Samyuttanikaye Nidanavagga-atthakatha (pali)

Samyuttanikaye Nidanavagga-atthakatha

Evaṃ me sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ
anupubbapadavaṇṇanā –
tatra kho bhagavā bhikkhū āmantesīti, ettha tatrāti desakālaparidīpanaṃ.
Tañhi ‘‘yaṃ samayaṃ viharati, tatra samaye, yasmiñca jetavane viharati, tatra jetavane’’ti dīpeti.
Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle ca dhammaṃ bhāsati. ‘‘Akālo kho tāva bāhiyā’’tiādi (udā. 10) cettha sādhakaṃ.
Khoti padapūraṇamatte, avadhāraṇe ādikālatthe vā nipāto.

Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha ‘‘bhikkhakoti
bhikkhu, bhikkhācariyaṃ ajjhūpagatoti bhikkhū’’tiādinā (pārā. 45; vibha. 510) nayena vacanattho
veditabbo.
Āmantesīti ālapi, abhāsi, sambodhesi, ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – ‘‘āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave’’ti. Pakkosanepi. Yathāha – ‘‘ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11). Bhikkhavoti āmantanākāradīpanaṃ.

Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu,
bhikkhanadhammatāguṇayuttopi bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca
tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitavuttiṃ pakāsento
uddhatadīnabhāvaniggahaṃ karoti. ‘‘Bhikkhavo’’ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano abhimukhe karonto teneva kathetukamyatādīpakena nesaṃ vacanena sotukamyataṃ janeti, teneva ca sambodhanatthena sādhukaṃ manasikārepi niyojeti. Sādhukaṃ manasikārāyattā hi sāsanasampatti.

Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce?
Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā, parisāya jeṭṭhā bhikkhū paṭhamaṃ uppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu satthusantikattā, sadāsannihitā satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato.

Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanāpīti evaṃ āmantesi.
Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva
desesīti? Satijananatthaṃ. Bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi
kammaṭṭhānaṃ manasikarontāpi nisinnā honti. Te anāmantetvā dhamme desiyamāne ‘‘ayaṃ  desanā kiṃnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā’’ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ, tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha ‘‘bhikkhavo’’ti
vadamāno bhagavā bhikkhū ālapati. ‘‘Bhadante’’ti vadamānā te bhagavantaṃ paccālapanti. Tathā hi
‘‘bhikkhavo’’ti bhagavā ābhāsati, ‘‘bhadante’’ti paccābhāsanti. ‘‘Bhikkhavo’’ti paṭivacanaṃ dāpeti,
‘‘bhadante’’ti paṭivacanaṃ denti.
Te bhikkhūti ye bhagavā āmantesi, te. Bhagavato paccassosunti

bhagavato āmantanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti
attho.
Bhagavā etadavocāti, bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca. Ettāvatā yaṃ āyasmatā ānandena atthabyañjanasampannassa buddhānaṃ  desanāñāṇagambhīrabhāvasaṃsūcakassa imassa
suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesappaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Idāni paṭiccasamuppādaṃ votiādinā nayena bhagavatā nikkhittassa suttassa saṃvaṇṇanāya okāso
anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva katheti, seyyathidaṃ – dasabalasuttantahārako candopama-vīṇopama-sammappadhāna-iddhipāda-indriyabalabojjhaṅgamaggaṅga-suttantahārakoti evamādīni, tesaṃ
attajjhāsayo nikkhepo.

Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yaṃnūnāhaṃ rāhulaṃ uttariṃ
āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121; ma. ni. 3.416) evaṃ paresaṃ ajjhāsayaṃ khantiṃ
nijjhānakkhamaṃ manaṃ abhinīhāraṃ bujjhanabhāvañca apekkhitvā parajjhāsayavasena kathitāni,
seyyathidaṃ – cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ,
anattalakkhaṇasuttaṃ, āsīvisopamasuttaṃ, dhātuvibhaṅgasuttanti, evamādīni, tesaṃ
parajjhāsayo
nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā
yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo ‘‘bojjhaṅgā bojjhaṅgāti, bhante,
vuccanti – (saṃ. ni. 5.202) nīvaraṇā nīvaraṇāti, bhante, vuccanti – ime nu kho, bhante,
pañcupādānakkhandhā, kiṃsūdha vittaṃ purisassa seṭṭha’’ntiādinā (saṃ. ni. 1.246; su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyutta, mārasaṃyutta, brahmasaṃyutta, sakkapañha, cūḷavedalla, mahāvedalla, sāmaññaphalaāḷavaka, sūciloma, kharalomasuttādīni, tesaṃ
pucchāvasiko nikkhepo.
Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ.
Cūḷasīhanādasuttaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni, tesaṃ
aṭṭhuppattiko nikkhepo.
Evametesu catūsu nikkhepesu imassa paṭiccasamuppādasuttassa parajjhāsayo nikkhepo.
Parapuggalajjhāsayavasena hidaṃ bhagavatā nikkhittaṃ. Katamesaṃ puggalānaṃ ajjhāsayavasenāti?

Ugghaṭitaññūnaṃ. Cattāro hi puggalā ugghaṭitaññū vipañcitaññū neyyo padaparamoti. Tattha yassa
puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo
ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto, kalyāṇamitte sevato, bhajato, payirupāsato, anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato, bahumpi dhārayato, bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. Iti imesu catūsu puggalesu ugghaṭitaññūpuggalānaṃ ajjhāsayavasena idaṃ suttaṃ nikkhittaṃ.

Tadā kira pañcasatā janapadavāsikā bhikkhū sabbeva ekacarā dvicarā ticarā catucarā pañcacarā
sabhāgavuttino dhutaṅgadharā āraddhavīriyā yuttayogā vipassakā saṇhaṃ sukhumaṃ suññataṃ
paccayākāradesanaṃ patthayamānā sāyanhasamaye bhagavantaṃ upasaṅkamitvā, vanditvā,
rattakambalasāṇiyā parikkhipamānā viya desanaṃ paccāsīsamānā parivāretvā nisīdiṃsu. Tesaṃ
ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhi. Yathā hi cheko cittakāro aparikammakatabhittiṃ labhitvā, na āditova rūpaṃ samuṭṭhāpesi, mahāmattikalepādīhi pana bhittiparikammaṃ tāva katvā,
kataparikammāya bhittiyā rūpaṃ samuṭṭhāpeti, kataparikammaṃ pana bhittiṃ labhitvā,
bhittiparikammabyāpāraṃ akatvā, raṅgajātāni yojetvā, vaṭṭikaṃ vā tūlikaṃ vā ādāya rūpameva

samuṭṭhāpeti, evameva bhagavā akatābhinivesaṃ ādikammikakulaputtaṃ labhitvā nāssa āditova
arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati,
sīlasamādhikammassakatādiṭṭhisampadāya pana yojento pubbabhāgapaṭipadaṃ tāva ācikkhati. Yaṃ sandhāya vuttaṃ –

‘‘Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃdhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā. Yato kho te, bhikkhu, sīlañca suvisuddhaṃ bhavissati diṭṭhi ca ujukā. Tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi. Katame cattāro? Idha tvaṃ, bhikkhu, ajjhattaṃ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vā kāye…pe… ajjhattabahiddhā vā kāye…pe… dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime
cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā
āgamissati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī’’ti (saṃ. ni. 5.369).
Evaṃ ādikammikakulaputtassa sīlakathāya parikammaṃ kathetvā, arahattapadaṭṭhānaṃ saṇhaṃ
sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati.

Parisuddhasīlaṃ pana āraddhavīriyaṃ yuttayogaṃ vipassakaṃ labhitvā, nāssa
pubbabhāgapaṭipadaṃ ācikkhati, ujukameva pana arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati. Ime pañcasatā bhikkhū pubbabhāgapaṭipadaṃ parisodhetvā ṭhitā sudhantasuvaṇṇasadisā suparimajjitamaṇikkhandhasannibhā, eko lokuttaramaggova nesaṃ anāgato. Iti tassāgamanatthāya satthā tesaṃ ajjhāsayaṃ apekkhamāno idaṃ suttaṃ ārabhi.

Tattha paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme
uppādeti. Tasmā paṭiccasamuppādoti vuccati. Ayamettha saṅkhepo, vitthāro pana visuddhimaggato
gahetabbo.

Voti ayaṃ vo-saddo paccatta-upayogakaraṇa-sampadāna-sāmivacana-padapūraṇesu dissati. ‘‘Kacci
pana vo anuruddhā samaggā sammodamānā’’tiādīsu (ma. ni. 1.326; mahāva. 466) hi paccatte dissati.

‘‘Gacchatha, bhikkhave, paṇāmemi vo’’tiādīsu (ma. ni. 2.157) upayoge. ‘‘Na vo mama santike
vatthabba’’ntiādīsu (ma. ni. 2.157) karaṇe. ‘‘Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī’’tiādīsu
(ma. ni. 1.190) sampadāne. ‘‘Sabbesaṃ vo, sāriputta, subhāsita’’ntiādīsu (ma. ni. 1.345) sāmivacane.

‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ
sampadāne daṭṭhabbo.
Bhikkhaveti patissavena abhimukhībhūtānaṃ puna ālapanaṃ. Desessāmīti
desanāpaṭijānanaṃ.
Taṃ suṇāthāti taṃ paṭiccasamuppādaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha.

Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhusaddo
āyācana-sampaṭicchana-sampahaṃsana-sundara-daḷhīkammādīsu dissati. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (a. ni. 4.257; saṃ. ni. 4.65; 5.381) hi āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu, sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;
Sādhu mittānamaddubbho, pāpassa akaraṇaṃ sukha’’nti. –
Ādīsu (jā. 2.18.101) sundare. ‘‘Tena hi, brāhmaṇa, sādhukaṃ suṇāhī’’tiādīsu (a. ni. 5.192)
sādhukasaddoyeva daḷhīkamme āṇattiyantipi vuccati. Idha panāyaṃ ettheva daḷhīkamme āṇattiyā ca attho veditabbo, sundaratthepi vaṭṭati. Daḷhīkaraṇatthena hi ‘‘daḷhaṃ imaṃ dhammaṃ suṇātha,
suggahitaṃ gaṇhantā’’, āṇattiatthena ‘‘mama āṇattiyā suṇātha’’ sundaratthena ‘‘sundaramimaṃ
bhaddakaṃ dhammaṃ suṇāthā’’ti etaṃ dīpitaṃ hoti.
Manasi karothāti āvajjetha. Samannāharathāti

attho. Avikkhittacittā hutvā nisāmetha, citte karothāti adhippāyo.

Idānettha taṃ suṇāthāti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasi karothāti
manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. Purimañcettha
byañjanavipallāsagāhanivāraṇaṃ, pacchimaṃ atthavipallāsagāhanivāraṇaṃ. Purimena ca
dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhāsu. Purimena ca
‘‘sabyañjano ayaṃ dhammo, tasmā savanīyo’’ti dīpeti, pacchimena ‘‘sāttho, tasmā manasi kātabbo’’ti.

Sādhukapadaṃ vā ubhayapadehi yojetvā, ‘‘yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇātha sādhukaṃ. Yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothā’’ti evaṃ yojanā veditabbā. Bhāsissāmīti desessāmi. ‘‘Taṃ suṇāthā’’ti ettha paṭiññātaṃ desanaṃ saṃkhittatova na desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti.

Saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –
‘‘Saṃkhittenapi deseti, vitthārenapi bhāsati;
Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī’’ti. (saṃ. ni. 1.214; theragā. 1241);
Evaṃ vutte ussāhajātā hutvā
evaṃ, bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu
vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti.

Atha nesaṃ bhagavā etadavoca – etaṃ idāni vattabbaṃ ‘‘katamo ca, bhikkhave,
paṭiccasamuppādo’’tiādiṃ sakalaṃ suttaṃ avoca. Tattha
katamo ca, bhikkhave, paṭiccasamuppādoti
kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā
vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti, tāsaṃ idaṃ nānattaṃ –
Katamā
adiṭṭhajotanā pucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12)? Pakatiyā
lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ
vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ
diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto
– ‘‘evaṃ nu kho, na nu kho, kathaṃ nu kho’’ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ
vimaticchedanāpucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – ‘‘taṃ kiṃ
maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti, aniccaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘‘etaṃ mama esohamasmi eso me attā’’ti, no hetaṃ bhanteti (saṃ. ni. 3.79). Ayaṃ anumatipucchā. Katamā
kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – ‘‘cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro’’ti? Ayaṃ kathetukamyatāpucchāti.

Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānañhi tīsu addhāsu kiñci saṅkhataṃ
addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajotitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi.

Tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi.

Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo. Tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi. Tāsu ayaṃ kathetukamyatā pucchāti veditabbā.

Idāni tāva pucchāya puṭṭhaṃ paccayākāraṃ vibhajanto avijjāpaccayā, bhikkhave,
saṅkhārā
tiādimāha. Ettha ca yathā nāma ‘‘pitaraṃ kathessāmī’’ti āraddho ‘‘tissassa pitā soṇassa pitā’’ti paṭhamataraṃ puttampi katheti, evameva bhagavā paccayaṃ kathetuṃ āraddho ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena saṅkhārādīnaṃ paccaye avijjādidhamme kathento paccayuppannampi kathesi.

Āhāravaggassa pana pariyosāne ‘‘paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme’’ti (saṃ. ni. 2.20) ubhayaṃ ārabhitvā ubhayampi kathesi. Idāni avijjāpaccayā saṅkhārātiādīsu pana avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena attho veditabbo. Ayamettha saṅkhepo, vitthārena pana sabbākārasampannā anulomapaṭiccasamuppādakathā visuddhimagge kathitā, tasmā sā tattha kathitavaseneva gahetabbā.

Paṭilomakathāyaṃ pana avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena
maggena asesanirodhā.
Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃnirodhānaṃ pana saṅkhārānaṃ nirodhā viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ
saṅkhāranirodhā viññāṇanirodhotiādīni vatvā, evametassa kevalassa dukkhakkhandhassa nirodho
hotī
ti āha. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho
ukkhakkhandhassāti
dukkharāsissa.
Nirodho hotīti anuppādo hoti. Iti bhagavā anulomato dvādasahi padehi vaṭṭakathaṃ
kathetvā tameva vaṭṭaṃ vinivaṭṭetvā paṭilomato dvādasahi padehi vivaṭṭaṃ kathento arahattena desanāya kūṭaṃ gaṇhi. Desanāpariyosāne te pañcasatā āraddhavipassakā ugghaṭitaññūpuggalā
sūriyarasmisamphuṭṭhāni paripākagatāni padumāni viya saccāni bujjhitvā arahattaphale patiṭṭhahiṃsu.

Idamavoca bhagavāti idaṃ vaṭṭavivaṭṭavasena sakalasuttaṃ bhagavā avoca. Attamanā te
bhikkhū
ti tuṭṭhacittā te pañcasatā khīṇāsavā bhikkhū. Bhagavato bhāsitaṃ abhinandunti
karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena
bhāsato bhagavato vacanaṃ abhinandiṃsu, anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Tenetaṃ
vuccati –
‘‘Subhāsitaṃ sulapitaṃ, sādhu sādhūti tādino;
Anumodamānā sirasā, sampaṭicchiṃsu bhikkhavo’’ti.
Paṭhamapaṭiccasamuppādasuttavaṇṇanā niṭṭhitā.

DOWNLOAD EBOOK: Samyuttanikaye Nidanavagga-atthakatha

Samyuttanikaye Nidanavagga-atthakatha