Paññāsatima Pariccheda

Paññāsatima pariccheda

Dvirājakonāma

1.

Tato rajje patiṭṭhāya, kassapo dakkhiṇaṃ disaṃ;

Adā kassapanāmassa, yuvarājassa dhīmato.

2.

Aggābhisekaṃ dāpesi, yuvarājassa dhītuyā;

Rājakaññāya tissāya, bhariyāye’va attano.

3.

Yācakānañca sippīnaṃ, āgatānaṃ tato tato;

Dānaṃ daṇḍissaraṃ nāma, sadā dāpesi bhūpati.

4.

Ādipādo mahindo so,

Vasanto rohaṇe tadā;

Gahetuṃ rājinoraṭṭha-

Mādāya balamāgato.

5.

Taṃ sutvā kupito rājā, balaṃ pesesi attano;

Yujjhitvā taṃ parājesi, mahindo so mahābhaṭo.

6.

Tato rājā nivattetuṃ, pitaraṃ tassa pesayi;

Kassapaṃ yuvarājaṃ taṃ, so gantvā puttasantikaṃ.

7.

Nānādhammakathopetaṃ, vatvā yuttimanekadhā;

Saṅghāmato nivattetvā, puttaṃ so punarāgami.

8.

Ādipādo tu so pacchā, ghātetvā maṇḍalādhipe;

Kuddhejanapade disvā, agamāsi purantikaṃ.

9.

Bhikkhusaṅgho tamānetvā, dassesi vasudhādhipaṃ;

Datvā so dhītaraṃ tassā, pesesi puna rohaṇaṃ.

10.

Nīharitvāna dussīle, nikāyattayavāsīsu;

Gāhāpesi nave bhikkhū, āvāse tattha tattha so.

11.

Dvayābhisekajātena, ādipādena sununā;

Mahāvihāre bodhimhi, paṃsuṃ vaḍḍhesi pūjayaṃ.

12.

Akāsi ca nikāyesu, tīsu bimbe silāmaye;

Sovaṇṇaye raṃsijāle, chattaṃ cūḷāmaṇiṃ tathā.

13.

Abhayagirivihāramhi, pāsādaṃ sakanāmakaṃ;

Katvā tattha nivāsetvā, bhikkhu gāmamadāpayi.

14.

Mahiyaṅgaṇavihārasmiṃ, gāmaṃ so cetiyassa’dā;

Savatthaṃ paṭimābhattaṃ, sabbabhikkhūna dāpayi.

15.

Thale jale ca sattānaṃ, adāsi abhayaṃ tadā;

Cārittapubbarājūnaṃ, paripālesi sabbadā.

16.

Tassa senāpati seno, ilaṅgorājavaṃsajo;

Theriyānaṃ akā’vāsaṃ; Thūpārāmassa pacchato.

17.

Dhammārucikabhikkhūnaṃ, dhammārāmamakārayi;

Tathā sāgalikānañca, kassapasenanāmakaṃ.

18.

Hadayuṇhābhidhānaṃ so, katvā cetiyapabbate;

Pariveṇaṃ adādhamma-rucikānañca bhikkhūnaṃ.

19.

Ārāmikānaṃ bhikkhūnaṃ, ārāmesu tahiṃ tahiṃ;

Ekamekaṃ kuṭiṃ katvā, dāpesi ca camūpati.

20.

Rattamālagirismiṃ so, katvā rammaṃ taraṃ subhaṃ;

Kuciṃ adā sāsanassa, sāmikānaṃ tapassinaṃ.

21.

Mahāvihāre kāretvā, paviveṇaṃ varaṃ adā;

Paṃsukūlikabhikkhūnaṃ, samuddagirināmakaṃ.

22.

Vāsaṃ araññe kāretvā, attano vaṃsanāmakaṃ;

Mahāvihāre bhikkhūnaṃ, vane nivāsataṃ adā.

23.

Vihāresū ca jiṇṇesu, navakammamakārayi;

Dāpesi aggalaṃ sabba-bhikkhūnaṃ jiṇṇacīvare.

24.

Tissārāmaṃ karitvāna, bhikkhūnīnamupassayaṃ;

Maricavaṭṭimahābodhi, parihāre nivesayi.

25.

Anurādhapure ceva, pulatthinagarepi ca;

Upasaggaroganāsāya, vejjasālāpi kārayi.

26.

Attanā katavāsanaṃ, bhogagāme ca dāpayi;

Tathārāmikagāme ca, paṭimābharaṇañca so.

27.

Bhesajjagehaṃ kāresi, nagare tattha tattha so;

Paṃsukūlikabhikkhūnaṃ, bhattaṃ vatthañca dāpayi.

28.

Khandhīkate amocesi, tiracchānagate bahū;

Kapaṇānañca dāpesi, mahādānaṃ camūpati.

29.

Vicittaṃ byañjanaṃ bhattaṃ, yāguṃ vividhakhajjakaṃ;

Katvā sūkararūpañca, guḷaṃ bhikkhūnaṃ dāpayi.

30.

Evāmādīni puññāni, katvā senāya nāyako;

Seno kittindupādehi, sabbā obhāsayī disā.

31.

Tasseva ñātako katvā, nāyako rakkhasavhayo;

Savārakamhi gāmamhi, vihāraṃ sumanoharaṃ.

32.

Mahāvihāravāsīnaṃ, sārānaṃ paṭipattiyā;

Bhikkhūnaṃ so adā sādhu, ṭhapetvā vattamuttamaṃ.

33.

Seno nāma mahālekho, mahālekhakapabbataṃ;

Mahāvihāre kāresi, bhikkhūnaṃ vāsamuttamaṃ.

34.

Coḷarājābhidhāno, ca, amacco tassa rājino;

Pariveṇaṃ akārammaṃ, naṭṭhaṃ taṃ suppatiṭṭhitaṃ.

35.

Rājā tīsu nikāyesu, rūpakammamanoramaṃ;

Maṇḍapāni vicittāni, vejayanto pamāni ca.

36.

Kāretvā dhātupūjāyo, katvā janamanoharā;

Yathā kammaṃ gato ṭhatvā, vassāni dasasatta ca.

37.

Dvayābhisekasañjāto, yuvarājātha kassapo;

Āsi laddhābhiseko so, laṃkārajjekamāgate.

38.

Saddho āgatamaggova, sābhiñño viya paññavā;

Vattā so maramantiva, cāgavā dhanado viya.

39.

Bahussuto dhammakathī, sabbasippavisārado;

Yuttāyuttavicārāya, nipuṇo nayakovido.

40.

Acalo indalīlo’va, ṭhito sugatasāsane;

Parappavādivātehi, sabbehi’pi akampiyo.

41.

Māyāsāṭheyyamānādi, pāpānañca agocaro;

Guṇānaṃ ākaro sabba-ratanānaṃ vasāgaro.

42.

Bhūmicando narindo so, vaṃse jātassa attano;

Dappuḷassādīpādassa, yuvarājapadaṃ adā.

43.

Rajjaṃ dasahi dhammehi, catusaṅgahavatthūhi;

Karonto paripālesi, lokaṃ nettaṃva attano.

44.

So dhetvā sāsanaṃ sabbaṃ, dhammakammena satthuno;

Gahetvā navake bhikkhū, akāsā’vāsapūraṇaṃ.

45.

Duṭṭhagāmaṇirājena, kataṃ maricavaṭṭikaṃ;

Naṭṭhaṃ vihāraṃ kāretvā, nānāāvāsa bhūsitaṃ.

46.

Theravaṃsajabhikkhūnaṃ, adā katvā mahāmahaṃ;

Tesaṃ pañcasatānañca, bhogagāme ca dāpayi.

47.

Tattha so tusite ramme, devasaṅghapurakkhataṃ;

Metteyyaṃ lokanāthaṃ taṃ, desentaṃ dhammamuttamaṃ.

48.

Dassento viya lokassa, vihāre sabbasajjite;

Nisinno maṇḍape ramme, nānāratanabhūsite.

49.

Nagarehi ca sabbehi, bhikkhūhi parivārito;

Buddhalilāya laṃkindo, abhidhamma mabhāsayi.

50.

Soṇṇapaṭṭe likhāpetvā-bhidhammapiṭakaṃ tadā;

Dhammasaṅgaṇikaṃ potthaṃ, nānāratana bhūsitaṃ.

51.

Katvā nagaramajjhamhi, kāretvā hemamuttamaṃ;

Taṃ tattha ṭhapayitvāna, parihāramadāpayi.

52.

Sakkasenāpatiṭṭhānaṃ, datvā puttassa attano;

Parihāre niyojesi, tattha taṃ dhammapotthake.

53.

Anusaṃvaccharaṃ rājā, puraṃ devapurī viya;

Vibhūsitāya senāya, sajjetvā parivārito.

54.

Devarājāva sobhanto, sabbābharaṇabhūsito;

Hatthikhaṇḍe nisīditvā, caranto puravīthiyaṃ.

55.

Mahatā parihārena, netvā taṃ dhammasaṅgahaṃ;

Attanā kāritaṃ rammaṃ, vihāraṃ sabbasajjitaṃ.

56.

Tattha dhātugate ramme, nānāratanabhūsite;

Maṇḍape dhātupiṭhasmiṃ, patiṭṭhāpiya pūjayi.

57.

Ganthākarapariveṇaṃ , mahāmeghavane akā;

Nagare vajjasālā ca, tesaṃ gāme ca dāpayi.

58.

Bhaṇḍikapariveṇañca, silāmeghañca pabbataṃ;

Katvā’bhayagirismiṃ so, tesaṃ gāmamadāpayi.

59.

Jotivanavihārasmiṃ, rājā laṅkāya nāyako;

Bhattaggassa adā gāmaṃ, tathā’bhayagirimhi ca.

60.

Dakkhiṇagirināmassa, vihārassa ca dāpayi;

Gāmaṃ kataññubhāvena, rājā paramadhammiko.

61.

Sakkasenāpati rammaṃ, pariveṇaṃ sumāpiya;

Adāsi sahagāmehi, theriyānaṃ sanāmikaṃ.

62.

Bhariyā vajirā tassa, tesaṃyeva adāpayi;

Pariveṇaṃ karitvāna, sagāmaṃ sakanāmakaṃ.

63.

Upassayaṃ karitvāna, sā eva padalañchane;

Bhikkhūnīnaṃ adā thera-vaṃse sabbattha pūjite.

64.

Sakkasenāpati mātā, devā’raññaka bhikkhūnaṃ;

Theravaṃsappadīpānaṃ, akā’vāsaṃ sanāmakaṃ.

65.

Sā eva paṭibimbassa, satthu maricavaṭṭiyaṃ;

Cūḷāmaṇiṃ pādajalaṃ, akā chattañca cīvaraṃ.

66.

Rājā rājālayeyeva, rājavaṃsaṃ sanāmakaṃ;

Akāsi pāḷikaṃ nāma, pāsādaṃ sumano haraṃ.

67.

Pūjesi rājinī nāma, rājino bhariyā’parā;

Paṭṭakañcukapūjāya, hemamālika cetiyaṃ.

68.

Tassā puttosi siddhattho, nāma issariye ṭhito;

Suto malayarājāti, rūpena makaraddhajo.

69.

Rājā tasmiṃ mate katvā, sālaṃ bhikkhunamuttamaṃ;

Dānavaṭṭaṃ paṭṭhapetvā, tassa pattimadā tadā.

70.

Evaṃ dhammena kārente, rajjaṃ laṅkādīpe tadā;

Coḷarājena yujjhitvā, paṇḍurājā parājito.

71.

Paṇṇākārāni nekāni, balaṃ sandhāya pesayi;

Rājālaṃkissaro saddhiṃ, mantetvā sacivehi so.

72.

Sannayha balakāyaṃ so, sakkasenāpatiṃ sakaṃ;

Balassa nāyakaṃ katvā, mahāyitthamupāgami.

73.

Vijayaṃ pubbarājūnaṃ, vatvā velātaṭe ṭhito;

Ussāhaṃ janayitvāna, nāvaṃ āropayī balaṃ.

74.

Balakāyaṃ samādāya, sakkasenāpatiṃ tadā;

Sukhena sāgaraṃ tiṇṇo, paṇḍudesamupāgami.

75.

Disvā balañca tañceva, paṇḍurājā sumānaso;

Ekacchattaṃ karissāmi, jambudīpanti abravi.

76.

Baladvayaṃ gahetvāna, rājā so coḷavaṃsajaṃ;

Jetuṃ asakkuṇitvāna yuddhamujjhiya nikkhami.

77.

Yujjhissāmīti gantāna, sakkasenāpatī puna;

Nisinno upasaggena, mato pāpena paṇḍuto.

78.

Laṃkissaro balassāpi, tena rogena nānasaṃ;

Sutvā dayālubhāvena, senaṃ āṇāpayī tato.

79.

Sakka senāpatiṭṭhānaṃ, tassa puttassa’dā tadā;

Vaḍḍhesi tena taṃ puttaṃ, katvā senāya nāyakaṃ.

80.

Nikāyattayavāsīhi, parittaṃ nagare tadā;

Kāretvā rogadubbuṭṭhi-bhayaṃ nāsesi jantunaṃ.

81.

Sāsanassa ca lokassa, santiṃ katvā anekadhā;

Rājā so dasame vasse, sukhena tidivaṃ gato.

82.

Laṃkārajjepi ṭhatvā kathitatipiṭako sabbavijjāpadīpo,

Vattāvādī kavī so satidhītivisado desako bhāvako ca;

Paññāsaddhādayā vā parahitanirato lokavedīvadaññū;

Rājindo kassapo’yaṃ viya vimalaguṇo hotulokopi sabbo.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvirājako nāma

Paññāsatimo paricchedo.

Paññāsatima pariccheda

Dvirājakonāma

1.

Tato rajje patiṭṭhāya, kassapo dakkhiṇaṃ disaṃ;

Adā kassapanāmassa, yuvarājassa dhīmato.

2.

Aggābhisekaṃ dāpesi, yuvarājassa dhītuyā;

Rājakaññāya tissāya, bhariyāye’va attano.

3.

Yācakānañca sippīnaṃ, āgatānaṃ tato tato;

Dānaṃ daṇḍissaraṃ nāma, sadā dāpesi bhūpati.

4.

Ādipādo mahindo so,

Vasanto rohaṇe tadā;

Gahetuṃ rājinoraṭṭha-

Mādāya balamāgato.

5.

Taṃ sutvā kupito rājā, balaṃ pesesi attano;

Yujjhitvā taṃ parājesi, mahindo so mahābhaṭo.

6.

Tato rājā nivattetuṃ, pitaraṃ tassa pesayi;

Kassapaṃ yuvarājaṃ taṃ, so gantvā puttasantikaṃ.

7.

Nānādhammakathopetaṃ, vatvā yuttimanekadhā;

Saṅghāmato nivattetvā, puttaṃ so punarāgami.

8.

Ādipādo tu so pacchā, ghātetvā maṇḍalādhipe;

Kuddhejanapade disvā, agamāsi purantikaṃ.

9.

Bhikkhusaṅgho tamānetvā, dassesi vasudhādhipaṃ;

Datvā so dhītaraṃ tassā, pesesi puna rohaṇaṃ.

10.

Nīharitvāna dussīle, nikāyattayavāsīsu;

Gāhāpesi nave bhikkhū, āvāse tattha tattha so.

11.

Dvayābhisekajātena, ādipādena sununā;

Mahāvihāre bodhimhi, paṃsuṃ vaḍḍhesi pūjayaṃ.

12.

Akāsi ca nikāyesu, tīsu bimbe silāmaye;

Sovaṇṇaye raṃsijāle, chattaṃ cūḷāmaṇiṃ tathā.

13.

Abhayagirivihāramhi, pāsādaṃ sakanāmakaṃ;

Katvā tattha nivāsetvā, bhikkhu gāmamadāpayi.

14.

Mahiyaṅgaṇavihārasmiṃ, gāmaṃ so cetiyassa’dā;

Savatthaṃ paṭimābhattaṃ, sabbabhikkhūna dāpayi.

15.

Thale jale ca sattānaṃ, adāsi abhayaṃ tadā;

Cārittapubbarājūnaṃ, paripālesi sabbadā.

16.

Tassa senāpati seno, ilaṅgorājavaṃsajo;

Theriyānaṃ akā’vāsaṃ; Thūpārāmassa pacchato.

17.

Dhammārucikabhikkhūnaṃ, dhammārāmamakārayi;

Tathā sāgalikānañca, kassapasenanāmakaṃ.

18.

Hadayuṇhābhidhānaṃ so, katvā cetiyapabbate;

Pariveṇaṃ adādhamma-rucikānañca bhikkhūnaṃ.

19.

Ārāmikānaṃ bhikkhūnaṃ, ārāmesu tahiṃ tahiṃ;

Ekamekaṃ kuṭiṃ katvā, dāpesi ca camūpati.

20.

Rattamālagirismiṃ so, katvā rammaṃ taraṃ subhaṃ;

Kuciṃ adā sāsanassa, sāmikānaṃ tapassinaṃ.

21.

Mahāvihāre kāretvā, paviveṇaṃ varaṃ adā;

Paṃsukūlikabhikkhūnaṃ, samuddagirināmakaṃ.

22.

Vāsaṃ araññe kāretvā, attano vaṃsanāmakaṃ;

Mahāvihāre bhikkhūnaṃ, vane nivāsataṃ adā.

23.

Vihāresū ca jiṇṇesu, navakammamakārayi;

Dāpesi aggalaṃ sabba-bhikkhūnaṃ jiṇṇacīvare.

24.

Tissārāmaṃ karitvāna, bhikkhūnīnamupassayaṃ;

Maricavaṭṭimahābodhi, parihāre nivesayi.

25.

Anurādhapure ceva, pulatthinagarepi ca;

Upasaggaroganāsāya, vejjasālāpi kārayi.

26.

Attanā katavāsanaṃ, bhogagāme ca dāpayi;

Tathārāmikagāme ca, paṭimābharaṇañca so.

27.

Bhesajjagehaṃ kāresi, nagare tattha tattha so;

Paṃsukūlikabhikkhūnaṃ, bhattaṃ vatthañca dāpayi.

28.

Khandhīkate amocesi, tiracchānagate bahū;

Kapaṇānañca dāpesi, mahādānaṃ camūpati.

29.

Vicittaṃ byañjanaṃ bhattaṃ, yāguṃ vividhakhajjakaṃ;

Katvā sūkararūpañca, guḷaṃ bhikkhūnaṃ dāpayi.

30.

Evāmādīni puññāni, katvā senāya nāyako;

Seno kittindupādehi, sabbā obhāsayī disā.

31.

Tasseva ñātako katvā, nāyako rakkhasavhayo;

Savārakamhi gāmamhi, vihāraṃ sumanoharaṃ.

32.

Mahāvihāravāsīnaṃ, sārānaṃ paṭipattiyā;

Bhikkhūnaṃ so adā sādhu, ṭhapetvā vattamuttamaṃ.

33.

Seno nāma mahālekho, mahālekhakapabbataṃ;

Mahāvihāre kāresi, bhikkhūnaṃ vāsamuttamaṃ.

34.

Coḷarājābhidhāno, ca, amacco tassa rājino;

Pariveṇaṃ akārammaṃ, naṭṭhaṃ taṃ suppatiṭṭhitaṃ.

35.

Rājā tīsu nikāyesu, rūpakammamanoramaṃ;

Maṇḍapāni vicittāni, vejayanto pamāni ca.

36.

Kāretvā dhātupūjāyo, katvā janamanoharā;

Yathā kammaṃ gato ṭhatvā, vassāni dasasatta ca.

37.

Dvayābhisekasañjāto, yuvarājātha kassapo;

Āsi laddhābhiseko so, laṃkārajjekamāgate.

38.

Saddho āgatamaggova, sābhiñño viya paññavā;

Vattā so maramantiva, cāgavā dhanado viya.

39.

Bahussuto dhammakathī, sabbasippavisārado;

Yuttāyuttavicārāya, nipuṇo nayakovido.

40.

Acalo indalīlo’va, ṭhito sugatasāsane;

Parappavādivātehi, sabbehi’pi akampiyo.

41.

Māyāsāṭheyyamānādi, pāpānañca agocaro;

Guṇānaṃ ākaro sabba-ratanānaṃ vasāgaro.

42.

Bhūmicando narindo so, vaṃse jātassa attano;

Dappuḷassādīpādassa, yuvarājapadaṃ adā.

43.

Rajjaṃ dasahi dhammehi, catusaṅgahavatthūhi;

Karonto paripālesi, lokaṃ nettaṃva attano.

44.

So dhetvā sāsanaṃ sabbaṃ, dhammakammena satthuno;

Gahetvā navake bhikkhū, akāsā’vāsapūraṇaṃ.

45.

Duṭṭhagāmaṇirājena, kataṃ maricavaṭṭikaṃ;

Naṭṭhaṃ vihāraṃ kāretvā, nānāāvāsa bhūsitaṃ.

46.

Theravaṃsajabhikkhūnaṃ, adā katvā mahāmahaṃ;

Tesaṃ pañcasatānañca, bhogagāme ca dāpayi.

47.

Tattha so tusite ramme, devasaṅghapurakkhataṃ;

Metteyyaṃ lokanāthaṃ taṃ, desentaṃ dhammamuttamaṃ.

48.

Dassento viya lokassa, vihāre sabbasajjite;

Nisinno maṇḍape ramme, nānāratanabhūsite.

49.

Nagarehi ca sabbehi, bhikkhūhi parivārito;

Buddhalilāya laṃkindo, abhidhamma mabhāsayi.

50.

Soṇṇapaṭṭe likhāpetvā-bhidhammapiṭakaṃ tadā;

Dhammasaṅgaṇikaṃ potthaṃ, nānāratana bhūsitaṃ.

51.

Katvā nagaramajjhamhi, kāretvā hemamuttamaṃ;

Taṃ tattha ṭhapayitvāna, parihāramadāpayi.

52.

Sakkasenāpatiṭṭhānaṃ, datvā puttassa attano;

Parihāre niyojesi, tattha taṃ dhammapotthake.

53.

Anusaṃvaccharaṃ rājā, puraṃ devapurī viya;

Vibhūsitāya senāya, sajjetvā parivārito.

54.

Devarājāva sobhanto, sabbābharaṇabhūsito;

Hatthikhaṇḍe nisīditvā, caranto puravīthiyaṃ.

55.

Mahatā parihārena, netvā taṃ dhammasaṅgahaṃ;

Attanā kāritaṃ rammaṃ, vihāraṃ sabbasajjitaṃ.

56.

Tattha dhātugate ramme, nānāratanabhūsite;

Maṇḍape dhātupiṭhasmiṃ, patiṭṭhāpiya pūjayi.

57.

Ganthākarapariveṇaṃ , mahāmeghavane akā;

Nagare vajjasālā ca, tesaṃ gāme ca dāpayi.

58.

Bhaṇḍikapariveṇañca, silāmeghañca pabbataṃ;

Katvā’bhayagirismiṃ so, tesaṃ gāmamadāpayi.

59.

Jotivanavihārasmiṃ, rājā laṅkāya nāyako;

Bhattaggassa adā gāmaṃ, tathā’bhayagirimhi ca.

60.

Dakkhiṇagirināmassa, vihārassa ca dāpayi;

Gāmaṃ kataññubhāvena, rājā paramadhammiko.

61.

Sakkasenāpati rammaṃ, pariveṇaṃ sumāpiya;

Adāsi sahagāmehi, theriyānaṃ sanāmikaṃ.

62.

Bhariyā vajirā tassa, tesaṃyeva adāpayi;

Pariveṇaṃ karitvāna, sagāmaṃ sakanāmakaṃ.

63.

Upassayaṃ karitvāna, sā eva padalañchane;

Bhikkhūnīnaṃ adā thera-vaṃse sabbattha pūjite.

64.

Sakkasenāpati mātā, devā’raññaka bhikkhūnaṃ;

Theravaṃsappadīpānaṃ, akā’vāsaṃ sanāmakaṃ.

65.

Sā eva paṭibimbassa, satthu maricavaṭṭiyaṃ;

Cūḷāmaṇiṃ pādajalaṃ, akā chattañca cīvaraṃ.

66.

Rājā rājālayeyeva, rājavaṃsaṃ sanāmakaṃ;

Akāsi pāḷikaṃ nāma, pāsādaṃ sumano haraṃ.

67.

Pūjesi rājinī nāma, rājino bhariyā’parā;

Paṭṭakañcukapūjāya, hemamālika cetiyaṃ.

68.

Tassā puttosi siddhattho, nāma issariye ṭhito;

Suto malayarājāti, rūpena makaraddhajo.

69.

Rājā tasmiṃ mate katvā, sālaṃ bhikkhunamuttamaṃ;

Dānavaṭṭaṃ paṭṭhapetvā, tassa pattimadā tadā.

70.

Evaṃ dhammena kārente, rajjaṃ laṅkādīpe tadā;

Coḷarājena yujjhitvā, paṇḍurājā parājito.

71.

Paṇṇākārāni nekāni, balaṃ sandhāya pesayi;

Rājālaṃkissaro saddhiṃ, mantetvā sacivehi so.

72.

Sannayha balakāyaṃ so, sakkasenāpatiṃ sakaṃ;

Balassa nāyakaṃ katvā, mahāyitthamupāgami.

73.

Vijayaṃ pubbarājūnaṃ, vatvā velātaṭe ṭhito;

Ussāhaṃ janayitvāna, nāvaṃ āropayī balaṃ.

74.

Balakāyaṃ samādāya, sakkasenāpatiṃ tadā;

Sukhena sāgaraṃ tiṇṇo, paṇḍudesamupāgami.

75.

Disvā balañca tañceva, paṇḍurājā sumānaso;

Ekacchattaṃ karissāmi, jambudīpanti abravi.

76.

Baladvayaṃ gahetvāna, rājā so coḷavaṃsajaṃ;

Jetuṃ asakkuṇitvāna yuddhamujjhiya nikkhami.

77.

Yujjhissāmīti gantāna, sakkasenāpatī puna;

Nisinno upasaggena, mato pāpena paṇḍuto.

78.

Laṃkissaro balassāpi, tena rogena nānasaṃ;

Sutvā dayālubhāvena, senaṃ āṇāpayī tato.

79.

Sakka senāpatiṭṭhānaṃ, tassa puttassa’dā tadā;

Vaḍḍhesi tena taṃ puttaṃ, katvā senāya nāyakaṃ.

80.

Nikāyattayavāsīhi, parittaṃ nagare tadā;

Kāretvā rogadubbuṭṭhi-bhayaṃ nāsesi jantunaṃ.

81.

Sāsanassa ca lokassa, santiṃ katvā anekadhā;

Rājā so dasame vasse, sukhena tidivaṃ gato.

82.

Laṃkārajjepi ṭhatvā kathitatipiṭako sabbavijjāpadīpo,

Vattāvādī kavī so satidhītivisado desako bhāvako ca;

Paññāsaddhādayā vā parahitanirato lokavedīvadaññū;

Rājindo kassapo’yaṃ viya vimalaguṇo hotulokopi sabbo.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvirājako nāma

Paññāsatimo paricchedo.

Paññāsatima pariccheda

Dvirājakonāma

1.

Tato rajje patiṭṭhāya, kassapo dakkhiṇaṃ disaṃ;

Adā kassapanāmassa, yuvarājassa dhīmato.

2.

Aggābhisekaṃ dāpesi, yuvarājassa dhītuyā;

Rājakaññāya tissāya, bhariyāye’va attano.

3.

Yācakānañca sippīnaṃ, āgatānaṃ tato tato;

Dānaṃ daṇḍissaraṃ nāma, sadā dāpesi bhūpati.

4.

Ādipādo mahindo so,

Vasanto rohaṇe tadā;

Gahetuṃ rājinoraṭṭha-

Mādāya balamāgato.

5.

Taṃ sutvā kupito rājā, balaṃ pesesi attano;

Yujjhitvā taṃ parājesi, mahindo so mahābhaṭo.

6.

Tato rājā nivattetuṃ, pitaraṃ tassa pesayi;

Kassapaṃ yuvarājaṃ taṃ, so gantvā puttasantikaṃ.

7.

Nānādhammakathopetaṃ, vatvā yuttimanekadhā;

Saṅghāmato nivattetvā, puttaṃ so punarāgami.

8.

Ādipādo tu so pacchā, ghātetvā maṇḍalādhipe;

Kuddhejanapade disvā, agamāsi purantikaṃ.

9.

Bhikkhusaṅgho tamānetvā, dassesi vasudhādhipaṃ;

Datvā so dhītaraṃ tassā, pesesi puna rohaṇaṃ.

10.

Nīharitvāna dussīle, nikāyattayavāsīsu;

Gāhāpesi nave bhikkhū, āvāse tattha tattha so.

11.

Dvayābhisekajātena, ādipādena sununā;

Mahāvihāre bodhimhi, paṃsuṃ vaḍḍhesi pūjayaṃ.

12.

Akāsi ca nikāyesu, tīsu bimbe silāmaye;

Sovaṇṇaye raṃsijāle, chattaṃ cūḷāmaṇiṃ tathā.

13.

Abhayagirivihāramhi, pāsādaṃ sakanāmakaṃ;

Katvā tattha nivāsetvā, bhikkhu gāmamadāpayi.

14.

Mahiyaṅgaṇavihārasmiṃ, gāmaṃ so cetiyassa’dā;

Savatthaṃ paṭimābhattaṃ, sabbabhikkhūna dāpayi.

15.

Thale jale ca sattānaṃ, adāsi abhayaṃ tadā;

Cārittapubbarājūnaṃ, paripālesi sabbadā.

16.

Tassa senāpati seno, ilaṅgorājavaṃsajo;

Theriyānaṃ akā’vāsaṃ; Thūpārāmassa pacchato.

17.

Dhammārucikabhikkhūnaṃ, dhammārāmamakārayi;

Tathā sāgalikānañca, kassapasenanāmakaṃ.

18.

Hadayuṇhābhidhānaṃ so, katvā cetiyapabbate;

Pariveṇaṃ adādhamma-rucikānañca bhikkhūnaṃ.

19.

Ārāmikānaṃ bhikkhūnaṃ, ārāmesu tahiṃ tahiṃ;

Ekamekaṃ kuṭiṃ katvā, dāpesi ca camūpati.

20.

Rattamālagirismiṃ so, katvā rammaṃ taraṃ subhaṃ;

Kuciṃ adā sāsanassa, sāmikānaṃ tapassinaṃ.

21.

Mahāvihāre kāretvā, paviveṇaṃ varaṃ adā;

Paṃsukūlikabhikkhūnaṃ, samuddagirināmakaṃ.

22.

Vāsaṃ araññe kāretvā, attano vaṃsanāmakaṃ;

Mahāvihāre bhikkhūnaṃ, vane nivāsataṃ adā.

23.

Vihāresū ca jiṇṇesu, navakammamakārayi;

Dāpesi aggalaṃ sabba-bhikkhūnaṃ jiṇṇacīvare.

24.

Tissārāmaṃ karitvāna, bhikkhūnīnamupassayaṃ;

Maricavaṭṭimahābodhi, parihāre nivesayi.

25.

Anurādhapure ceva, pulatthinagarepi ca;

Upasaggaroganāsāya, vejjasālāpi kārayi.

26.

Attanā katavāsanaṃ, bhogagāme ca dāpayi;

Tathārāmikagāme ca, paṭimābharaṇañca so.

27.

Bhesajjagehaṃ kāresi, nagare tattha tattha so;

Paṃsukūlikabhikkhūnaṃ, bhattaṃ vatthañca dāpayi.

28.

Khandhīkate amocesi, tiracchānagate bahū;

Kapaṇānañca dāpesi, mahādānaṃ camūpati.

29.

Vicittaṃ byañjanaṃ bhattaṃ, yāguṃ vividhakhajjakaṃ;

Katvā sūkararūpañca, guḷaṃ bhikkhūnaṃ dāpayi.

30.

Evāmādīni puññāni, katvā senāya nāyako;

Seno kittindupādehi, sabbā obhāsayī disā.

31.

Tasseva ñātako katvā, nāyako rakkhasavhayo;

Savārakamhi gāmamhi, vihāraṃ sumanoharaṃ.

32.

Mahāvihāravāsīnaṃ, sārānaṃ paṭipattiyā;

Bhikkhūnaṃ so adā sādhu, ṭhapetvā vattamuttamaṃ.

33.

Seno nāma mahālekho, mahālekhakapabbataṃ;

Mahāvihāre kāresi, bhikkhūnaṃ vāsamuttamaṃ.

34.

Coḷarājābhidhāno, ca, amacco tassa rājino;

Pariveṇaṃ akārammaṃ, naṭṭhaṃ taṃ suppatiṭṭhitaṃ.

35.

Rājā tīsu nikāyesu, rūpakammamanoramaṃ;

Maṇḍapāni vicittāni, vejayanto pamāni ca.

36.

Kāretvā dhātupūjāyo, katvā janamanoharā;

Yathā kammaṃ gato ṭhatvā, vassāni dasasatta ca.

37.

Dvayābhisekasañjāto, yuvarājātha kassapo;

Āsi laddhābhiseko so, laṃkārajjekamāgate.

38.

Saddho āgatamaggova, sābhiñño viya paññavā;

Vattā so maramantiva, cāgavā dhanado viya.

39.

Bahussuto dhammakathī, sabbasippavisārado;

Yuttāyuttavicārāya, nipuṇo nayakovido.

40.

Acalo indalīlo’va, ṭhito sugatasāsane;

Parappavādivātehi, sabbehi’pi akampiyo.

41.

Māyāsāṭheyyamānādi, pāpānañca agocaro;

Guṇānaṃ ākaro sabba-ratanānaṃ vasāgaro.

42.

Bhūmicando narindo so, vaṃse jātassa attano;

Dappuḷassādīpādassa, yuvarājapadaṃ adā.

43.

Rajjaṃ dasahi dhammehi, catusaṅgahavatthūhi;

Karonto paripālesi, lokaṃ nettaṃva attano.

44.

So dhetvā sāsanaṃ sabbaṃ, dhammakammena satthuno;

Gahetvā navake bhikkhū, akāsā’vāsapūraṇaṃ.

45.

Duṭṭhagāmaṇirājena, kataṃ maricavaṭṭikaṃ;

Naṭṭhaṃ vihāraṃ kāretvā, nānāāvāsa bhūsitaṃ.

46.

Theravaṃsajabhikkhūnaṃ, adā katvā mahāmahaṃ;

Tesaṃ pañcasatānañca, bhogagāme ca dāpayi.

47.

Tattha so tusite ramme, devasaṅghapurakkhataṃ;

Metteyyaṃ lokanāthaṃ taṃ, desentaṃ dhammamuttamaṃ.

48.

Dassento viya lokassa, vihāre sabbasajjite;

Nisinno maṇḍape ramme, nānāratanabhūsite.

49.

Nagarehi ca sabbehi, bhikkhūhi parivārito;

Buddhalilāya laṃkindo, abhidhamma mabhāsayi.

50.

Soṇṇapaṭṭe likhāpetvā-bhidhammapiṭakaṃ tadā;

Dhammasaṅgaṇikaṃ potthaṃ, nānāratana bhūsitaṃ.

51.

Katvā nagaramajjhamhi, kāretvā hemamuttamaṃ;

Taṃ tattha ṭhapayitvāna, parihāramadāpayi.

52.

Sakkasenāpatiṭṭhānaṃ, datvā puttassa attano;

Parihāre niyojesi, tattha taṃ dhammapotthake.

53.

Anusaṃvaccharaṃ rājā, puraṃ devapurī viya;

Vibhūsitāya senāya, sajjetvā parivārito.

54.

Devarājāva sobhanto, sabbābharaṇabhūsito;

Hatthikhaṇḍe nisīditvā, caranto puravīthiyaṃ.

55.

Mahatā parihārena, netvā taṃ dhammasaṅgahaṃ;

Attanā kāritaṃ rammaṃ, vihāraṃ sabbasajjitaṃ.

56.

Tattha dhātugate ramme, nānāratanabhūsite;

Maṇḍape dhātupiṭhasmiṃ, patiṭṭhāpiya pūjayi.

57.

Ganthākarapariveṇaṃ , mahāmeghavane akā;

Nagare vajjasālā ca, tesaṃ gāme ca dāpayi.

58.

Bhaṇḍikapariveṇañca, silāmeghañca pabbataṃ;

Katvā’bhayagirismiṃ so, tesaṃ gāmamadāpayi.

59.

Jotivanavihārasmiṃ, rājā laṅkāya nāyako;

Bhattaggassa adā gāmaṃ, tathā’bhayagirimhi ca.

60.

Dakkhiṇagirināmassa, vihārassa ca dāpayi;

Gāmaṃ kataññubhāvena, rājā paramadhammiko.

61.

Sakkasenāpati rammaṃ, pariveṇaṃ sumāpiya;

Adāsi sahagāmehi, theriyānaṃ sanāmikaṃ.

62.

Bhariyā vajirā tassa, tesaṃyeva adāpayi;

Pariveṇaṃ karitvāna, sagāmaṃ sakanāmakaṃ.

63.

Upassayaṃ karitvāna, sā eva padalañchane;

Bhikkhūnīnaṃ adā thera-vaṃse sabbattha pūjite.

64.

Sakkasenāpati mātā, devā’raññaka bhikkhūnaṃ;

Theravaṃsappadīpānaṃ, akā’vāsaṃ sanāmakaṃ.

65.

Sā eva paṭibimbassa, satthu maricavaṭṭiyaṃ;

Cūḷāmaṇiṃ pādajalaṃ, akā chattañca cīvaraṃ.

66.

Rājā rājālayeyeva, rājavaṃsaṃ sanāmakaṃ;

Akāsi pāḷikaṃ nāma, pāsādaṃ sumano haraṃ.

67.

Pūjesi rājinī nāma, rājino bhariyā’parā;

Paṭṭakañcukapūjāya, hemamālika cetiyaṃ.

68.

Tassā puttosi siddhattho, nāma issariye ṭhito;

Suto malayarājāti, rūpena makaraddhajo.

69.

Rājā tasmiṃ mate katvā, sālaṃ bhikkhunamuttamaṃ;

Dānavaṭṭaṃ paṭṭhapetvā, tassa pattimadā tadā.

70.

Evaṃ dhammena kārente, rajjaṃ laṅkādīpe tadā;

Coḷarājena yujjhitvā, paṇḍurājā parājito.

71.

Paṇṇākārāni nekāni, balaṃ sandhāya pesayi;

Rājālaṃkissaro saddhiṃ, mantetvā sacivehi so.

72.

Sannayha balakāyaṃ so, sakkasenāpatiṃ sakaṃ;

Balassa nāyakaṃ katvā, mahāyitthamupāgami.

73.

Vijayaṃ pubbarājūnaṃ, vatvā velātaṭe ṭhito;

Ussāhaṃ janayitvāna, nāvaṃ āropayī balaṃ.

74.

Balakāyaṃ samādāya, sakkasenāpatiṃ tadā;

Sukhena sāgaraṃ tiṇṇo, paṇḍudesamupāgami.

75.

Disvā balañca tañceva, paṇḍurājā sumānaso;

Ekacchattaṃ karissāmi, jambudīpanti abravi.

76.

Baladvayaṃ gahetvāna, rājā so coḷavaṃsajaṃ;

Jetuṃ asakkuṇitvāna yuddhamujjhiya nikkhami.

77.

Yujjhissāmīti gantāna, sakkasenāpatī puna;

Nisinno upasaggena, mato pāpena paṇḍuto.

78.

Laṃkissaro balassāpi, tena rogena nānasaṃ;

Sutvā dayālubhāvena, senaṃ āṇāpayī tato.

79.

Sakka senāpatiṭṭhānaṃ, tassa puttassa’dā tadā;

Vaḍḍhesi tena taṃ puttaṃ, katvā senāya nāyakaṃ.

80.

Nikāyattayavāsīhi, parittaṃ nagare tadā;

Kāretvā rogadubbuṭṭhi-bhayaṃ nāsesi jantunaṃ.

81.

Sāsanassa ca lokassa, santiṃ katvā anekadhā;

Rājā so dasame vasse, sukhena tidivaṃ gato.

82.

Laṃkārajjepi ṭhatvā kathitatipiṭako sabbavijjāpadīpo,

Vattāvādī kavī so satidhītivisado desako bhāvako ca;

Paññāsaddhādayā vā parahitanirato lokavedīvadaññū;

Rājindo kassapo’yaṃ viya vimalaguṇo hotulokopi sabbo.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Dvirājako nāma

Paññāsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.