Chacattālīsatima Pariccheda

Chacattālīsatima pariccheda

1.

…Vāsaṃ-katvā sulabhapaccayaṃ;

Dāsi dhammarucinaṃ so, rājinī dīpakampi ca.

2.

Kāretvāna paricchedaṃ, mahānettādi pādikaṃ;

Tesameva adā koḷu-vāte so devatissakaṃ.

3.

Vahatthale ca so katvā, kadambagonanāmakaṃ;

Devapāḷimhi katvāna, gīrivhanagaraṃ tathā.

4.

Katvā antarasobbhamhi, devanāmaṃ vihārakaṃ;

Rājamātikamārāmaṃ, katvā’dā paṃsukūlinaṃ.

5.

Gokaṇṇakavihāre’kā, padhānagharameva ca;

Jiṇṇagehañca kāresi, vaḍḍhamānakabodhiyā.

6.

Saṅghamittavhaye ceva, aññattha ca mahāyaso;

Tattha tattha vihāresu, navakammamakārayi.

7.

Chabbīsati sahassāni, suvaṇṇānaṃ samappiya;

Jiṇṇāni paṭisaṅkhāsi, rājā cetiyapabbate.

8.

Tālavatthuvihārañca, kāretvā paṇṇabhattakaṃ;

Vihārassa mahāsena-narindavhassa dāpayi.

9.

Goṇḍigāmikavāpiñca, chinnaṃ bandhi yathā purā;

Dānabhaṇḍañca so sabbaṃ, sabbesaṃ dāsi pāṇinaṃ.

10.

Uposathaṃ upavasati, saddhiṃ dīpajanehi so;

Dhammañca tesaṃ deseti, dātuṃ lokuttaraṃ sukhaṃ.

11.

Kammaṃ sovaggiyaṃ tassa, rajje sabbo samācari;

Yaṃ karoti mahīpālo, taṃ tassa kurute jano.

12.

Tasmā rājā mahāpañño, dhammameva samācare;

So nivutthanivutthamhi, ṭhāne hoti mahāyaso.

13.

Sampattaparivāro ca, ante gacchati nibbutiṃ;

Attatthañca paratthañca, tasmā passeyya buddhimā.

14.

Attanā yadi ekena, vinitena mahājanā;

Vinayaṃ yanti sabbepi, kotaṃ nāseyya paṇḍito.

15.

Payogo yo hi sattānaṃ, lohadvaya hitāvaho;

So tena akato natthi, rattandivamatandinā.

16.

Attano so nivatthāni, vatthāni sukhumāni ca;

Paṃsūkūlikabhikkhūnaṃ, cīvaratthāya dāpayi.

17.

Aṭṭhānaviniyogopi, saṅgaho vā virūpako;

Sāvajjo paribhogo vā, tassa nāhosi sabbaso.

18.

Ye ye sattā yadā hārā, tesaṃ taṃ taṃ sadāpayi;

Ye yena sukhī honti, te te tena sukhāpayī.

19.

Evaṃ puññāni katvāna, chabbassāni narādhipo;

Agamā devarājassa, santikaṃ santiyāvaho.

20.

Atha tassa nujo rājā, kassapo hoti khattiyo;

Samattho rajjabhārassa, vahituṃ pubbavuttino.

21.

Pitā viya niyaṃ puttaṃ, so saṅgaṇhi mahājanaṃ;

Dānena peyyavajjena, atthassa cariyāya ca.

22.

Ṭhānantarañca dāpesi, tassa tassa yathārahaṃ;

Sayaṃ bhuñjittha bhogepi, sabbadukkhavivajjito.

23.

Gīhinañceva bhikkhūnaṃ, brahmaṇānañca khattiyo;

Vattāpayi sakāvāre, māghātañceva kārayi.

24.

Macchatitthe duve ceva, āvāsaṃ heḷigāmakaṃ;

Vaṇijjagāmamārāmaṃ, kassapādīgiriṃ tathā.

25.

Tathā ambatanavhañca, padhānaghara muttamaṃ; Bhogagāmañca…

[Etthakassapassa rajjapaṭibaddhāya kathāya ūnatā dissati.]

26.

Tesaṃ sabbakaniṭṭhopi, mahindo nāma khattiyo;

Sampattarajjo nāhosi, rājā rajja dhurandharo.

27.

Tassapi kira nilavho, sahāyo cīrasatthuto;

Mato pubbeva tasmā, so saranto taṃ na icchitaṃ.

28.

Ahorajjampi dīpamhi, na maññittha sukhāvahaṃ;

Abhāvena sahāyassa, sahāyā’tīva dullabhā.

29.

Teneva vuttaṃ muninā, dhammā yekeci lokiyā;

Tathā lokuttarā ceva, dhammā nibbānagāmino.

30.

Kalyāṇamittaṃ āgamma, sabbe te honti pāṇinaṃ;

Tasmā kalyāṇamittesu, kattabbo’ti sadā daro.

31.

Ādipādova so tasmā, hutvā rajjaṃ vicārayi;

Pāletuṃyeva dīpamhi, jivanto viya pāṇino.

32.

Kassapassa sabhātussa, puttaṃ so aggabodhikaṃ;

Ṭhapetvā oparajjamhi, datvā bhogamanappakaṃ.

33.

Desaṃ datvāna pācinaṃ, vasituṃ tattha pesiya;

Desaṃ dakkhiṇamādāsi, rāja puttassa attano.

34.

Mahāpāḷimhi dānañca, dāpesi dasavāhaṇaṃ;

Sabbe bhoge same’kāsi, yācanānaṃ saha’ttanā.

35.

Adatvā yācakānaṃ so, nu kiñci paribhuñjati;

Bhuttaṃ vā satiyā deti, dvi guṇaṃ attabhuttato.

36.

Sakanāmaṃ sakāresi, bhikkhunī na mupassayaṃ;

Pādānagaragallañca, ārāma mariyādakaṃ.

37.

Mahindataṭamārāmaṃ, sampatta catupaccayaṃ;

Aññampi bahudhā kāsi, puññaṃ puññaguṇerato.

38.

Tiṇī vassāni kāretvā, rajjameva mahāmati;

Gavesanto sahāyaṃ’va, devalokamupāgami.

39.

Vasanto dakkhiṇe dese, aggabodhi kumārako;

Kenāpi karaṇīyena, nagaraṃ āgato ahu.

40.

Tasmiṃ tattha vasantamhi, ādipādo mahindako;

Mato āsi tato tassa, rajjaṃ hatthagataṃ ahu.

41.

So taṃ hatthagataṃ katvā, saṇṭhapetvāna sāsanaṃ;

Pācina desapatino, aggabodhissa pesayi.

42.

Sa āgantvā ahu rājā, silāmeghoti saññito;

Oparajje kumārañca, abhisiñcittha bhūpati.

43.

So rājā naṃ niyojetvā, cintā bhāraṃ vimuñciya;

Bhoge bhuñjatha tumheti, sayaṃ rajjaṃ vicārayi.

44.

Yathāyogaṃ janassesa-kāsi niggahasaṃgahe;

Dese ubbinayaṃ sabbaṃ, maggaṃ pāpesi cakkhumā.

45.

Evaṃ tesu vasantesu, otāraṃ pāpakammino;

Na labhantā vicintesuṃ, bhinditabbā ime iti.

46.

Rājānamupasaṅkamma, avocuṃ pisunaṃ raho;

Tuvaṃ rājāsi nāmena, rājā añño sabhāvaho.

47.

Uparājā ayaṃ rajjaṃ, gaṇhissati mahājanaṃ;

Saṅgayha na cireneva, hoti rājā na saṃsayo.

48.

Taṃ sutvāna mahīpālo, paribhijji kumārake;

Kumāropi vidhitvā taṃ, coro hutvāna rājindo.

49.

Palāyitvā sakaṃ desaṃ, saṅgaṇhitvā tahiṃ jane;

Mahantaṃ balamādāya, kātuṃ saṅgāma mārabhi.

50.

Kadalyādinivātamhi, saṅgāmo bhiṃsano ahu;

Gato tattha parājitvā, kumāro malayaṃ vaso.

51.

Tato rājā kataññū so, upakāraṃ sabhātuno;

Cintetvā rajjadānādiṃ, paridevittha pākaṭaṃ.

52.

Kumāropi ca taṃ sutvā, ahosi muducittako;

Evaṃ te aññamaññassa, siniddhantaṃ pakāsayuṃ.

53.

Rājā gantvā sayaṃyeva, malayaṃ ekako vaṃso;

Kumāraṃ taṃ samādāya, āgamittha sakaṃ puraṃ.

54.

Hoti nissaṃsayaṃ [evaṃpi citto] atīva so;

Vivāhaṃ tena kāresi, dhītaraṃ saṅghanāmikaṃ.

55.

Tāya saddhiṃ vasanto so, vissattho tena rājinā;

Pahāraṃ tāya pādāsi, duṭṭho dosamhi kismiṃci.

56.

Pitaraṃ sā upāgamma, karuṇaṃ roditampati;

Akāraṇe maṃ māreti, dinno vo sāmiko iti.

57.

Sopi taṃ sutamatteva, dukkataṃ vata me iti;

Pabbājesi lahuṃ gantvā, bhikkhūnī na mupassayaṃ.

58.

Aggabodhisanāmotha, tassā mātula puttako;

Sucireneva kālena, tassaṃ sā rattamānaso.

59.

Kālo’yanti viditvāna, tamādāya palāyituṃ;

Aññato taṃ gahetvāna, gato ekova rohaṇaṃ.

60.

Aggabodhiṃ narindo so, aggabodhi namādiya;

Aggabodhiṃ nihantuṃ taṃ, rohaṇaṃ tamupāvīsi.

61.

Aggabodhi nisedhetvā, aggabodhiṃ sabhātaraṃ;

Apare pabbate hantu-maggabodhiṃ sayaṃ gato.

62.

Kasiṇaṃ rohaṇaṃ hattha-gataṃ katvā mahā balo;

Yujjhitvā tena taṃ gaṇhi, bhariyaṃ saṅghamattano.

63.

Tato paṭṭhāya sukhitā, samaggā te tayo janā;

Vissaṭṭhā aññamaññesu, vihariṃsu yathāruciṃ.

64.

Vāpāraniṃ akārāmaṃ, tathā māṇaggabodhikaṃ;

Sabhattuddesabhogañca, vihāre atiyuttare.

65.

Hatthi kucchivihāre ca, vihāre puna piṭṭhike;

Mahādīpariveṇe ca, pāsāde vāhadīpake.

66.

Thūpārāmamhi gehassa, dvāre ca parijiṇṇake;

Kāsi pākatikaṃ tattha, thambhe ca parivattayi.

67.

Evaṃ katvāna puññāni, puññāni ca yathābalaṃ;

Cattālīsatime vasse, yathākamma mupāgami.

68.

Athoparājā rājā’si, aggabodhi sirīdharo;

Tanayo so mahindassa, ādipādassa dhīmato.

69.

Sāsanampi ca lokañca, saṅgaṇittha yathārahaṃ;

Oparajje’bhisiñcattha, mahindaṃ puttamattano.

70.

Mahābodhissa kāresi, gharaṃ jiṇṇaṃ navaṃ thiraṃ;

Ārāme dve ca kāresi, kaḷandaṃ mallavātakaṃ.

71.

Dhammakammehi sakkaccaṃ, sodhesi jinasāsanaṃ;

Vinicchananto dhammena, chindi kūṭaṭṭakārake.

72.

Bhesajjañca gilānānaṃ, maṅgalaṃ cāvamaṅgalaṃ;

Laṅkādīpamhi sakale, sayameva vicārayī.

73.

Salākabhattaṃ dāpesi, nikāyattaya vāsinaṃ;

Bhojanaṃ paṃsukūlīnaṃ, attayoggaṃ mahārahaṃ.

74.

Evamādīni katvāna, puññāni sasayaṃ vasī;

Cuto’si chahi vassehi, pulatthinagare vasaṃ.

75.

Tato pubbeva tassāsi, putto so yuvarājako;

Mato kira tato rajjaṃ, aputtaṃ taṃ tadā ahu.

76.

Putto mahindo nāmā’si, silā meghassa rājino;

Rajjayoggo mahāpuñño, lokasaṅgaṇha nakkhamo.

77.

Tassa jātadineyeva, rājā nakkhattapāṭhake;

Pucchitvā rajjayoggoti, sutvā tehi viyākataṃ.

78.

Datvā tesaṃ dhanaṃ sādhu, pavattiṃ taṃ nigūhayi;

Atha naṃ so vayappattaṃ, katvā senāpatiṃsakaṃ.

79.

Rajjaṃ vasseva katvāna, sabbaṃ hatthe sayaṃvasī;

So dhammena vicāresi, rāja kiccaṃ mahāmati.

80.

Matepi tasmiṃ tasmā so, aggabodhābhidhānino;

Senāpaccaṃ na gaṇhittha, nayaññū tassa hatthako.

81.

Tadā kenaci gantvā so, karaṇīyena rājino;

Samuddatīre vasati, mahātitthamhi paṭṭane.

82.

Sutvā so cūḷapituno, maraṇaṃ vegasā’gamā;

Corā rajjaṃ gahetvāna, nāseyyuṃ nagaraṃ iti.

83.

Tato uttaradesamhi, maṇḍalīkā saraṭṭhiyā;

Acchinditvāna taṃ desaṃ, chinnarājakaraṃ karuṃ.

84.

So taṃ sutvā mahāseno, gantvā uttaradesakaṃ;

Sabbe nimmathayitvāna, maṇḍalī kesaraṭṭhiye.

85.

Gantvā rañño mataṭhānaṃ, disvā deviṃ parodiya;

Assāsetvā yathākālaṃ, idaṃ vacanamabravi.

86.

Mācintesi mahādevī, mato me sāmiko iti;

Rakkhissāmi ahaṃ dīpaṃ, tumhe rajjaṃ karissatha.

87.

Tuṇhibhūtā’dhivāsetvā, piyasā pāpabuddhikā;

Raho yojayī taṃ hantuṃ, vatthukāmā yathāruciṃ.

88.

Senāpati taṃ ñatvāna, tassā’rakkhaṃ vidhāya so;

Taṃ pakkhiyehi yujjhitvā, palāpesi mahājanaṃ.

89.

Tato deviṃ sabandhetvā, pakkhipitvāna yānake;

Ādāya taṃ puraṃ gantvā, rajjaṃ gaṇhi sasādhanaṃ.

90.

Atthi dappuḷa nāmo’pi,

Silā meghassa rājino;

Bhāgineyyo mahāseno,

Ādipādo mahā dhano.

91.

So senaṃ sannipātetvā, vasanto kāḷavāpiyaṃ;

Kātuṃ saṅgāma māgañchi, saṅgagāmappadesakaṃ.

92.

Senāpati pavattiṃ taṃ, sutvā sampannavāhano;

Deviñca taṃ samādāya, agamā tattha sajjukaṃ.

93.

Tesaṃ tatthasi saṅgāmo, ubhinnaṃ lomahaṃsano;

Ādipādo tadāsenaṃ, ohīyantaṃ samekkhiya.

94.

Palāyitvā āruhittha, acchaselaṃ savāhano;

Palāpetvāna taṃ tattha, senāpati sukhaṃ vasi.

95.

Suññaṃti nagaraṃ sutvā, maṇḍalīkāpi uttare;

Dese sabbe samāgamma, aggahesuṃ puraṃ tadā.

96.

So hi te paṭibāhesi, sūro dhīraparakkamo;

Athāgamma puraṃ rajjaṃ, vicāresi yathānayaṃ.

97.

Bhikkhusaṅghassa lokassa, macchānaṃ migapakkhinaṃ;

Ñātīnaṃ balakāyassa, kattabbaṃ sabbamācari.

98.

Pacchā anu balappatto, dappulo malayaṃ gato;

Bhāgineyyo duve ceva, pakkositvāna rohaṇā.

99.

Raṭṭhe janapade sabbe, ādāya bahuvāhano;

Rattiyaṃ puramāgamma, samuddo viya otthari.

100.

Balakāyo puraṃ rundhi, ugghosento samantato;

Hesitena turaṅgānaṃ, koñcanāde nadantinaṃ.

101.

Tāḷāvacara saddānaṃ, kāhaḷānaṃ ravena ca;

Gajjitena bhaṭānañca, ākāsaṃ na tadā phali.

102.

Tadā senāpati disvā, mahāsenaṃ pamodiya;

Ārocesi avattiṃ taṃ, balakāyassa attano.

103.

Rājaputtā tayo ete, mahantaṃ balamādiya;

Nagaraṃ no’parundhiṃsu, kintu kattabba mettha vo.

104.

Evaṃ vuttā tamāhaṃsu, sūrā tassa raṇatthino;

Devāsevā dineyeva, sevakānaṃ na jīvitaṃ.

105.

Evaṃ bhūte sace kāle, ohīnā jīvibhatthino;

Posesi sāmi kiṃ kāla-mettakaṃ no yathā sukhaṃ.

106.

Vutte evaṃ saussāho, balaṃ sajjiya rattiyaṃ;

Uggate aruṇe hatthi-māruyha katakammakaṃ.

107.

Dvārene’kena nikkhamma, patanto asanī viya;

Saddhiṃ yo dhasahassehi, saṅgāmaṃ kāsi dussahaṃ.

108.

Balaṃ taṃ ādipādassa, nipphoṭetvā tato tato;

Sannipātiya ekajjhaṃ, niyattiṃ sampavedayi.

109.

Hatāvasese ādāya, ādipādopi dappuḷo;

Pubbaṇheva parājitvā, palāyitvā’ga rohaṇaṃ.

110.

Rājaputte duve ceva, rohaṇamhā tadā gate;

Jīvaggāhaṃ sagāhetvā, te ādāya puraṃ gato.

111.

Evaṃ pattajayo sūro, dīpe jāte nirākule;

Pācinadesaṃ sādhetuṃ, pesayittha savāhane.

112.

Tepi gantvāna desaṃ taṃ, uttaraṃ desameva ca;

Sādhayitvā’cireneva, saṅgahesuṃ mahābalaṃ.

113.

Rājāpi taṃ mahādeviṃ, bhariyaṃ kāsi attano;

Pariccattuñca māretuṃ, na sakkāyanti cintiya.

114.

Tesaṃ saṃvāsamanvāya, gabbho āsi patiṭṭhito;

Puttaṃ vijāyi sādhañña-puññalakkhaṇasaññuttaṃ.

115.

Rañño sā’tipiyā āsi, tato paṭṭhāya sopi kho;

Puttassa tassa pādāsi, oparajjaṃ sabhogiyaṃ.

116.

Ṭhitā pācinadesamhi, ādipādā nisammataṃ;

Vinā so’yanti amhākaṃ, ubho hutvāna ekato.

117.

Dvīsu passesu senañca, samādāya mahādhanaṃ;

Sandhiṃbhātaramāhūya, katvārohaṇa desato.

118.

Gaṅgātīramhi vāsaṃ te, kappayiṃsu mahabbalā;

Rājā sabbaṃ nisamme’taṃ, maṇḍalīke tahiṃ tahiṃ.

119.

Ārādhetvā gahetvāna, duṭṭhe māriya kecana;

Rakkhaṃ datvāna nagare, kattabbaṃ sādhuyojiya.

120.

Mahāsenaṅgamādāya, mahesiñca tamādiya;

Khandhāvāraṃ niveseti, mahummāramhi gāmake.

121.

Tassāgamanamaññāya, ādipādāpi te tayo;

Koviḷāravhaye gāme, mahāyuddhaṃ pavattayuṃ.

122.

Atha rājā mahāseno, samugghātesi taṃ balaṃ;

Dappuḷo so palāyittha, ādi pādā duve hatā.

123.

Tatthāpi laddhavijayo, puramāgammabhūmipo;

Rājakiccaṃ vicāresi, mahādānaṃ pavattayi.

124.

Mahābodhi dumindassa, mahācetittayassa ca;

Dhātūnampi ca sakkaccaṃ, mahāpūjāmakārayī.

125.

Rohaṇaṃ samupāgamma, dappuḷo so tamāgato;

Balaṃ sampaṭipādesi, yujjhituṃ puna rājinā.

126.

Rājā so puttanattānaṃ, desaṃ kātuṃ nirākulaṃ;

Thūpārāmamhi sabbepi, sannipātiya bhikkhavo.

127.

Aññepi ca mahāpaññe, yuttā yuttivisārade;

Rājadhammesu sabbesu, nipuṇo nayakovido.

128.

Ārocetvā pavattiṃ taṃ, tehi sammā pakāsito;

Caturaṅgamahāseno, sabbūpakaraṇānugo.

129.

Dīpe sabbattha yojetvā, kattabbaṃ nagarepi ca;

Nikkhanto na cireneva, agamā mārapabbataṃ.

130.

Sammadditvāna taṃ desaṃ, khippaṃ pabbatamāruhī;

Taṃ disvā rohaṇe sabbe, bhītā taṃ vasamāgamuṃ.

131.

Tato sandhiṃ karitvāna, dappuḷena sadappako;

Hatthī asse ca maṇayo, gahetvā tassa hatthato.

132.

Gāḷhagaṅgañca katvāna, sīmaṃ rohaṇabhoginaṃ;

Oragaṅgaṃ samādāya, rājabhogamakārayi.

133.

Dīpamevaṃ mahātejo, katvā vigatakaṇṭakaṃ;

Ekātapatto āgamma, puraṃ vasi yathāsukhaṃ.

134.

Pariveṇaṃ sakāresi, rājā dāmavihārakaṃ;

Tathā sanniratitthañca, pulatthinagare vibhū.

135.

Mahālekhañca kāresi, pariveṇamabhayā cale;

Tathā ratanapāsādaṃ, tatheva sumanoharaṃ.

136.

Anekabhūmaṃ kāretvā, vejayantamivāparaṃ;

Tathā satasahassehi, tīhi ceva mahādhano.

137.

Jambonadatuvaṇṇassa, sahassehi ca saṭṭhihi;

Bimbaṃ satthussa kāretvā, nagghaṃ cūḷāmaṇiyutaṃ.

138.

Pūjaṃ sabbopahārena, kāretvāna mahārahaṃ;

Pāsādamahane sabbaṃ, rajjaṃ ossajji attano.

139.

Bodhisattañca kāretvā, rājānaṃ sumanoharaṃ;

Saṇṭhapitthasilā meghe, cāruṃ bhikkhūnupassaye.

140.

Thūpārāmamhi thupassa, kāsi sovaṇṇakañcukaṃ;

Paṭṭaṃ katvā vicitatthaṃ, rajataṃ antarantarā.

141.

Tasmiṃyeva ca pāsādaṃ, parijiṇṇaṃ sakārayi;

Abhidhammaṃ kathāpesi, kārāpetvā mahāmahaṃ.

142.

Mahātherena satimā, hemasālinivāsinā;

Tattha pokkharaṇiñcassa, paribhogāya kārayi.

143.

Jiṇṇe devakūle katvā, bahuke tattha tattha so;

Devānaṃ paṭimāyo ca, kārayittha mahārahā.

144.

Brāhmaṇānañca datvāna, paccagghaṃ rājabhojanaṃ;

Pāyesi khīraṃ sovaṇṇa-taṭṭakehi sasakkharaṃ.

145.

Usabhe paṅgulānañca, jīvikañca sadāpayī;

Damiḷānantu pādāsi, asse goṇe agaṇhataṃ.

146.

Anāthā ye salajjā ca, te ca saṅgaṇhi so raho;

Asaṃgahito dīpamhi, natthi tena yathārahaṃ.

147.

Dātabboti kathaṃ gunna-mahāro so vicintiya;

Sasse khīragate’dāsi, tesaṃ khettasahassake.

148.

Kāḷavāpimhi so vāri-sampātaṃ kārayi thiraṃ;

Puññamevaṃ vidhaṃ tassa, appameyyaṃ bahuṃ kira.

149.

Tassa putto tadā āsi, yuvarājā divaṅgato;

Jāto senāpati kāle, aparo atthi dārako.

150.

Taṃ rājā rājaputtehi, bhīto rājāraho iti;

Māretuṃ taṃ na sakkonti, vaḍḍhapesi yathā tathā.

151.

Arīhi nagare ruddhe, pitaraṃ so kirekadā;

Upasaṅkamma yācittha, saṅgamāvacaraṃ gajaṃ.

152.

So dāpesi mahānāgaṃ, ghoraṃ mārakarūpamaṃ;

Katahatthaṃ balañceva, sabbāyudha visāradaṃ.

153.

Kāloyamīti mantvā so, bandhitvā churikaṃ tadā;

Kuñjaraṃ varamāruyha, nikkhamma nagarā bahi.

154.

Viddhaṃsetvā balaṃ sabbaṃ, dujjayaṃ jayamaggahī;

Rājā disvā pasanno taṃ, senāpaccañca tassa’dā.

155.

Esova kira gantvāna, sabalo desamuttaraṃ;

Palāpesi sasenaṃ taṃ, ādipādañca dappulaṃ.

156.

Baddhavero tato’hosi, dappuḷo tamhi sādhukaṃ;

Mahāummārayuddhamhi, disvā tamatīkodhavā.

157.

Sīghaṃ pesesi taṃ hantuṃ, hatthimāruḷhamattanā;

Ovijjhiya palāpesi, tamesa sakadantīnā.

158.

Disvā tamatisantuṭṭho, aññesañca abhāvato;

Rajjayoge adā tassa, uparājattamattano.

159.

Evaṃ vīsati vassāni, dīpametaṃ subhuñjiya;

Vipākaṃ puññakammassa, bhuñjituñca divaṅgato.

160.

Evaṃ anekehi nayehi thaddhā;

Janassa dukkhehi virūpakehi;

Bhogā vinassanti khaṇe na sabbe;

Aho tahiṃyeva ramanti bālā.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Cha rājako nāma

Chacattālīsatimo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.