3. Akammaniyavaggavaṇṇanā

3. Akammaniyavaggavaṇṇanā 21-22. Tatiyassa paṭhame abhāvitanti avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ hotīti kammakkhamaṃ kammayoggaṃ na hoti. Dutiye vuttavipariyāyena attho veditabbo. Ettha ca paṭhame cittanti vaṭṭavasena

Read more

2. Nīvaraṇappahānavaggavaṇṇanā

2. Nīvaraṇappahānavaggavaṇṇanā 11. Dutiyassa paṭhame ekadhammampīti ettha ‘‘tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammampīti

Read more

1. Rūpādivaggavaṇṇanā

1. Rūpādivaggavaṇṇanā Tattha aṅguttarāgamo nāma ekakanipāto dukanipāto tikanipāto catukkanipāto pañcakanipāto chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto ekādasakanipātoti ekādasa nipātā honti. Suttato – ‘‘Nava

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Ekakanipāta-aṭṭhakathā Ganthārambhakathā ‘‘Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. ‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

Read more