Sattacattālīsatima Pariccheda

Sattacattālīsatima paiccheda

Pañcarājako

1.

Accaye pituno rājā, uparājā ahosi so;

Samattho sakkumittānaṃ, kātuṃ niggaha saṃgahe.

2.

Senā nāmasi sappaññā, mahesī tassa rājino;

Khuddaputtā pīyā’tīva, rañño kalyāṇadassanā.

3.

Adāsi yuvarājattaṃ, jeṭṭhaputtassa attano;

Ādipāde’parekāsi, rājinīpi ca dhītaro.

4.

Datvā ṭhānantaraṃ rājā, tesaṃ tesaṃ yathārahaṃ;

Janaṃ saṅgahavatthūhi, saṅgahesi catūhipi.

5.

Atha kenāpi so gantvā, hetunā maṇihīrakaṃ;

Vasanto kira assosi, paccanto kupito iti.

6.

Tato senāpatiñceva, jeṭṭhaputtañca attano;

Gantvā sādhetha taṃ desa-mīti pesesi sajjukaṃ.

7.

Tesu tatthopayātesu, pisunā bhedacintakā;

Vatvā yaṃkiñci bhindiṃsu, te ubhopi narādhipe.

8.

Tato dve verino hutvā, desaṃ gaṇhitumārabhuṃ;

Rājā sutvā khaṇeneva, duratissa mupāgami.

9.

Te ubho tattha ghātetvā, tesaṃ sabbaṃ samādiya;

Hantvā taṃ pakkhiye sabbe, puḷatthinagaraṃ gami.

10.

Tadā rohaṇadesamhi, bhogādhipatino suto;

Dāṭhāsivādipādassa, mahindo nāma khattiyo.

11.

Pituno so’parijjhitvā, rañño santikamāgamā;

Disvā rājāpi santuṭṭho, taṃ saṅgaṇhi yathārahaṃ.

12.

Tena mettiṃ thiraṃ kātuṃ, dhītaraṃ deva nāmikaṃ;

Tassa datvāna pāhesi, balaṃ rohaṇamevaso.

13.

So gantvā rājasenāya, maddāpetvāna rohaṇaṃ;

Jambudīpaṃ palāpetvā, pitaraṃ rohaṇaṃ labhi.

14.

Mahāvihāre kāresi, salākaggaṃ thiraṃ subhaṃ;

Kholakkhiyamunindassa, parihārāya dāpayi.

15.

Mahānāmavhayaṃ gāmaṃ, pūjayitvā yathābalaṃ;

Vaḍḍhamānadumindassa, jiṇṇaṃ gehañca kāriya.

16.

Rukkhaṇatthāya tassā;dā, koṭṭhāgāmaṃ bahudayaṃ;

Nīlārāmassa pādāsi, kāḷussaṃ nāma gāmakaṃ.

17.

Loharūpassa pādāsi, ārāmassa ca gāmakaṃ;

Jiṇṇañca paṭisaṅkhāsi, paṭimāyo ca kārayi.

18.

Pāsāde cetiyo ceva, vihāre ca anappake;

Puḷatthinagare’kāsi, vejjasālaṃ mahādayo.

19.

Tathā paṇḍā viyañceva, bhogagāmasamāyutaṃ;

Piṭṭhasappinamandhānaṃ, sālāyo ca tahiṃ tahiṃ.

20.

Potthakesu likhāpetvā, aṭṭe sammā vinicchite;

Rājagehe ṭhapāpesi, ukkoṭanabhayena so.

21.

Nāgavaḍḍhananāmassa, bhogagāme bahū adā;

Lekhe’pubbe na vāretvā, pāletvā pubbasāsanaṃ.

22.

Pitarā ca mahādānaṃ, puññamaññampi vā kataṃ;

Sabbaṃ tamavināsetvā, niccaṃ so rakkhi sādaro.

23.

Mahesī ca mahārañño, puññāni bahukārayi;

Kaṇṭakaṃ cetiyaṃ kāsi, devī cetiyapabbate.

24.

Kāretvā jayasenañca, pabbataṃ gāmikassadā;

Bhikkhusaṅghassa sā gāmaṃ, mahummārañca tassa dā.

25.

Silāmeghavhayaṃ katvā, bhikkhunīnamupassayaṃ;

Silāmeghavhaye dāsi, bhikkhunīnañca paccaye.

26.

Gāmāye’suṃ purākītā, vihāro tattha sādhanaṃ;

Datvā te me cayitvāna, vihārasseva dāpayi.

27.

Chādayitvā mahārukkhe, sabbe cetiyapabbate;

Nānārāge dhaje ceva, paṭākāyo ca pūjayi.

28.

Pubbārāmakabhāgampi, pāsādaṃ paṭisaṅkhari;

Ussānaviṭṭhiṃ dubbhogaṃ, subhogaṃ tassa kārayi.

29.

Vihāraṃ giribhaṇḍañca, naṭṭhaṃ pākatikaṃ kari;

Bhogagāme ca dāpesi, bhikkhūnaṃ tannivāsinaṃ.

30.

Ambuyyānamhi āvāsaṃ, katvā dappuḷapabbataṃ;

Bhikkhūnaṃ tisatassā’dā, sampannacatupaccayaṃ.

31.

Kāretvā nīlagallañca, ārāmaṃ so manoramaṃ;

Dakavāraṃ bahuppādaṃ, tassa dāpesi kāriya.

32.

Arikāri vihāre ca, paṭisaṅkhāsi jiṇṇakaṃ;

Salākaggañca pāsādaṃ, apubbaṃyeva kārayi.

33.

Vāhadīpe sakāresi, senaggabodhipabbataṃ;

Dhammaṃ tīsu nikāyesu, vācayittha bahussute.

34.

Gaṇhāpesi ca bhikkhūnaṃ, ayopattesu gaṇṭhike;

Puññanti vuttaṃ sabbaṃ so, na kiñci parivajjayi.

35.

Kulīnānamanāthānaṃ, itthīnaṃ’dā piḷandhanaṃ;

Bhojanaṃ bhojanatthīnaṃ, bahu so dāsi rattiyaṃ.

36.

Gunnaṃ sassāni pādāsi, kākādīnañca bhattakaṃ;

Taṇḍulañca kumārānaṃ, madhuphāṇitasaṃyuttaṃ.

37.

Evaṃ puññāni katvāna, narindo so sapāriso;

Bhutvā pañcasu vassesu, mediniṃ sampariccaji.

38.

Tato tassa suto āsi, sīhaḷānaṃ rathesato;

Sabbarūpaguṇopeto, mahindo nāma khattiyo.

39.

So dhammikasīlāmegho, iccāsi dharaṇītale;

Dhammadīpo dhammadhajo, suddhadhammaparāyano.

40.

Pubbakehi narindehi, kataṃ dhammapathānugaṃ;

Sabbaṃ kāsi ahāpetvā, adhammaṃ tu vivajjayi.

41.

Rājāratanapāsāde, kātuṃ so navakammakaṃ;

Sabbakālesu dāpesi, geṭṭhumbadakavārakaṃ.

42.

Jiṇṇañca paṭisaṅkhāsi, puññakammamakāsi ca;

Rajjaṃ katvāna catūsu, vassesu nidhanaṃ gato.

43.

Aggabodhi tato rājā, chattaṃ ussāpayi pure;

Kārento sabbasattānaṃ, hitaṃ sukhamasesato.

44.

Dhātupūjaṃ sakāresi, satthusabbaguṇārahaṃ;

Pitāmahakatassā’pi, sambuddhassa mahāmahaṃ.

45.

Udayaggādibodhiñca, pariveṇaṃ sakārayi;

Nāmaṃ gahetvā pituno, attano ca narādhipo.

46.

Sabhogaṃ pariveṇañca, katvā taṃ bhūtanāmakaṃ;

Sakācariyakassā’dā, bhikkhūnaṃ tisatassa ca.

47.

Rājasālāya dāpesi, cūḷavāpiyagāmakaṃ;

Gāmadvayañca dāpesi, kāḷūlamallavātake.

48.

Pavesaṃ vinivāresi, uposathadinesu so;

Macchamaṃsasurādīnaṃ, antonagaramattano.

49.

Bhikkhū vā cetiye vā so, vanditvā nikkhamaṃ tato;

Vālukā hā vinassantu, iti pādesu vodhayī.

50.

Yaṃ yaṃ sovaggiyaṃ kammaṃ, kammaṃ nissaraṇavahaṃ;

Vatthuttaye pasanno so, kammaṃ taṃ sabbamācari.

51.

Mātupaṭṭhānanirato, rattindivamahosiso;

Gantvā tassā upaṭṭhānaṃ, pātova kira bhūpati.

52.

Sīsaṃ telena makkhetvā, ubbaṭṭetvāna jallikaṃ;

Nakhe visuddhe katvāna, nahāpetvāna sādaraṃ.

53.

Acchādetvā navaṃ vatthaṃ, sukhasamphassamattano;

Vatthaṃ chaḍḍitamādāya, pelletvā sayameva taṃ.

54.

Tassa toyena siñcitvā, sīsaṃ samakuṭaṃ sakaṃ;

Gandhamālāhi taṃ sammā, cetiyaṃ viha pūjiya.

55.

Namassitvāna tikkhattuṃ, katvā taṃ so padakkhiṇaṃ;

Dāpetvā parisāya’ssā, vatthādīni yathāruciṃ.

56.

Sahattheneva bhojetvā, bhojanaṃ taṃ mahārahaṃ;

Bhutthāvasesaṃ bhuñjitvā, samākiriyamatthake.

57.

Bhojetvā parisaṃ tassā, rājabhojanamuttamaṃ;

Sajjetvā vāsagehañca, sugandhaparivāsitaṃ.

58.

Sahatthā paññapetvāna, sayanaṃ tattha sādhukaṃ;

Pāde dhoviya makkhetvā, gandhatelena saṇhakaṃ.

59.

Sambāhento nisīditvā, katvā niddamupetakaṃ;

Katvā padakkhiṇaṃ mañcaṃ, tikkhattuṃ sādhuvandiya.

60.

Ārakkhake niyojetvā, dāsekammakarepi ca;

Tassā piṭṭhimakatvāna, apakkameva piṭṭhito.

61.

Ṭhatvā adassane ṭhāne, tikkhattuṃ puna vandiya;

Santuṭṭho tena kammena, saranto taṃ punappunaṃ.

62.

Gehaṃ yāti sajīvantaṃ, evameva upaṭṭhahi;

Ekadā dāsavādena, vanditvā dāsamattano.

63.

Tenattano kathāpesi, khamāpetuṃ sayaṃ vaco;

Attānaṃ bhikkhusaṅghassa, dāpayitvāna mātarā.

64.

Dhanamatthagghanaṃ ñatvā, bhujisso āsi buddhimā;

Evaṃ puññaparo hutvā, katvā dīpassa saṅgahaṃ.

65.

Ekādasahi vassehi, devalokamupāgami;

Tassānujo dappuḷo’tha, rājā hosi tadaccaye.

66.

Sabbaṃ pubbakarājūnaṃ, cariyaṃ so samācari;

Tadā mahindanāmassa, puttārohaṇasāmino.

67.

Pitarā nihaṭā’gañchuṃ, rājānaṃ mātulaṃ sakaṃ;

So te disvā pavattiṃ taṃ, sutvā datvā mahābalaṃ.

68.

Pāhesi pitarā yuddhaṃ, kātuṃ bandhu hite rate;

Mahindopi tathābhāvaṃ, viditvā rohaṇādhipo.

69.

Yuddhaṃ paṭipadeyeva, tesaṃ’kāsi mahābalo;

Te ubhopi palāyiṃsu, datvā senāya nāyakaṃ.

70.

Punāgantvā mahīpālaṃ, sevamānā idhā’vasuṃ;

Pitāpi tena santuṭṭho, aññena sakabandhunā.

71.

Yujjhanto maraṇaṃ gañchi, ñātisopi mato kira;

Tadā’dā bhāgineyyassa, rājā kittaggabodhino.

72.

Sabbarūpaguṇopetaṃ, dhitaraṃ deva nāmikaṃ;

So dappuḷaṃ ṭhapetvāna, sevatthaṃ tassa rājino.

73.

Sayaṃ senaṅgamādāya, rohaṇaṃ samupāgami;

Rohaṇādhipati hutvā, sabbākārasamappito.

74.

Puttadhītāhi vaḍḍhento, vāsaṃ tattheva kappayi;

Rājākāsi dumindassa, gharaṃ jiṇṇaṃ navaṃ thiraṃ.

75.

Sovaṇṇakhacitaṃ kammaṃ, maṅgalena ca tassa so;

Attano rājabhāvassa, satthupāramitāya ca.

76.

Sammānucchavikaṃ katvā, mahāpūjaṃ pavattayi;

Jiṇṇaṃ kāresi pāsādaṃ, hatthikucchivihārake.

77.

Vāhadīpassa ārāmaṃ, lāvarāvañca pabbataṃ;

Vihāre jetanāme ca, katvā sovaṇṇayaṃ muniṃ.

78.

Vaḍḍhetvā bodhigehamhi, pūjaṃkāsi acintiyaṃ;

Anusaṃvaccharaṃ dīpe, vatthadānaṃ pavattayi.

79.

Mahāpāḷiñca vaḍḍhesi, bhattaggamavalokayī;

Tulābhārañca dāpesi, jiṇṇañca paṭisaṅkhari.

80.

Cārittaṃ pubbarājūnaṃ, pālesi manavajjiyaṃ;

Tassā’si vajiro nāma, senāpati mahāpati.

81.

Kacchavālaṃ sakāresi, ārāmaṃ paṃsukūlinaṃ;

Thūpārāmamhi thūpassa, gharaṃ chādesi sādhukaṃ.

82.

Iṭṭhakāhi suvaṇṇāhi, hemadvāre ca kārayi;

Evaṃ soḷasavassāni, katvā rajjaṃ narādhipo.

83.

Agamā sabbasattānaṃ, gantabbaṃ desameva so;

Tasmiṃ rājini sampatte, devalokaṃ tadā ahu.

84.

Aggabodhisanāmo’tha, āṇābheriṃ carāpayi;

Pitā tassa sabhātussa, puttaṃ mahindanāmakaṃ.

85.

Rajjatthaṃ sakaputtānaṃ, ādipādaṃ na kārayī;

Ādaraṃ so sabandhūnaṃ, kaniṭṭhānampi kātave.

86.

Asahanto palāyittha, paratīraṃ samākulo;

Te samāgamanaṃ sutvā, pesayitvā mahābalaṃ.

87.

Kāretvā yuddhametehi, sīsaṃ tesaṃ sagaṇhayi;

Nikāyesu vicāretvā, kattabbaṃ sabbameva so.

88.

Dīpe’pi sakale kāsi, pāpācāranivāraṇaṃ;

Bhikkhū cūḷavihāresu, yāguṃ gaṇhanti sabbadā.

89.

Mahāvihāre taṃ sutvā, rājā nibbinnamānaso;

Kaṇṭhapiṭṭhimahāgāmaṃ tathā yābālagāmakaṃ.

90.

Telagāmaṃ bahudañca, dakavāraṃ padāpiya;

Yāguṃ gahetuṃ yojesi, vihāresu’pi bhikkhavo.

91.

Tato paṭṭhāya taṃ yāguṃ, sabbe gaṇhiṃsu sādarā;

Dīpe bheriṃca rāpetvā, sannipātiya yācake.

92.

Suvaṇṇaṃ sopadāpesi, yathicchaṃ divasattayaṃ;

Evamādiṃ sa katvāna, puññavaṃ vassehi tīhi ca.

93.

Vatthuttayapasādassa, phalaṃ passitumattano;

Rājā dibbena yānena, gacchanto viya so mari.

94.

Evaṃ aniccā vata sabbadehino;

Sabbaññūnopeva mupeti maccuṃ;

Pahāya tasmā bhavarāgajātaṃ;

Budho subuddhivibhave bhaveyya.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Pañcarājako nāma

Sattacattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.