Khuddakanikaye Jataka-atthakatha 22 (pali)

Khuddakanikaye Jataka-atthakatha

Yaṃ kiñci ratanaṃ atthīti idaṃ satthā sāvatthiṃ upanissāya jetavane viharanto uposathike upāsake ārabbha kathesi. Te kira uposathadivase pātova uposathaṃ adhiṭṭhāya dānaṃ datvā pacchābhattaṃ gandhamālādihatthā jetavanaṃ gantvā dhammassavanavelāya ekamantaṃ nisīdiṃsu. Satthā dhammasabhaṃ āgantvā alaṅkatabuddhāsane nisīditvā bhikkhusaṅghaṃ oloketvā bhikkhuādīsu pana ye ārabbha dhammakathā samuṭṭhāti, tehi saddhiṃ tathāgatā sallapanti, tasmā ajja upāsake ārabbha pubbacariyappaṭisaṃyuttā dhammakathā samuṭṭhahissatīti ñatvā upāsakehi saddhiṃ sallapanto ‘‘uposathikattha, upāsakā’’ti upāsake pucchitvā ‘‘āma, bhante’’ti vutte ‘‘sādhu, upāsakā, kalyāṇaṃ vo kataṃ, apica anacchariyaṃ kho panetaṃ, yaṃ tumhe mādisaṃ buddhaṃ ovādadāyakaṃ ācariyaṃ labhantā uposathaṃ kareyyātha. Porāṇapaṇḍitā pana anācariyakāpi mahantaṃ yasaṃ pahāya uposathaṃ
kariṃsuyevā’’ti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatto nāma rājā rajjaṃ kārento puttassa uparajjaṃ datvā tassa mahantaṃ yasaṃ disvā ‘‘rajjampi me gaṇheyyā’’ti uppannāsaṅko ‘‘tāta, tvaṃ ito nikkhamitvā yattha te ruccati,
tattha vasitvā mama accayena kulasantakaṃ rajjaṃ gaṇhāhī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā pitaraṃ vanditvā nikkhamitvā anupubbena yamunaṃ gantvā yamunāya ca samuddassa ca pabbatassa ca antare paṇṇasālaṃ māpetvā vanamūlaphalāhāro paṭivasati. Tadā samuddassa heṭṭhime nāgabhavane ekā matapatikā nāgamāṇavikā aññāsaṃ sapatikānaṃ yasaṃ oloketvā kilesaṃ nissāya nāgabhavanā
nikkhamitvā samuddatīre vicarantī rājaputtassa padavalañjaṃ disvā padānusārena gantvā taṃ paṇṇasālaṃ addasa. Tadā rājaputto phalāphalatthāya gato hoti. Sā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇañceva sesaparikkhāre ca disvā cintesi ‘‘idaṃ ekassa pabbajitassa vasanaṭṭhānaṃ, vīmaṃsissāmi naṃ ‘saddhāya pabbajito nu kho no’ti, sace hi saddhāya pabbajito bhavissati nekkhammādhimutto, na me alaṅkatasayanaṃ sādiyissati. Sace kāmābhirato bhavissati, na saddhāpabbajito, mama sayanasmiṃyeva nipajjissati. Atha naṃ gahetvā attano sāmikaṃ katvā idheva vasissāmī’’ti. Sā nāgabhavanaṃ gantvā dibbapupphāni ceva dibbagandhe ca āharitvā
dibbapupphasayanaṃ sajjetvā paṇṇasālāyaṃ pupphūpahāraṃ katvā gandhacuṇṇaṃ vikiritvā paṇṇasālaṃ alaṅkaritvā nāgabhavanameva gatā. Rājaputto sāyanhasamayaṃ āgantvā paṇṇasālaṃ paviṭṭho taṃ pavattiṃ disvā ‘‘kena nu kho imaṃ sayanaṃ sajjita’’nti phalāphalaṃ paribhuñjitvā ‘‘aho sugandhāni pupphāni, manāpaṃ vata katvā
sayanaṃ paññatta’’nti na saddhāpabbajitabhāvena somanassajāto pupphasayane parivattitvā nipanno niddaṃ okkamitvā punadivase sūriyuggamane uṭṭhāya paṇṇasālaṃ asammajjitvā phalāphalatthāya agamāsi. Nāgamāṇavikā tasmiṃ khaṇe āgantvā milātāni pupphāni disvā ‘‘kāmādhimutto esa, na saddhāpabbajito, sakkā naṃ gaṇhitu’’nti ñatvā purāṇapupphāni nīharitvā aññāni pupphāni āharitvā tatheva navapupphasayanaṃ sajjetvā paṇṇasālaṃ alaṅkaritvā caṅkame pupphāni vikiritvā nāgabhavanameva gatā. So taṃ divasampi pupphasayane sayitvā punadivase cintesi ‘‘ko nu kho imaṃ
paṇṇasālaṃ alaṅkarotī’’ti? So phalāphalatthāya agantvā paṇṇasālato avidūre paṭicchanno aṭṭhāsi. Itarāpi
bahū gandhe ceva pupphāni ca ādāya assamapadaṃ agamāsi. Rājaputto uttamarūpadharaṃ nāgamāṇavikaṃ disvāva paṭibaddhacitto attānaṃ adassetvā tassā paṇṇasālaṃ pavisitvā sayanaṃ sajjanakāle pavisitvā ‘‘kāsi tva’’nti pucchi. ‘‘Ahaṃ nāgamāṇavikā, sāmī’’ti. ‘‘Sasāmikā assāmikāsī’’ti. ‘‘Sāmi, ahaṃ pubbe sasāmikā, idāni pana assāmikā vidhavā’’. ‘‘Tvaṃ pana kattha vāsikosī’’ti? ‘‘Ahaṃ bārāṇasirañño putto brahmadattakumāro nāma’’. ‘‘Tvaṃ nāgabhavanaṃ pahāya kasmā idha vicarasī’’ti?
‘‘Sāmi, ahaṃ tattha sasāmikānaṃ nāgamāṇavikānaṃ yasaṃ oloketvā kilesaṃ nissāya ukkaṇṭhitvā tato nikkhamitvā sāmikaṃ pariyesantī vicarāmī’’ti. ‘‘Tena hi bhadde, sādhu, ahampi na saddhāya pabbajito, pitarā pana me nīharitattā idha vasāmi, tvaṃ mā cintayi, ahaṃ te sāmiko bhavissāmi, ubhopi idha samaggavāsaṃ vasissāmā’’ti. Sā ‘‘sādhū’’ti sampaṭicchi. Tato paṭṭhāya te ubhopi tattheva samaggavāsaṃ vasiṃsu. Sā attano ānubhāvena mahārahaṃ gehaṃ māpetvā mahārahaṃ pallaṅkaṃ
āharitvā sayanaṃ paññapesi. Tato paṭṭhāya mūlaphalāphalaṃ na khādi, dibbaannapānameva bhuñjitvā jīvikaṃ kappesi. Aparabhāge nāgamāṇavikā gabbhaṃ paṭilabhitvā puttaṃ vijāyi, sāgaratīre jātattā tassa ‘‘sāgarabrahmadatto’’ti nāmaṃ kariṃsu. Tassa padasā gamanakāle nāgamāṇavikā dhītaraṃ vijāyi, tassā samuddatīre jātattā ‘‘samuddajā’’ti nāmaṃ kariṃsu. Atheko bārāṇasivāsiko vanacarako taṃ ṭhānaṃ
patvā katapaṭisanthāro rājaputtaṃ sañjānitvā katipāhaṃ tattha vasitvā ‘‘deva, ahaṃ tumhākaṃ idha vasanabhāvaṃ rājakulassa ārocessāmī’’ti taṃ vanditvā nikkhamitvā nagaraṃ agamāsi. Tadā rājā kālamakāsi. Amaccā tassa sarīrakiccaṃ katvā sattame divase sannipatitvā ‘‘arājakaṃ rajjaṃ nāma na saṇṭhāti, rājaputtassa vasanaṭṭhānaṃ vā atthibhāvaṃ vā na jānāma, phussarathaṃ vissajjetvā rājānaṃ gaṇhissāmā’’ti mantayiṃsu. Tasmiṃ khaṇe vanacarako nagaraṃ patvā taṃ kathaṃ sutvā amaccānaṃ
santikaṃ gantvā ‘‘ahaṃ rājaputtassa santike tayo cattāro divase vasitvā āgatomhī’’ti taṃ pavattiṃ ācikkhi. Amaccā tassa sakkāraṃ katvā tena magganāyakena saddhiṃ tattha gantvā katapaṭisanthārā rañño kālakatabhāvaṃ ārocetvā ‘‘deva, rajjaṃ paṭipajjāhī’’ti āhaṃsu. So ‘‘nāgamāṇavikāya cittaṃ jānissāmī’’ti taṃ upasaṅkamitvā ‘‘bhadde, pitā me kālakato, amaccā mayhaṃ chattaṃ ussāpetuṃ āgatā, gacchāma, bhadde, ubhopi dvādasayojanikāya bārāṇasiyā rajjaṃ kāressāma, tvaṃ soḷasannaṃ itthisahassānaṃ jeṭṭhikā bhavissasī’’ti āha. ‘‘Sāmi, na sakkā mayā gantu’’nti. ‘‘Kiṃkāraṇā’’ti? ‘‘Mayaṃ ghoravisā khippakopā appamattakenapi kujjhāma, sapattiroso ca nāma bhāriyo. Sacāhaṃ kiñci disvā vā sutvā vā kuddhā olokessāmi, bhasmāmuṭṭhi viya vippakirissati.
Iminā kāraṇena na sakkā mayā gantu’’nti. Rājaputto punadivasepi yācateva. Atha naṃ sā evamāha – ‘‘ahaṃ tāva kenaci pariyāyena na gamissāmi, ime pana me puttā nāgakumārā tava sambhavena jātattā manussajātikā. Sace te mayi sineho atthi, imesu appamatto bhava. Ime kho pana udakabījakā sukhumālā maggaṃ gacchantā vātātapena kilamitvā mareyyuṃ, tasmā ekaṃ nāvaṃ khaṇāpetvā udakassa pūrāpetvā tāya dve puttake udakakīḷaṃ kīḷāpetvā nagarepi antovatthusmiṃyeva pokkharaṇiṃkāreyyāsi, evaṃ te na
kilamissantī’’ti. Sā evañca pana vatvā rājaputtaṃ vanditvā padakkhiṇaṃ katvā puttake āliṅgitvā thanantare nipajjāpetvā sīse cumbitvā rājaputtassa niyyādetvā roditvā kanditvā tattheva antaradhāyitvā nāgabhavanaṃ agamāsi. Rājaputtopi domanassappatto assupuṇṇehi nettehi nivesanā nikkhamitvā akkhīni puñchitvā amacce upasaṅkami. Te taṃ tattheva abhisiñcitvā ‘‘deva, amhākaṃ nagaraṃ gacchāmā’’ti vadiṃsu. Tena hi sīghaṃ nāvaṃ khaṇitvā sakaṭaṃ āropetvā udakassa pūretvā udakapiṭṭhe
vaṇṇagandhasampannāni nānāpupphāni vikiratha, mama puttā udakabījakā, te tattha kīḷantā sukhaṃ gamissantī’’ti. Amaccā tathā kariṃsu. Rājā bārāṇasiṃ patvā alaṅkatanagaraṃ pavisitvā soḷasasahassāhi nāṭakitthīhi amaccādīhi ca parivuto mahātale nisīditvā sattāhaṃ mahāpānaṃ pivitvā puttānaṃ atthāya pokkharaṇiṃ kāresi. Te nibaddhaṃ tattha kīḷiṃsu. Athekadivasaṃ pokkharaṇiyaṃ udake pavesiyamāne eko kacchapo pavisitvā nikkhamanaṭṭhānaṃ apassanto pokkharaṇitale nipajjitvā dārakānaṃ kīḷanakāle udakato uṭṭhāya sīsaṃ nīharitvā te oloketvā puna udake nimujji. Te taṃ disvā bhītā pitu santikaṃ gantvā ‘‘tāta, pokkharaṇiyaṃ eko yakkho amhe tāsetī’’ti āhaṃsu. Rājā ‘‘gacchatha naṃ gaṇhathā’’ti purise āṇāpesi. Te jālaṃ khipitvā kacchapaṃ ādāya
rañño dassesuṃ. Kumārā taṃ disvā ‘‘esa, tāta, pisāco’’ti viraviṃsu. Rājā puttasinehena
kacchapassa kujjhitvā ‘‘gacchathassa kammakāraṇaṃ karothā’’ti āṇāpesi. Tatra ekacce ‘‘ayaṃ rājaveriko, etaṃ udukkhale musalehi cuṇṇavicuṇṇaṃ kātuṃ vaṭṭatī’’ti āhaṃsu, ekacce ‘‘tīhi pākehi pacitvā khādituṃ’’, ekacce ‘‘aṅgāresu uttāpetuṃ,’’ ekacce ‘‘antokaṭāheyeva naṃ pacituṃ vaṭṭatī’’ti āhaṃsu. Eko pana udakabhīruko amacco ‘‘imaṃ yamunāya āvaṭṭe khipituṃ vaṭṭati, so tattha mahāvināsaṃ pāpuṇissati. Evarūpā hissa kammakāraṇā natthī’’ti āha. Kacchapo tassa kathaṃ sutvā sīsaṃ nīharitvā evamāha – ‘‘ambho, kiṃ te mayā aparādho kato, kena maṃ evarūpaṃ kammakāraṇaṃ
vicāresi. Mayā hi sakkā itarā kammakāraṇā sahituṃ, ayaṃ pana atikakkhaḷo, mā evaṃ avacā’’ti. Taṃ sutvā rājā ‘‘imaṃ etadeva kāretuṃ vaṭṭatī’’ti yamunāya āvaṭṭe khipāpesi. Puriso tathā akāsi. So ekaṃ nāgabhavanagāmiṃ udakavāhaṃ patvā nāgabhavanaṃ agamāsi. Atha naṃ tasmiṃ udakavāhe kīḷantā dhataraṭṭhanāgarañño puttā nāgamāṇavakā disvā ‘‘gaṇhatha naṃ dāsa’’nti āhaṃsu. So cintesi ‘‘ahaṃ bārāṇasirañño hatthā muccitvā evarūpānaṃ pharusānaṃ nāgānaṃ hatthaṃ patto, kena nu kho upāyena mucceyya’’nti. So ‘‘attheso upāyo’’ti musāvādaṃ katvā ‘‘tumhe dhataraṭṭhassa nāgarañño santakā hutvā kasmā evaṃ vadetha, ahaṃ cittacūḷo nāma kacchapo
bārāṇasirañño dūto, dhataraṭṭhassa santikaṃ āgato, amhākaṃ rājā dhataraṭṭhassa dhītaraṃ dātukāmo maṃ pahiṇi, tassa maṃ dassethā’’ti āha. Te somanassajātā taṃ ādāya rañño santikaṃ gantvā tamatthaṃ ārocesuṃ. Rājā ‘‘ānetha na’’nti taṃ pakkosāpetvā disvāva anattamano hutvā ‘‘evaṃ lāmakasarīro dūtakammaṃ kātuṃ na sakkotī’’ti āha. Taṃ sutvā kacchapo ‘‘kiṃ pana, mahārāja, dūtehi nāma
tālappamāṇehi bhavitabbaṃ, sarīrañhi khuddakaṃ vā mahantaṃ vā appamāṇaṃ, gatagataṭṭhāne kammanipphādanameva pamāṇaṃ. Mahārāja, amhākaṃ rañño bahū dūtā. Thale kammaṃ manussā karonti, ākāse pakkhino, udake ahameva. Ahañhi cittacūḷo nāma kacchapo ṭhānantarappatto rājavallabho, mā maṃ paribhāsathā’’ti attano guṇaṃ vaṇṇesi. Atha naṃ dhataraṭṭho pucchi ‘‘kena panatthena raññā pesitosī’’ti. Mahārāja, rājā maṃ evamāha ‘‘mayā sakalajambudīpe rājūhi saddhiṃ mittadhammo kato, idāni dhataraṭṭhena nāgaraññā saddhiṃ mittadhammaṃ kātuṃ mama dhītaraṃ
samuddajaṃ dammī’’ti vatvā maṃ pahiṇi. ‘‘Tumhe papañcaṃ akatvā mayā saddhiṃyeva purisaṃ pesetvā divasaṃ vavatthapetvā dārikaṃ gaṇhathā’’ti. So tussitvā tassa sakkāraṃ katvā tena saddhiṃ cattāro nāgamāṇavake pesesi ‘‘gacchatha, rañño vacanaṃ sutvā divasaṃ vavatthapetvā ethā’’ti. Te ‘‘sādhū’’ti vatvā kacchapaṃ gahetvā nāgabhavanā nikkhamiṃsu. Kacchapo yamunāya bārāṇasiyā ca antare ekaṃ padumasaraṃ disvā ekenupāyena palāyitukāmo evamāha – ‘‘bho nāgamāṇavakā, amhākaṃ rājā puttadārā cassa maṃ udake gocarattā rājanivesanaṃ āgataṃ disvāva padumāni no dehi, bhisamūlāni dehīti yācanti. Ahaṃ tesaṃ atthāya tāni gaṇhissāmi, ettha maṃ vissajjetvā maṃ apassantāpi puretaraṃ rañño santikaṃ gacchatha, ahaṃ vo tattheva
passissāmī’’ti. Te tassa saddahitvā taṃ vissajjesuṃ. So tattha ekamante nilīyi. Itarepi naṃ adisvā ‘‘rañño santikaṃ gato bhavissatī’’ti māṇavakavaṇṇena rājānaṃ upasaṅkamiṃsu. Rājā paṭisanthāraṃ katvā ‘‘kuto āgatatthā’’ti pucchi. ‘‘Dhataraṭṭhassa santikā, mahārājā’’ti. ‘‘Kiṃkāraṇā idhāgatā’’ti? ‘‘Mahārāja, mayaṃ tassa dūtā, dhataraṭṭho vo ārogyaṃ pucchati. Sace yaṃ vo icchatha, taṃ no vadetha. Tumhākaṃ
kira dhītaraṃ samuddajaṃ amhākaṃ rañño pādaparicārikaṃ katvā dethā’’ti imamatthaṃ pakāsentā paṭhamaṃ gāthamāhaṃsu.

DOWNLOAD EBOOK: Khuddakanikaye Jataka-atthakatha

Khuddakanikaye Jataka-atthakatha