Khuddakanikaye Jataka-atthakatha 4 (pali)

Khuddakanikaye Jataka-atthakatha

Vivarathimāsaṃ dvāranti idaṃ satthā jetavane viharanto catunnaṃ paribbājikānaṃ pabbajjaṃ ārabbha kathesi. Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni satta ca licchavī vasiṃsu.
Te sabbepi pucchāpaṭipucchācittakā ahesuṃ. Atheko pañcasu vādasatesu byatto nigaṇṭho vesāliyaṃ sampāpuṇi, te tassa saṅgahaṃ akaṃsu. Aparāpi evarūpā nigaṇṭhī sampāpuṇi. Rājāno dvepi jane vādaṃ kāresuṃ, ubhopi sadisāva ahesuṃ. Tato licchavīnaṃ etadahosi ‘‘ime dvepi paṭicca uppanno putto byatto bhavissatī’’ti. Tesaṃ vivāhaṃ kāretvā dvepi ekato vāsesuṃ. Atha nesaṃ saṃvāsamanvāya paṭipāṭiyā
catasso dārikāyo eko ca dārako jāyi. Dārikānaṃ ‘‘saccā, lolā, avadhārikā, paṭicchādā’’ti nāmaṃ akaṃsu, dārakassa ‘‘saccako’’ti. Te pañcapi janā viññutaṃ pattā mātito pañca vādasatāni, pitito pañca vādasatānīti vādasahassaṃ uggaṇhiṃsu. Mātāpitaro dārikānaṃ evaṃ ovadiṃsu ‘‘sace koci gihī tumhākaṃ vādaṃ bhindissati, tassa pādaparicārikā bhaveyyātha. Sace pabbajito bhindissati, tassa santike pabbajeyyāthā’’ti.
Aparabhāge mātāpitaro kālamakaṃsu. Tesu kālakatesu saccakanigaṇṭho tattheva vesāliyaṃ licchavīnaṃ sippaṃ sikkhāpento vasi. Bhaginiyo jambusākhaṃ gahetvā vādatthāya nagarā nagaraṃ caramānā sāvatthiṃ patvā nagaradvāre sākhaṃ nikhaṇitvā ‘‘yo amhākaṃ vādaṃ āropetuṃ sakkoti gihī vā pabbajito vā, so etaṃ paṃsupuñjaṃ pādehi vikiritvā pādeheva sākhaṃ maddatū’’ti dārakānaṃ vatvā bhikkhāya nagaraṃ pavisiṃsu. Athāyasmā sāriputto asammaṭṭhaṭṭhānaṃ sammajjitvā rittaghaṭesu
pānīyaṃ upaṭṭhapetvā gilāne ca paṭijaggitvā divātaraṃ sāvatthiṃ piṇḍāya pavisanto taṃ sākhaṃ disvā dārake pucchi, dārakā taṃ pavattiṃ ācikkhiṃsu. Thero dārakeheva pātāpetvā maddāpetvā ‘‘yehi ayaṃ sākhā ṭhapitā, te katabhattakiccāva āgantvā jetavanadvārakoṭṭhake maṃ passantū’’ti dārakānaṃ vatvā nagaraṃ pavisitvā katabhattakicco vihāradvārakoṭṭhake aṭṭhāsi. Tāpi paribbājikā bhikkhāya caritvā āgatā
sākhaṃ madditaṃ disvā ‘‘kenāyaṃ madditā’’ti vatvā ‘‘sāriputtattherena, sace tumhe vādatthikā, jetavanadvārakoṭṭhakaṃ gacchathā’’ti dārakehi vuttā puna nagaraṃ pavisitvā mahājanaṃ sannipātetvā vihāradvārakoṭṭhakaṃ gantvā theraṃ vādasahassaṃ pucchiṃsu. Thero taṃ vissajjetvā ‘‘aññaṃ kiñci jānāthā’’ti pucchi. ‘‘Na jānāma, sāmī’’ti. ‘‘Ahaṃ pana vo kiñci pucchāmī’’ti. ‘‘Puccha, sāmi, jānantiyo kathessāmā’’ti.
Thero ‘‘ekaṃ nāma ki’’nti pucchi. Tā na jāniṃsu. Thero vissajjesi. Tā ‘‘amhākaṃ, sāmi, parājayo, tumhākaṃ jayo’’ti āhaṃsu. ‘‘Idāni kiṃ karissathā’’ti? ‘‘Amhākaṃ mātāpitūhi ayaṃ ovādo dinno ‘sace vo gihī vādaṃ bhindissati, tassa pajāpatiyo bhaveyyātha. Sace pabbajito, tassa santike pabbajeyyāthā’ti, pabbajjaṃ no dethā’’ti. Thero ‘‘sādhū’’ti vatvā tā uppalavaṇṇāya theriyā santike pabbājesi. Tā sabbāpi na cirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
‘‘āvuso, sāriputtatthero catunnaṃ paribbājikānaṃ avassayo hutvā sabbā arahattaṃ pāpesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa etāsaṃ avassayo ahosi, idāni pana pabbajjābhisekaṃ dāpesi, pubbe rājamahesiṭṭhāne ṭhapesī’’ti vatvā atītaṃ āhari.
Atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgarāje rajjaṃ kārente assakaraṭṭhe pāṭalinagare assako nāma rājā rajjaṃ kāresi. Kāliṅgo sampannabalavāhano sayampi nāgabalo paṭiyodhaṃ na passati. So yujjhitukāmo hutvā amaccānaṃ ārocesi ‘‘ahaṃ yuddhatthiko, paṭiyodhaṃ pana na passāmi, kiṃ karomā’’ti. Amaccā ‘‘attheko, mahārāja, upāyo, dhītaro te catasso uttamarūpadharā, tā pasādhetvā paṭicchannayāne nisīdāpetvā balaparivutā gāmanigamarājadhāniyo carāpetha. Yo rājā tā attano gehe
kātukāmo bhavissati, tena saddhiṃ yuddhaṃ karissāmā’’ti vadiṃsu. Rājā tathā kāresi. Tāhi gatagataṭṭhāne rājāno bhayena tāsaṃ nagaraṃ pavisituṃ na denti, paṇṇākāraṃ pesetvā bahinagareyeva vasāpenti. Evaṃ sakalajambudīpaṃ vicaritvā assakaraṭṭhe pāṭalinagaraṃ pāpuṇiṃsu. Assakopi nagaradvārāni pidahāpetvā paṇṇākāraṃ pesesi. Tassa nandiseno nāma amacco paṇḍito byatto upāyakusalo. So cintesi ‘‘imā kira rājadhītaro sakalajambudīpaṃ vicaritvā paṭiyodhaṃ na labhiṃsu,
evaṃ sante jambudīpo tuccho nāma ahosi, ahaṃ kāliṅgena saddhiṃ yujjhissāmī’’ti. So nagaradvāraṃ gantvā dovārike āmantetvā tāsaṃ dvāraṃ vivarāpetuṃ paṭhamaṃ gāthamāha.

DOWNLOAD EBOOK: Khuddakanikaye Jataka-atthakatha

Khuddakanikaye Jataka-atthakatha