5. Brāhmaṇavaggo

5. Brāhmaṇavaggo 1. Brahmāyusuttavaṇṇanā 383.Evaṃme sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṅghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṅghe guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā,

Read more

4. Rājavaggo

4. Rājavaggo 1. Ghaṭikārasuttavaṇṇanā 282.Evaṃme sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā – ‘‘atthi nu kho mayā cariyaṃ

Read more

3. Paribbājakavaggo

3. Paribbājakavaggo 1. Tevijjavacchasuttavaṇṇanā 185.Evaṃme sutanti tevijjavacchasuttaṃ. Tattha ekapuṇḍarīketi puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya

Read more

2. Bhikkhuvaggo

2. Bhikkhuvaggo 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā 107.Evaṃme sutanti ambalaṭṭhikarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti evaṃnāmake pāsāde pavivekaṃ brūhayanto

Read more

1. Gahapativaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsa-aṭṭhakathā 1. Gahapativaggo 1. Kandarakasuttavaṇṇanā 1.Evaṃme sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare. Tassa hi nagarassa

Read more