Khuddakanikaye Khuddakapatha-atthakatha (pali)

Khuddakanikaye Khuddakapatha-atthakatha

Buddhaṃ saraṇaṃ gacchāmi;
Dhammaṃ saraṇaṃ gacchāmi;
Saṅghaṃ saraṇaṃ gacchāmīti
.
Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi.
Imassa dāni atthaṃ paramatthajotikāya khuddakaṭṭhakathāya vivarituṃ vibhajituṃ uttānīkātuṃ idaṃ vuccati – Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
Khuddakānaṃ karissāmi, kesañci atthavaṇṇanaṃ.
Khuddakānaṃ gambhīrattā, kiñcāpi atidukkarā;
Vaṇṇanā mādisenesā, abodhantena sāsanaṃ.
Ajjāpi tu abbocchinno, pubbācariyanicchayo;
Tatheva ca ṭhitaṃ yasmā, navaṅgaṃ satthusāsanaṃ.
Tasmāhaṃ kātumicchāmi, atthasaṃvaṇṇanaṃ imaṃ;
Sāsanañceva nissāya, porāṇañca vinicchayaṃ.
Saddhammabahumānena, nāttukkaṃsanakamyatā;
Nāññesaṃ vambhanatthāya, taṃ suṇātha samāhitāti.

DOWNLOAD EBOOK: Khuddakanikaye Khuddakapatha-atthakatha

Khuddakanikaye Khuddakapatha-atthakatha