Jetavanavāsinikāyuppatti

Jetavanavāsinikāyuppatti

Punapi rājā dakkhiṇārāmavāsimhi jimhamānase kuhakatissatthere pasanno hutvā tassatthāya mahāvihārasīmabbhantare jotivanuyyāne jetavanavihāraṃ kāretumārabhi. Mahāvihāravāsino bhikkhū taṃ nivāretuṃ asakkontā punapi tato apakkamiṃsu. Tadāpi mahāvihāro nava māsāni bhikkhūhi suñño ahosi. Rājā pana attano ajjhāsayavaseneva tattha jetavanavihāraṃ kāretvā tassa kuhakatissattherassa adāsiyeva. Tattha dakkhiṇagirivihārato sāgaliyā bhikkhū āgantvā vasiṃsu. Pacchā ca te ambasāmaṇerasilākālarañño kāle (1067-1080-bu-va) vetullavādino ahesuṃ [mahāvaṃse 37, 32-gāthādīsu, nikāyasaṅgahe 15-piṭṭhe].

Evaṃ ācariyabuddhaghosattherassa sīhaḷadīpamāgamanakālato (965-bu-va) pubbeyeva visuddhattheravādīhi mahāvihāravāsīhi viruddhasamayā abhayagirivāsino (455-bu-va) sāgaliyā (797-810-bu-va) jetavanavāsino (829-845-bu-va) cāti tayo nikāyā uppannā ahesuṃ. Tesu pana abhayagirivāsinoyeva visesato pākaṭā ceva honti balavanto ca. Tathā hi te visuddhattheravādapiṭakañca vajjiputtakapariyāpannadhammarucinikāyapiṭakañca mahisāsakādinikāyapiṭakañca mahāyānapiṭakañca sampaṭicchanti. Tesu dhammarucinikāyapiṭakassa sampaṭicchitabhāvo pākaṭoyeva. Mahisāsakādinikāyapiṭakassa sampaṭicchitabhāvo pana phāhiyannāmassa cinabhikkhuno addhānakkamasallakkhaṇakathāya ceva aṭṭhakathāsu paṭikkhittavaṇṇapiṭakādināmavasena ca veditabbo, tathā mahāyānapiṭakassa sampaṭicchitabhāvopi.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.