva vahato pada’’nti. (dha. pa. 1; netti. 90);
Paricārakoti sahāyako. Abhedepi bhedamiva vohāro loke pākaṭoti vuttaṃ ‘‘yakkho hutvā
nibbattī’’
ti. Ekāyapi hi uppādakiriyāya idha bhedavohāro, paṭisandhivasena hutvā, pavattivasena
nibbattīti vā paccekaṃ yojetabbaṃ, paṭisandhivasena vā pavattanasaṅkhātaṃ sātisayanibbattanaṃ
ñāpetuṃ ekāyeva kiriyā padadvayena vuttā. Tathāvacanañhi paṭisandhivasena nibbattaneyeva dissati ‘‘makkaṭako nāma devaputto hutvā nibbatti (dha. pa. aṭṭha. 1.5) kaṇṭako nāma…pe… nibbatti, (jā. aṭṭha.1.avidūrenidānakathā) maṇḍūko nāma…pe… nibbattī’’tiādīsu viya. Dvinnaṃ vā padānaṃbhāvatthamapekkhitvā ‘‘yakkho’’tiādīsu sāmiatthe paccattavacanaṃ kataṃ purimāya
pacchimavisesanato, paricārakassa…pe… yakkhassa bhāvena nibbattīti attho, hetvatthe vā ettha tvā-
saddo yakkhassa bhāvato pavattanahetūti. Assa pana rañño mahāpuññassapi samānassa tattha
bahulaṃ nibbattapubbatāya ciraparicitanikanti vasena tattheva nibbatti veditabbā.
Taṃ divasamevāti rañño maraṇadivaseyeva. Khobhetvāti puttasnehassa balavabhāvato,
taṃsahajātapīti vegassa ca savipphāratāya taṃ samuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā. Tenāha
‘‘aṭṭhimiñjaṃ āhacca aṭṭhāsī’’ti. Pituguṇanti pituno attani sinehaguṇaṃ. Tena vuttaṃ ‘‘mayi jātepī’’tiādi. Vissajjetha vissajjethāti turitavasena, sokavasena ca vuttaṃ.
Anuṭṭhubhitvāti achaḍḍetvā.
Nāḷāgirihatthiṃ muñcāpetvāti ettha iti-saddo pakārattho, tena
‘‘abhimārakapurisapesenādippakārenā’’ti pubbe vuttappakārattayaṃ paccāmasati, katthaci pana so na diṭṭho.
Pañca vatthūnīti ‘‘sādhu bhante bhikkhū yāvajīvaṃ āraññikā assū’’tiādinā (pārā. 409; cūḷava.343) vinaye vuttāni pañca vatthūni. Yācitvāti ettha yācanaṃ viya katvāti attho. Na hi so paṭipajjitukāmoyācatīti ayamattho vinaye (pārā. aṭṭha. 2.410) vuttoyeva. Saññāpessāmīti cintetvā saṅghabhedaṃkatvāti sambandho. Idañca tassa anikkhittadhuratādassanavasena vuttaṃ, so pana akatepi saṅghabhedetehi saññāpetiyeva. Uṇhalohitanti balavasokasamuṭṭhitaṃ uṇhabhūtaṃ lohitaṃ. Mahānirayetiavīciniraye. Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāyanayamattaṃ. Kasmā panettha sā na vuttā, nanu saṅgītikathā viya khandhake (cūḷava. 343) āgatāpi sāvattabbāti codanāya āha ‘‘āgatattā pana sabbaṃ na vutta’’nti, khandhake āgatattā, kiñcimattassa cavacanakkamassa vuttattā na ettha koci virodhoti adhippāyo. ‘‘Eva’’ntiādi yathānusandhinā nigamanaṃ.

Kosalaraññoti pasenadikosalassa pitu mahākosalarañño. Nanu videhassa rañño dhītā vedehīti attho
sambhavatīti codanamapaneti
‘‘na videharañño’’ti iminā. Atha kenaṭṭhenāti āha
‘‘paṇḍitādhivacanameta’’nti, paṇḍitavevacanaṃ, paṇḍitanāmanti vā attho. Ayaṃ pana padattho kenanibbacanenāti vuttaṃ ‘‘tatrāya’’ntiādi. Vidantīti jānanti. Vedenāti karaṇabhūtena ñāṇena. ‘‘Īhatī’’tietassa pavattatītipi attho ṭīkāyaṃ vutto. Vedehīti idha nadādigaṇoti āha ‘‘vedehiyā’’ti.
Soyeva aho
tadaho, sattamīvacanena pana ‘‘tadahū’’ti padasiddhi. Etthāti etasmiṃ divase.
Upasaddena visiṭṭho vasasaddo upavasaneyeva, na vasanamatte, upavasanañca samādānamevāti
dassetuṃ
‘‘sīlenā’’tiādi vuttaṃ. Ettha ca sīlenāti sāsane ariyuposathaṃ sandhāya vuttaṃ. Anasanenāti abhuñjanamattasaṅkhātaṃ bāhiruposathaṃ. -saddo cettha aniyamattho, tena ekaccaṃmanoduccaritaṃ, dussīlyādiñca saṅgaṇhāti. Tathā hi gopālakuposatho abhijjhāsahagatassa cittassavasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha visākhuposathe ‘‘so tena abhijjhāsahagatenacetasā divasaṃ atināmetī’’ti, (a. ni. 3.71) ‘‘iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ samaye samādapetī’’ti (a. ni. 3.71) ca ādi.

Evaṃ adhippetatthānurūpaṃ nibbacanaṃ dassetvā idāni atthuddhāravasena nibbacanānurūpaṃ
adhippetatthaṃ dassetuṃ
‘‘ayaṃ panā’’tiādimāha. Etthāti uposathasadde. Samānasaddavacanīyānaṃanekappabhedānaṃ atthānamuddharaṇaṃ atthuddhāro samānasaddavacanīyesu vā atthesuadhippetasseva atthassa uddharaṇaṃ atthuddhārotipi vaṭṭati. Anekatthadassanañhi adhippetatthassauddharaṇatthameva. Nanu ca ‘‘atthamattaṃ pati saddā abhinivisantī’’tiādinā atthuddhāre codanā, sodhanā ca heṭṭhā vuttāyeva. Apica visesasaddassa avācakabhāvato pātimokkhuddesādivisayopiuposathasaddo sāmaññarūpo eva, atha kasmā pātimokkhuddesādivisesavisayo vuttoti? Saccametaṃ, ayaṃ panattho tādisaṃ saddasāmaññamanādiyitvā tattha tattha sambhavatthadassanavaseneva vuttoti,
evaṃ sabbattha. Sīladiṭṭhivasena (sīlasuddhivasena dī. ni. ṭī. 1.150) upetehi samaggehi vasīyati na
uṭṭhīyatīti
uposatho, pātimokkhuddeso. Samādānavasena, adhiṭṭhānavasena vā upecca
ariyavāsādiatthāya vasitabbo āvasitabboti
uposatho, sīlaṃ. Anasanādivasena upecca vasitabbo
anuvasitabboti
uposatho, vatasamādānasaṅkhāto upavāso. Navamahatthikulapariyāpanne hatthināgekiñci kiriyamanapekkhitvā taṃkulasambhūtatāmattaṃ pati ruḷhivaseneva uposathoti samaññā, tasmātattha nāmapaññatti veditabbā. Arayo upagantvā useti dāhetīti uposatho, usasaddo dāhetipi saddavidū
vadanti. Divase pana uposatha saddapavatti aṭṭhakathāyaṃ vuttāyeva. ‘‘Suddhassa vesadāphaggū’’tiādīsu suddhassāti sabbaso kilesamalābhāvena parisuddhassa. Veti nipātamattaṃ, byattanti vā attho. Sadāti niccakālampi. Phaggūti phagguṇīnakkhattameva yuttaṃ bhavati, niruttinayenacetassa siddhi. Yassa hi sundarikabhāradvājassa nāma brāhmaṇassa phagguṇamāse uttaraphagguṇīyuttadivase titthanhānaṃ karontassa saṃvaccharampi katapāpapavāhanaṃ hotīti laddhi.

Tato taṃ vivecetuṃ idaṃ majjhimāgamāvare mūlapaṇṇāsake vatthasutte bhagavatā vuttaṃ.
Suddhassuposatho sadāti yathāvuttakilesamalasuddhiyā parisuddhassa uposathaṅgāni, vatasamādānāni ca asamādiyatopi niccakālaṃ uposathavāso eva bhavatīti attho. ‘‘Na bhikkhave’’tiādīsu ‘‘abhikkhukoāvāso na gantabbo’’ti nīharitvā sambandho. Upavasitabbadivasoti upavasanakaraṇadivaso, adhikaraṇevā tabbasaddo daṭṭhabbo. Evañhi aṭṭhakathāyaṃ vuttanibbacanena sameti. Antogadhāvadhāraṇena,aññatthāpohanena ca nivāraṇaṃ sandhāya ‘‘sesadvayanivāraṇattha’’nti vuttaṃ. ‘‘Pannarase’’ti padamārabbha divasavasena yathāvuttanibbacanaṃ katanti dassento ‘‘teneva vutta’’ntiādimāha.

Pañcadasannaṃ tithīnaṃ pūraṇavasena ‘‘pannaraso’’ti hi divaso vutto.
‘‘Tāni ettha santī’’ti ettakeyeva vutte nanvetāni aññatthāpi santīti codanā siyāti taṃ nivāretuṃ
‘‘tadā kirā’’tiādi vuttaṃ. Anena bahuso, atisayato vā ettha taddhitavisayo payuttoti dasseti. Cātumāsī, cātumāsinīti ca paccayavisesena itthiliṅgeyeva pariyāyavacanaṃ. Pariyosānabhūtāti ca
pūraṇabhāvameva sandhāya vadati tāya saheva catumāsaparipuṇṇabhāvato.
Idhāti pāḷiyaṃ. Tīhi ākārehi pūretīti puṇṇāti atthaṃ dasseti ‘‘māsapuṇṇatāyā’’tiādinā. Tattha tadā kattikamāsassa puṇṇatāyamāsapuṇṇatā. Purimapuṇṇamito hi paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti tattha vohāro.

Vassānassa utuno puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya
saṃvaccharapuṇṇatā. Purimakattikamāsato pabhuti yāva aparakattikamāso, tāva eko
kattikasaṃvaccharoti evaṃ saṃvaccharapuṇṇatāyāti vuttaṃ hoti. Lokikānaṃ matena pana māsavasenasaṃvaccharasamaññā lakkhitā. Tathā ca lakkhaṇaṃ garusaṅkantivasena. Vuttañhi
jotisatthe
‘‘Nakkhattena sahodaya-matthaṃ yāti sūramanti;
Tassa saṅkaṃ tatra vattabbaṃ, vassaṃ māsakamenevā’’ti.
Minīyati divaso etenāti
mā. Tassa hi gatiyā divaso minitabbo ‘‘pāṭipado dutiyā, tatiyā’’tiādinā.
Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Candassa hi soḷasamo bhāgo ‘‘kalā’’ti vuccati,tadā ca cando sabbāsampi soḷasannaṃ kalānaṃ vasena paripuṇṇo hutvā dissati. Ettha ca ‘‘tadahuposathepannarase’’ti padāni divasavasena vuttāni, ‘‘komudiyā’’tiādīni tadekadesarattivasena.
Kasmā pana rājā amaccaparivuto nisinno, na ekakovāti codanāya sodhanālesaṃ dassetuṃ
pāḷipadatthameva avatvā
‘‘evarūpāyā’’tiādīnipi vadati. Etehi cāyaṃ sodhanāleso dassito ‘‘evaṃ
ruciyamānāya rattiyā tadā pavattattā tathā parivuto nisinno’’ti.
Dhoviyamānadisābhāgāyāti etthāpi
viyasaddo yojetabbo.
Rajatavimānaniccharitehīti rajatavimānato nikkhantehi, rajatavimānappabhāya
vā vipphuritehi.
‘‘Visaro’’ti idaṃ muttāvaḷiādīnampi visesanapadaṃ. Abbhaṃ dhūmo rajo rāhūti ime
cattāro upakkilesā pāḷinayena (a. ni. 4.50; pāci. 447).
Rājāmaccehīti rājakulasamudāgatehi amaccehi.

Atha vā anuyuttakarājūhi ceva amaccehi cāti attho. Kañcanāsaneti sīhāsane. ‘‘Raññaṃ tu
hemamāsanaṃ, sīhāsanamatho vāḷabījanitthī ca cāmara’’nti hi vuttaṃ.
Kasmā nisinnoti nisīdanamattecodanā. Eta nti kandanaṃ, pabodhanaṃ vā. Itīti iminā hetunā. Nakkhatta nti kattikānakkhattachaṇaṃ.

Sammā ghositabbaṃ etarahi nakkhattanti saṅghuṭṭhaṃ. Pañcavaṇṇakusumehi lājena, puṇṇaghaṭehi capaṭimaṇḍitaṃ gharesu dvāraṃ yassa tadetaṃ nagaraṃ pañca…pe… dvāraṃ. Dhajo vaṭo. Paṭākopaṭṭoti sīhaḷiyā vadanti. Tadā kira padīpujjalanasīsena katanakkhattaṃ. Tathā hi
ummādantijātakādīsupi (jā. 2.18.57) kattikamāse evameva vuttaṃ. Tenāha
‘‘samujjalitadīpamālālaṅkatasabbadisābhāga’’nti. Vīthi nāma rathikā mahāmaggo. Racchā nāma
anibbiddhā khuddakamaggo. Tattha tattha nisinnavasena samānabhāgena pāṭiyekkaṃ nakkhattakīḷaṃanubhavamānena samabhikiṇṇanti vuttaṃ hoti.
Mahāaṭṭhakathāyaṃ evaṃ vatvāpi tattheva itisanniṭṭhānaṃ katanti attho.

Udānaṃ udāhāroti atthato ekaṃ. Mānanti mānapattaṃ kattubhūtaṃ. Chaḍḍanavasena avaseko.
Sotavasena ogho. Pītivacananti pītisamuṭṭhānavacanaṃ kammabhūtaṃ. Hadayanti cittaṃ kattubhūtaṃ.

Gahetunti bahi aniccharaṇavasena gaṇhituṃ, hadayantoyeva ṭhapetuṃ na sakkotīti adhippāyo. Tenavuttaṃ ‘‘adhikaṃ hutvā’’tiādi. Idaṃ vuttaṃ hoti – yaṃ vacanaṃ paṭiggāhaka nirapekkhaṃ kevalaṃuḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, tadevidha ‘‘udāna’’nti adhippetanti.

Dosehi itā gatā apagatāti dosinā ta-kārassa na-kāraṃ katvā yathā ‘‘kilese jito vijitāvīti jino’’ti āha
‘‘dosāpagatā’’ti. Yadipi sutte vuttaṃ ‘‘cattārome bhikkhave candimasūriyānaṃ upakkilesā, yehi
upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā
bhikkhave…pe… mahikā. Dhūmo rajo. Rāhu bhikkhave candimasūriyānaṃ upakkileso’’ti, (cūḷava.
447) tathāpi tatiyupakkilesassa pabhedadassana vasena aṭṭhakathānayena dassetuṃ
‘‘pañcahi
upakkilesehī’’
ti vuttaṃ. Ayamattho ca ramaṇīyādisaddayogato ñāyatīti āha ‘‘tasmā’’tiādi. Anīyasaddopi bahulā katvatthābhidhāyako yathā ‘‘niyyānikā dhammā’’ti (dha. sa. dukamātikā 96) dasseti‘‘ramayatī’’ti iminā. Juṇhāvasena rattiyā surūpattamāha ‘‘vuttadosavimuttāyā’’tiādinā. Abbhādayocettha vuttadosā. Ayañca hetu ‘‘dassituṃ yuttā’’ti etthāpi sambajjhitabbo. Tena kāraṇena,utusampattiyā ca pāsādikatā daṭṭhabbā. Īdisāya rattiyā yutto divaso māso utu saṃvaccharoti evaṃdivasamāsādīnaṃ lakkhaṇā sallakkhaṇupāyā bhavituṃ yuttā, tasmā lakkhitabbāti lakkhaṇiyā, sā evalakkhaññā ya-vato ṇa-kārassa ña-kārādesavasena yathā ‘‘pokkharañño sumāpitā’’ti āha‘‘divasamāsādīna’’ntiādi.

‘‘Yaṃ no payirupāsato cittaṃ pasīdeyyā’’ti vacanato samaṇaṃ vā brāhmaṇaṃ vāti ettha
paramatthasamaṇo, paramatthabrāhmaṇo ca adhippeto, na pana pabbajjāmattasamaṇo, na ca
jātimattabrāhmaṇoti vuttaṃ
‘‘samitapāpatāyā’’tiādi. Bahati pāpe bahi karotīti brāhmaṇo
niruttinayena. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyattayovacanavipallāsoti attho. Idha pana ‘‘payirupāsata’’nti vattabbe ‘‘payirupāsato’’ti vuttattā bahuvacanevattabbe ekavacanavasena vacanabyattayo dassito. Attani, garuṭṭhāniye ca hi ekasmimpibahuvacanappayogo niruḷho. Payirupāsatoti ca vaṇṇavipariyāyaniddeso esa yathā ‘‘payirudāhāsī’’ti.

Ayañhi bahulaṃ diṭṭhapayogo, yadidaṃ parisadde ya-kārapare vaṇṇavipariyāyo. Tathā hi
akkharacintakā vadanti ‘‘pariyādīnaṃ rayādivaṇṇassa yarādīhi vipariyāyo’’ti.
Yanti samaṇaṃ vā
brāhmaṇaṃ vā.
Iminā sabbenapi vacanenāti ‘‘ramaṇīyā vatā’’tiādivacanena.
Obhāsanimittakammanti obhāsabhūtaṃ nimittakammaṃ, paribyattaṃ nimittakaraṇanti attho.
Mahāparādhatāyāti mahādosatāya.

‘‘Tena hī’’tiādi tadatthavivaraṇaṃ. Devadatto cāti ettha ca-saddo samuccayavasena
atthupanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthu upaṭṭhākassa ghātanenamahāparādho, evaṃ bhagavato mahānatthakarassa devadattassa apassayabhāvenāpīti imamatthaṃupaneti.
Tassa piṭṭhichāyāyāti vohāramattaṃ, tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvāapassāyāti vuttaṃ hoti. Vikkhepapacchedanatthanti vakkhamānāya attano kathāya
uppajjanakavikkhepassa pacchindanatthaṃ, anuppajjanatthanti adhippāyo. Tenāha
‘‘tassaṃ hī’’tiādi.

Asikkhitānanti kāyavacīsaṃyamane vigatasikkhānaṃ. Kulūpaketi kulamupagate satthāre.
Gahitāsāratāyāti gahetabbaguṇasāravigatatāya. Nibbikkhepanti aññesamapanayanavirahitaṃ.
Bhaddanti avassayasampannatāya sundaraṃ

DOWNLOAD EBOOK: Dighanikaye Silakkhandhavaggaabhinavatika

Dighanikaye Silakkhandhavaggaabhinavatika