3. Paribbājakavaggo

3. Paribbājakavaggo

1. Tevijjavacchasuttavaṇṇanā

185.Evaṃme sutanti tevijjavacchasuttaṃ. Tattha ekapuṇḍarīketi puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya ahosi. Cirassaṃ kho, bhanteti pakatiyā āgatapubbataṃ upādāya. Dhammassa cānudhammanti idha sabbaññutaññāṇaṃ dhammo nāma, mahājanassa byākaraṇaṃ anudhammo nāma. Sesaṃ jīvakasutte (ma. ni. 2.51 ādayo) vuttanayameva. Na me teti ananuññāya ṭhatvā anuññampi paṭikkhipati. ‘‘Sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānātī’’ti hi idaṃ anujānitabbaṃ siyā, – ‘‘carato ca me…pe… paccupaṭṭhita’’nti idaṃ pana nānujānitabbaṃ. Sabbaññutaññāṇena hi āvajjitvā pajānāti. Tasmā ananuññāya ṭhatvā anuññampi paṭikkhipanto evamāha.

186.Āsavānaṃ khayāti ettha sakiṃ khīṇānaṃ āsavānaṃ puna khepetabbābhāvā yāvadevāti na vuttaṃ. Pubbenivāsañāṇena cettha bhagavā atītajānanaguṇaṃ dasseti, dibbacakkhuñāṇena paccuppannajānanaguṇaṃ, āsavakkhayañāṇena lokuttaraguṇanti. Iti imāhi tīhi vijjāhi sakalabuddhaguṇe saṃkhipitvā kathesi.

Gihisaṃyojananti gihibandhanaṃ gihiparikkhāresu nikantiṃ. Natthi kho vacchāti gihisaṃyojanaṃ appahāya dukkhassantakaro nāma natthi. Yepi hi santatimahāmatto uggaseno seṭṭhiputto vītasokadārakoti gihiliṅge ṭhitāva arahattaṃ pattā, tepi maggena sabbasaṅkhāresu nikantiṃ sukkhāpetvā pattā. Taṃ patvā pana na tena liṅgena aṭṭhaṃsu, gihiliṅgaṃ nāmetaṃ hīnaṃ, uttamaguṇaṃ dhāretuṃ na sakkoti. Tasmā tattha ṭhito arahattaṃ patvā taṃdivasameva pabbajati vā parinibbāti vā. Bhūmadevatā pana tiṭṭhanti. Kasmā? Nilīyanokāsassa atthitāya. Sesakāmabhave manussesu sotāpannādayo tayo tiṭṭhanti, kāmāvacaradevesu sotāpannā sakadāgāmino ca, anāgāmikhīṇāsavā panettha na tiṭṭhanti. Kasmā? Tañhi ṭhānaṃ laḷitajanassa āvāso, natthi tattha tesaṃ pavivekārahaṃ paṭicchannaṭṭhānañca. Iti tattha khīṇāsavo parinibbāti, anāgāmī cavitvā suddhāvāse nibbattati. Kāmāvacaradevato upari pana cattāropi ariyā tiṭṭhanti.

Sopāsi kammavādīti sopi kammavādī ahosi, kiriyampi na paṭibāhittha. Tañhi ekanavutikappamatthake attānaṃyeva gahetvā katheti. Tadā kira mahāsatto pāsaṇḍapariggaṇhanatthaṃ pabbajito tassapi pāsaṇḍassa nipphalabhāvaṃ jānitvā vīriyaṃ na hāpesi, kiriyavādī hutvā sagge nibbattati. Tasmā evamāha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Tevijjavacchasuttavaṇṇanā niṭṭhitā.

2. Aggivacchasuttavaṇṇanā

187.Evaṃme sutanti aggivacchasuttaṃ. Tattha na kho ahanti paṭhamavāre nāhaṃ sassatadiṭṭhikoti vadati, dutiye nāhaṃ ucchedadiṭṭhikoti. Evaṃ antānantikādivasena sabbavāresu paṭikkhepo veditabbo. Hoti ca na ca hotīti ayaṃ panettha ekaccasassatavādo. Neva hoti na na hotīti ayaṃ amarāvikkhepoti veditabbo.

189.Sadukkhanti kilesadukkhena ceva vipākadukkhena ca sadukkhaṃ. Savighātanti tesaṃyeva dvinnaṃ vasena saupaghātakaṃ. Saupāyāsanti tesaṃyeva vasena saupāyāsaṃ. Sapariḷāhanti tesaṃyeva vasena sapariḷāhaṃ.

Kiñci diṭṭhigatanti kāci ekā diṭṭhipi ruccitvā khamāpetvā gahitā atthīti pucchati. Apanītanti nīhaṭaṃ apaviddhaṃ. Diṭṭhanti paññāya diṭṭhaṃ. Tasmāti yasmā pañcannaṃ khandhānaṃ udayavayaṃ addasa, tasmā. Sabbamaññitānanti sabbesaṃ tiṇṇampi taṇhādiṭṭhimānamaññitānaṃ. Mathitānanti tesaṃyeva vevacanaṃ. Idāni tāni vibhajitvā dassento sabbaahaṃkāra-mamaṃkāra-mānānusayānanti āha. Ettha hi ahaṃkāro diṭṭhi, mamaṃkāro taṇhā, mānānusayo māno. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ anupādiyitvā vimutto.

190.Na upetīti na yujjati. Ettha ca ‘‘na upapajjatī’’ti idaṃ anujānitabbaṃ siyā. Yasmā pana evaṃ vutte so paribbājako ucchedaṃ gaṇheyya, upapajjatīti pana sassatameva, upapajjati ca na ca upapajjatīti ekaccasassataṃ, neva upapajjati na na upapajjatīti amarāvikkhepaṃ, tasmā bhagavā – ‘‘ayaṃ appatiṭṭho anālambo hotu, sukhapavesanaṭṭhānaṃ mā labhatū’’ti ananuññāya ṭhatvā anuññampi paṭikkhipi. Alanti samatthaṃ pariyattaṃ . Dhammoti paccayākāradhammo. Aññatrayogenāti aññattha payogena. Aññatrācariyakenāti paccayākāraṃ ajānantānaṃ aññesaṃ ācariyānaṃ santike vasantena.

191.Tena hi vacchāti yasmā tvaṃ sammohamāpādinti vadasi, tasmā taṃyevettha paṭipucchissāmi. Anāhāronibbutoti appaccayo nibbuto.

192.Yena rūpenāti yena rūpena sattasaṅkhātaṃ tathāgataṃ rūpīti paññāpeyya. Gambhīroti guṇagambhīro. Appameyyoti pamāṇaṃ gaṇhituṃ na sakkuṇeyyo. Duppariyogāḷhoti duogāho dujjāno. Seyyathāpi mahāsamuddoti yathā mahāsamuddo gambhīro appameyyo dujjāno, evameva khīṇāsavopi. Taṃ ārabbha upapajjatītiādi sabbaṃ na yujjati. Kathaṃ? Yathā parinibbutaṃ aggiṃ ārabbha puratthimaṃ disaṃ gatotiādi sabbaṃ na yujjati, evaṃ.

Aniccatāti aniccatāya. Sāre patiṭṭhitanti lokuttaradhammasāre patiṭṭhitaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Aggivacchasuttavaṇṇanā niṭṭhitā.

3. Mahāvacchasuttavaṇṇanā

193.Evaṃme sutanti mahāvacchasuttaṃ. Tattha sahakathīti saddhiṃvādo, bahuṃ mayā tumhehi saddhiṃ kathitapubbanti kathaṃ sāreti mettiṃ ghaṭeti. Purimāni hi dve suttāni etasseva kathitāni, saṃyuttake abyākatasaṃyuttaṃ (saṃ. ni. 4.416 ādayo) nāma etasseva kathitaṃ – ‘‘kiṃ nu kho, bho gotama, sassato loko idameva saccaṃ moghamaññanti abyākatameta’’nti evaṃ ekuttaranikāyepi iminā saddhiṃ kathitaṃ atthiyeva. Tasmā evamāha. Sammāsambuddhopi tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva. Kasmā? Ayañhi sassatadiṭṭhiko, sassatadiṭṭhikā ca sīghaṃ laddhiṃ na vissajjenti, vasātelamakkhitapilotikā viya cirena sujjhanti. Passati ca bhagavā – ‘‘ayaṃ paribbājako kāle gacchante gacchante laddhiṃ vissajjetvā mama santike pabbajitvā cha abhiññāyo sacchikatvā abhiññātasāvako bhavissatī’’ti. Tasmā tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva. Idaṃ panassa pacchimagamanaṃ. So hi imasmiṃ sutte taraṇaṃ vā hotu ataraṇaṃ vā, yaṭṭhiṃ otaritvā udake patamāno viya samaṇassa gotamassa santikaṃ gantvā pabbajissāmīti sanniṭṭhānaṃ katvā āgato. Tasmā dhammadesanaṃ yācanto sādhu me bhavaṃ gotamotiādimāha. Tassa bhagavā mūlavasena saṃkhittadesanaṃ, kammapathavasena vitthāradesanaṃ desesi. Mūlavasena cettha atisaṃkhittā desanā, kammapathavasena saṃkhittā vitthārasadisā. Buddhānaṃ pana nippariyāyena vitthāradesanā nāma natthi. Catuvīsatisamantapaṭṭhānampi hi sattapakaraṇe abhidhammapiṭake ca sabbaṃ saṃkhittameva. Tasmā mūlavasenāpi kammapathavasenāpi saṃkhittameva desesīti veditabbo.

194. Tattha pāṇātipātā veramaṇī kusalantiādīsu paṭipāṭiyā sattadhammā kāmāvacarā, anabhijjhādayo tayo catubhūmikāpi vaṭṭanti.

Yatokho, vaccha, bhikkhunoti kiñcāpi aniyametvā vuttaṃ, yathā pana jīvakasutte ca caṅkīsutte ca, evaṃ imasmiṃ sutte ca attānameva sandhāyetaṃ bhagavatā vuttanti veditabbaṃ.

195.Atthipanāti kiṃ pucchāmīti pucchati? Ayaṃ kirassa laddhi – ‘‘tasmiṃ tasmiṃ sāsane satthāva arahā hoti, sāvako pana arahattaṃ pattuṃ samattho natthi. Samaṇo ca gotamo ‘yato kho, vaccha, bhikkhuno’ti ekaṃ bhikkhuṃ kathento viya katheti, atthi nu kho samaṇassa gotamassa sāvako arahattappatto’’ti. Etamatthaṃ pucchissāmīti pucchati. Tattha tiṭṭhatūti bhavaṃ tāva gotamo tiṭṭhatu, bhavañhi loke pākaṭo arahāti attho. Tasmiṃ byākate uttari bhikkhunīādīnaṃ vasena pañhaṃ pucchi, bhagavāpissa byākāsi.

196.Ārādhakoti sampādako paripūrako.

197.Sekhāya vijjāya pattabbanti heṭṭhimaphalattayaṃ pattabbaṃ. Taṃ sabbaṃ mayā anuppattanti vadati. Vitaṇḍavādī panāha – ‘‘katame dhammā sekkhā? Cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalānī’’ti (dha. sa. 1023) vacanato arahattamaggopi anena pattoyeva. Phalaṃ pana apattaṃ, tassa pattiyā uttari yogaṃ kathāpetīti. So evaṃ saññāpetabbo –

‘‘Yo ve kilesāni pahāya pañca,

Paripuṇṇasekho aparihānadhammo;

Cetovasippatto samāhitindriyo,

Sa ve ṭhitattoti naro pavuccatī’’ti. (a. ni. 4.5);

Anāgāmipuggalo hi ekantaparipuṇṇasekho. Taṃ sandhāya ‘‘sekhāya vijjāya pattabba’’nti āha. Maggassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā nāma natthi. Iminā suttena maggopi bahucittakkhaṇiko hotūti ce. Etaṃ na buddhavacanaṃ, vuttagāthāya ca attho virujjhati. Tasmā anāgāmiphale ṭhatvā arahattamaggassa vipassanaṃ kathāpetīti veditabbo. Yasmā panassa na kevalaṃ suddhaarahattasseva upanissayo, channampi abhiññānaṃ upanissayo atthi, tasmā bhagavā – ‘‘evamayaṃ samathe kammaṃ katvā pañca abhiññā nibbattessati , vipassanāya kammaṃ katvā arahattaṃ pāpuṇissati. Evaṃ chaḷabhiñño mahāsāvako bhavissatī’’ti vipassanāmattaṃ akathetvā samathavipassanā ācikkhi.

198.Satisatiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabbaṃ.

200.Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti nāma, khīṇāsavena bhagavā pariciṇṇo hoti. Iti saṅkhepena arahattaṃ byākaronto thero evamāha. Te pana bhikkhū tamatthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ sampaṭicchitvā. Bhagavato ārocesuṃ. Devatāti tesaṃ guṇānaṃ lābhī devatā. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāvacchasuttavaṇṇanā niṭṭhitā.

4. Dīghanakhasuttavaṇṇanā

201.Evaṃme sutanti dīghanakhasuttaṃ. Tattha sūkarakhatāyanti sūkarakhatāti evaṃnāmake leṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare pathaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khaṇi. Deve vuṭṭe paṃsudhoto chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā – ‘‘pubbe sīlavantehi paribhuttaleṇena bhavitabbaṃ, paṭijaggissāmi na’’nti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuṭṭaparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhita-sudhākammacittakammarajatapaṭṭasadisāya vālukāya santhatapariveṇaṃ leṇaṃ katvā mañcapīṭhaṃ paññāpetvā bhagavato vasanatthāya adāsi. Leṇaṃ gambhīraṃ ahosi otaritvā abhiruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ.

Dīghanakhoti tassa paribbājakassa nāmaṃ. Upasaṅkamīti kasmā upasaṅkami? So kira there aḍḍhamāsapabbajite cintesi – ‘‘mayhaṃ mātulo aññaṃ pāsaṇḍaṃ gantvā na ciraṃ tiṭṭhati, idāni panassa samaṇassa gotamassa santikaṃ gatassa aḍḍhamāso jāto. Pavattimpissa na suṇāmi, ojavantaṃ nu kho sāsanaṃ, jānissāmi na’’nti gantukāmo jāto. Tasmā upasaṅkami. Ekamantaṃ ṭhitoti tasmiṃ kira samaye thero bhagavantaṃ bījayamāno ṭhito hoti, paribbājako mātule hirottappena ṭhitakova pañhaṃ pucchi. Tena vuttaṃ ‘‘ekamantaṃ ṭhito’’ti.

Sabbaṃ me nakkhamatīti sabbā me upapattiyo nakkhamanti, paṭisandhiyo nakkhamantīti adhippāyena vadati. Ettāvatānena ‘‘ucchedavādohamasmī’’ti dīpitaṃ hoti. Bhagavā panassa adhippāyaṃ muñcitvā akkhare tāva dosaṃ dassento yāpi kho tetiādimāha. Tattha esāpi te diṭṭhi nakkhamatīti esāpi te paṭhamaṃ ruccitvā khamāpetvā gahitadiṭṭhi nakkhamatīti. Esā ce me, bho gotama, diṭṭhi khameyyāti mayhañhi sabbaṃ nakkhamatīti diṭṭhi, tassa mayhaṃ yā esā sabbaṃ me nakkhamatīti diṭṭhi, esā me khameyya. Yaṃ taṃ ‘‘sabbaṃ me nakkhamatī’’ti vuttaṃ, tampissa tādisameva. Yathā sabbagahaṇena gahitāpi ayaṃ diṭṭhi khamati, evamevaṃ tampi khameyya . Evaṃ attano vāde āropitaṃ dosaṃ ñatvā taṃ pariharāmīti saññāya vadati, atthato panassa ‘‘esā diṭṭhi na me khamatī’’ti āpajjati. Yassa panesā na khamati na ruccati, tassāyaṃ tāya diṭṭhiyā sabbaṃ me na khamatīti diṭṭhi rucitaṃ. Tena hi diṭṭhiakkhamena arucitena bhavitabbanti sabbaṃ khamatīti ruccatīti āpajjati. Na panesa taṃ sampaṭicchati, kevalaṃ tassāpi ucchedadiṭṭhiyā ucchedameva gaṇhāti. Tenāha bhagavā ato kho te, aggivessana,…pe… aññañca diṭṭhiṃ upādiyantīti. Tattha atoti pajahanakesu nissakkaṃ, ye pajahanti, tehi ye nappajahantīti vucciyanti, teva bahutarāti attho. Bahū hi bahutarāti ettha hikāro nipātamattaṃ, bahū bahutarāti attho. Parato tanū hi tanutarāti padepi eseva nayo. Ye evamāhaṃsūti ye evaṃ vadanti. Tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantīti mūladassanaṃ nappajahanti, aparadassanaṃ upādiyanti.

Ettha ca sassataṃ gahetvā tampi appahāya ucchedaṃ vā ekaccasassataṃ vā gahetuṃ na sakkā, ucchedampi gahetvā taṃ appahāya sassataṃ vā ekaccasassataṃ vā na sakkā gahetuṃ, ekaccasassatampi gahetvā taṃ appahāya sassataṃ vā ucchedaṃ vā na sakkā gahetuṃ. Mūlasassataṃ pana appahāya aññaṃ sassatameva sakkā gahetuṃ. Kathaṃ? Ekasmiñhi samaye ‘‘rūpaṃ sassata’’nti gahetvā aparasmiṃ samaye ‘‘na suddharūpameva sassataṃ, vedanāpi sassatā, viññāṇampi sassata’’nti gaṇhāti. Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ. Idaṃ sandhāya vuttaṃ – ‘‘tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantī’’ti.

Dutiyavāre atoti appajahanakesu nissakkaṃ, ye nappajahanti, tehi, ye pajahantīti vucciyanti, teva tanutarā appatarāti attho. Tañceva diṭṭhiṃ pajahanti, aññañca diṭṭhiṃ na upādiyantīti tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti. Kathaṃ? Ekasmiñhi samaye ‘‘rūpaṃ sassata’’nti gahetvā aparasmiṃ samaye tattha ādīnavaṃ disvā ‘‘oḷārikametaṃ mayhaṃ dassana’’nti pajahati ‘‘na kevalañca rūpaṃ sassatanti dassanameva oḷārikaṃ, vedanāpi sassatā…pe… viññāṇampi sassatanti dassanaṃ oḷārikamevā’’ti vissajjeti . Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ. Evaṃ tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti.

Santaggivessanāti kasmā ārabhi? Ayaṃ ucchedaladdhiko attano laddhiṃ nigūhati, tassā pana laddhiyā vaṇṇe vuccamāne attano laddhiṃ pātukarissatīti tisso laddhiyo ekato dassetvā vibhajituṃ imaṃ desanaṃ ārabhi.

Sārāgāya santiketiādīsu rāgavasena vaṭṭe rajjanassa āsannā taṇhādiṭṭhisaṃyojanena vaṭṭasaṃyojanassa santike. Abhinandanāyāti taṇhādiṭṭhivaseneva gilitvā pariyādiyanassa gahaṇassa ca āsannāti attho. Asārāgāya santiketiādīsu vaṭṭe arajjanassa āsannātiādinā nayena attho veditabbo.

Ettha ca sassatadassanaṃ appasāvajjaṃ dandhavirāgaṃ, ucchedadassanaṃ mahāsāvajjaṃ khippavirāgaṃ. Kathaṃ? Sassatavādī hi idhalokaṃ paralokañca atthīti jānāti, sukatadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ karoti, akusalaṃ karonto bhāyati, vaṭṭaṃ assādeti, abhinandati. Buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhūto sīghaṃ laddhiṃ jahituṃ na sakkoti. Tasmā taṃ sassatadassanaṃ appasāvajjaṃ dandhavirāganti vuccati. Ucchedavādī pana idhalokaparalokaṃ atthīti jānāti, sukatadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ na karoti, akusalaṃ karonto na bhāyati, vaṭṭaṃ na assādeti, nābhinandati, buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhāve sīghaṃ dassanaṃ pajahati. Pāramiyo pūretuṃ sakkonto buddho hutvā, asakkonto abhinīhāraṃ katvā sāvako hutvā parinibbāyati. Tasmā ucchedadassanaṃ mahāsāvajjaṃ khippavirāganti vuccati.

202. So pana paribbājako etamatthaṃ asallakkhetvā – ‘‘mayhaṃ dassanaṃ saṃvaṇṇeti pasaṃsati, addhā me sundaraṃ dassana’’nti sallakkhetvā ukkaṃseti me bhavantiādimāha.

Idāni yasmā ayaṃ paribbājako kañjiyeneva tittakālābu, ucchedadassaneneva pūrito, so yathā kañjiyaṃ appahāya na sakkā lābumhi telaphāṇitādīni pakkhipituṃ, pakkhittānipi na gaṇhāti, evamevaṃ taṃ laddhiṃ appahāya abhabbo maggaphalānaṃ lābhāya, tasmā laddhiṃ jahāpanatthaṃ tatraggivessanātiādi āraddhaṃ. Viggahoti kalaho. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hotīti evaṃ viggahādiādīnavaṃ disvā tāsaṃ diṭṭhīnaṃ pahānaṃ hoti. So hi paribbājako ‘‘kiṃ me iminā viggahādinā’’ti taṃ ucchedadassanaṃ pajahati.

205. Athassa bhagavā vamitakañjiye lābumhi sappiphāṇitādīni pakkhipanto viya hadaye amatosadhaṃ pūressāmīti vipassanaṃ ācikkhanto ayaṃ kho pana, aggivessana, kāyotiādimāha. Tassattho vammikasutte vutto. Aniccatotiādīnipi heṭṭhā vitthāritāneva. Yo kāyasmiṃ kāyachandoti yā kāyasmiṃ taṇhā. Snehoti taṇhāsnehova. Kāyanvayatāti kāyānugamanabhāvo, kāyaṃ anugacchanakakilesoti attho.

Evaṃ rūpakammaṭṭhānaṃ dassetvā idāni arūpakammaṭṭhānaṃ dassento tisso khotiādimāha. Puna tāsaṃyeva vedanānaṃ asammissabhāvaṃ dassento yasmiṃ, aggivessana, samayetiādimāha. Tatrāyaṃ saṅkhepattho – yasmiṃ samaye sukhādīsu ekaṃ vedanaṃ vedayati, tasmiṃ samaye aññā vedanā attano vāraṃ vā okāsaṃ vā olokayamānā nisinnā nāma natthi, atha kho anuppannāva honti bhinnaudakapupphuḷā viya ca antarahitā vā. Sukhāpi khotiādi tāsaṃ vedanānaṃ cuṇṇavicuṇṇabhāvadassanatthaṃ vuttaṃ.

Na kenaci saṃvadatīti tassataṃ gahetvā ‘‘sassatavādī aha’’nti ucchedavādināpi saddhiṃ na saṃvadati, tameva gahetvā ‘‘sassatavādī aha’’nti ekaccasassatavādinā saddhiṃ na vivadati. Evaṃ tayopi vādā parivattetvā yojetabbā. Yañca loke vuttanti yaṃ loke kathitaṃ voharitaṃ, tena voharati aparāmasanto kiñci dhammaṃ parāmāsaggāhena aggaṇhanto. Vuttampi cetaṃ –

‘‘Yo hoti bhikkhu arahaṃ katāvī,

Khīṇāsavo antimadehadhārī;

Ahaṃ vadāmītipi so vadeyya,

Mamaṃ vadantītipi so vadeyya;

Loke samaññaṃ kusalo viditvā,

Vohāramattena so vohareyyā’’ti. (saṃ. ni. 1.25);

Aparampi vuttaṃ – ‘‘imā kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasa’’nti (dī. ni. 1.440).

206.Abhiññāpahānamāhāti sassatādīsu tesaṃ tesaṃ dhammānaṃ sassataṃ abhiññāya jānitvā sassatassa pahānamāha, ucchedaṃ, ekaccasassataṃ abhiññāya ekaccasassatassa pahānaṃ vadati. Rūpaṃ abhiññāya rūpassa pahānaṃ vadatītiādinā nayenettha attho veditabbo.

Paṭisañcikkhatoti paccavekkhantassa. Anupādāya āsavehi cittaṃ vimuccīti anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. Ettāvatā cesa parassa vaḍḍhitaṃ bhattaṃ bhuñjitvā khudaṃ vinodento viya parassa āraddhāya dhammadesanāya ñāṇaṃ pesetvā vipassanaṃ vaḍḍhetvā arahattañceva patto, sāvakapāramīñāṇassa ca matthakaṃ, soḷasa ca paññā paṭivijjhitvā ṭhito. Dīghanakho pana sotāpattiphalaṃ patvā saraṇesu patiṭṭhito.

Bhagavā pana imaṃ desanaṃ sūriye dharamāneyeva niṭṭhāpetvā gijjhakūṭā oruyha veḷuvanaṃ gantvā sāvakasannipātamakāsi, caturaṅgasamannāgato sannipāto ahosi. Tatrimāni aṅgāni – māghanakkhattena yutto puṇṇamauposathadivaso, kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni aḍḍhatelasāni bhikkhusatāni, tesu ekopi puthujjano vā sotāpanna-sakadāgāmi-anāgāmi-sukkhavipassaka-arahantesu vā aññataro natthi, sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma natthi, sabbe ehibhikkhunoyevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dīghanakhasuttavaṇṇanā niṭṭhitā.

5. Māgaṇḍiyasuttavaṇṇanā

207.Evaṃme sutanti māgaṇḍiyasuttaṃ. Tattha agyāgāreti aggihomasālayaṃ. Tiṇasanthāraketi dve māgaṇḍiyā mātulo ca bhāgineyyo ca. Tesu mātulo pabbajitvā arahattaṃ patto, bhāgineyyopi saupanissayo nacirasseva pabbajitvā arahattaṃ pāpuṇissati. Athassa bhagavā upanissayaṃ disvā ramaṇīyaṃ devagabbhasadisaṃ gandhakuṭiṃ pahāya tattha chārikatiṇakacavarādīhi uklāpe agyāgāre tiṇasanthārakaṃ paññāpetvā parasaṅgahakaraṇatthaṃ katipāhaṃ vasittha. Taṃ sandhāyetaṃ vuttaṃ. Tenupasaṅkamīti na kevalaṃ taṃdivasameva, yasmā pana taṃ agyāgāraṃ gāmūpacāre dārakadārikāhi okiṇṇaṃ avivittaṃ, tasmā bhagavā niccakālampi divasabhāgaṃ tasmiṃ vanasaṇḍe vītināmetvā sāyaṃ vāsatthāya tattha upagacchati.

Addasākho…pe… tiṇasanthārakaṃ paññattanti bhagavā aññesu divasesu tiṇasanthārakaṃ saṅgharitvā saññāṇaṃ katvā gacchati, taṃdivasaṃ pana paññapetvāva agamāsi. Kasmā? Tadā hi paccūsasamaye lokaṃ oloketvāva addasa – ‘‘ajja māgaṇḍiyo idhāgantvā imaṃ tiṇasanthārakaṃ disvā bhāradvājena saddhiṃ tiṇasanthārakaṃ ārabbha kathāsallāpaṃ karissati, athāhaṃ āgantvā dhammaṃ desessāmi, so dhammaṃ sutvā mama santike pabbajitvā arahattaṃ pāpuṇissati. Paresaṃ saṅgahakaraṇatthameva hi mayā pāramiyo pūritā’’ti tiṇasanthārakaṃ paññapetvāva agamāsi.

Samaṇaseyyānurūpaṃ maññeti imaṃ tiṇasanthārakaṃ ‘‘samaṇassa anucchavikā seyyā’’ti maññāmi. Na ca asaññatasamaṇassa nivutthaṭṭhānametaṃ. Tathāhettha hatthena ākaḍḍhitaṭṭhānaṃ vā pādena ākaḍḍhitaṭṭhānaṃ vā sīsena pahaṭaṭṭhānaṃ vā na paññāyati, anākulo anākiṇṇo abhinno chekena cittakārena tūlikāya paricchinditvā paññatto viya. Saññatasamaṇassa vasitaṭṭhānaṃ, kassa bho vasitaṭṭhānanti pucchati. Bhūnahunoti hatavaḍḍhino mariyādakārakassa. Kasmā evamāha? Chasu dvāresu vaḍḍhipaññāpanaladdhikattā. Ayañhi tassa laddhi – cakkhu brūhetabbaṃ vaḍḍhetabbaṃ, adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbaṃ. Sotaṃ brūhetabbaṃ vaḍḍhetabbaṃ, asutaṃ sotabbaṃ, sutaṃ samatikkamitabbaṃ. Ghānaṃ brūhetabbaṃ vaḍḍhetabbaṃ, aghāyitaṃ ghāyitabbaṃ, ghāyitaṃ samatikkamitabbaṃ. Jivhā brūhetabbā vaḍḍhetabbā, assāyitaṃ sāyitabbaṃ, sāyitaṃ samatikkamitabbaṃ. Kāyo brūhetabbo vaḍḍhetabbo, aphuṭṭhaṃ phusitabbaṃ, phuṭṭhaṃ samatikkamitabbaṃ. Mano brūhetabbo vaḍḍhetabbo, aviññātaṃ vijānitabbaṃ, viññātaṃ samatikkamitabbaṃ. Evaṃ so chasu dvāresu vaḍḍhiṃ paññapeti. Bhagavā pana –

‘‘Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;

Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.

Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;

Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī’’ti. (dha. pa. 360-361) –

Chasu dvāresu saṃvaraṃ paññapeti. Tasmā so ‘‘vaḍḍhihato samaṇo gotamo mariyādakārako’’ti maññamāno ‘‘bhūnahuno’’ti āha.

Ariye ñāye dhamme kusaleti parisuddhe kāraṇadhamme anavajje. Iminā kiṃ dasseti? Evarūpassa nāma uggatassa paññātassa yasassino upari vācaṃ bhāsamānena vīmaṃsitvā upadhāretvā mukhe ārakkhaṃ ṭhapetvā bhāsitabbo hoti. Tasmā mā sahasā abhāsi, mukhe ārakkhaṃ ṭhapehīti dasseti. Evañhi no sutte ocaratīti yasmā amhākaṃ sutte evaṃ āgacchati, na mayaṃ mukhāruḷhicchāmattaṃ vadāma, sutte ca nāma āgataṃ vadamānā kassa bhāyeyyāma, tasmā sammukhāpi naṃ vadeyyāmāti attho. Appossukkoti mama rakkhanatthāya anussukko avāvaṭo hutvāti attho. Vuttova naṃ vadeyyāti mayā vuttova hutvā apucchitova kathaṃ samuṭṭhāpetvā ambajambūādīni gahetvā viya apūrayamāno mayā kathitaniyāmena bhavaṃ bhāradvājo vadeyya, vadassūti attho.

208.Assosikhoti satthā ālokaṃ vaḍḍhetvā dibbacakkhunā māgaṇḍiyaṃ tattha āgataṃ addasa, dvinnaṃ janānaṃ bhāsamānānaṃ dibbasotena saddampi assosi. Paṭisallānā vuṭṭhitoti phalasamāpattiyā vuṭṭhito. Saṃviggoti pītisaṃvegena saṃviggo calito kampito. Tassa kira etadahosi – ‘‘neva māgaṇḍiyena samaṇassa gotamassa ārocitaṃ, na mayā. Amhe muñcitvā añño ettha tatiyopi natthi, suto bhavissati amhākaṃ saddo tikhiṇasotena purisenā’’ti. Athassa abbhantare pīti uppajjitvā navanavutilomakūpasahassāni uddhaggāni akāsi. Tena vuttaṃ ‘‘saṃviggo lomahaṭṭhajāto’’ti. Athakho māgaṇḍiyo paribbājakoti paribbājakassa pabhinnamukhaṃ viya bījaṃ paripākagataṃ ñāṇaṃ, tasmā sannisīdituṃ asakkonto āhiṇḍamāno puna satthu santikaṃ āgantvā ekamantaṃ nisīdi. Taṃ dassetuṃ ‘‘atha kho māgaṇḍiyo’’tiādi vuttaṃ.

209. Satthā – ‘‘evaṃ kira tvaṃ, māgaṇḍiya, maṃ avacā’’ti avatvāva cakkhuṃ kho, māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi. Tattha vasanaṭṭhānaṭṭhena rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpena cakkhu āmoditaṃ pamoditanti rūpasamuditaṃ. Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Rakkhitanti ṭhapitarakkhaṃ. Saṃvutanti pihitaṃ. Saṃvarāyāti pidhānatthāya.

210.Paricāritapubboti abhiramitapubbo. Rūpapariḷāhanti rūpaṃ ārabbha uppajjanapariḷāhaṃ. Imassa pana te, māgaṇḍiya, kimassa vacanīyanti imassa rūpaṃ pariggaṇhitvā arahattappattassa khīṇāsavassa tayā kiṃ vacanaṃ vattabbaṃ assa, vuḍḍhihato mariyādakārakoti idaṃ vattabbaṃ, na vattabbanti pucchati. Na kiñci, bho gotamāti, bho gotama, kiñci vattabbaṃ natthi. Sesadvāresupi eseva nayo.

211. Idāni yasmā tayā pañcakkhandhe pariggahetvā arahattappattassa khīṇāsavassa kiñci vattabbaṃ natthi, ahañca pañcakkhandhe pariggahetvā sabbaññutaṃ patto, tasmā ahampi te na kiñci vattabboti dassetuṃ ahaṃ kho panātiādimāha. Tassa mayhaṃ māgaṇḍiyāti gihikāle attano sampattiṃ dassento āha. Tattha vassikotiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – vassaṃ vāso vassaṃ, vassaṃ arahatīti vassiko. Itaresupi eseva nayo.

Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātitanūni nātibahūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni. Uṇhapavesanatthāya bhittiniyūhāni nīharīyanti. Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavīriyāni kambalādīni vaṭṭanti. Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti. Dvāravātapānāni panettha bahūni vipulajālāni bhavanti. Bhūmattharaṇādīni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavīriyāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.

Bodhisattassa pana aṭṭhasatasuvaṇṇaghaṭe ca rajataghaṭe ca gandhodakassa pūretvā nīluppalagacchake katvā sayanaṃ parivāretvā ṭhapayiṃsu. Mahantesu lohakaṭāhesu gandhakalalaṃ pūretvā nīluppalapadumapuṇḍarīkāni ropetvā utuggahaṇatthāya tattha tattha ṭhapesuṃ. Sūriyarasmīhi pupphāni pupphanti. Nānāvidhā bhamaragaṇā pāsādaṃ pavisitvā pupphesu rasaṃ gaṇhantā vicaranti. Pāsādo atisugandho hoti. Yamakabhittiyā antare lohanāḷiṃ ṭhapetvā navabhūmikapāsādassa upari ākāsaṅgaṇe ratanamaṇḍapamatthake sukhumacchiddakaṃ jālaṃ baddhaṃ ahosi. Ekasmiṃ ṭhāne sukkhamahiṃsacammaṃ pasāreti. Bodhisattassa udakakīḷanavelāya mahiṃsacamme pāsāṇaguḷe khipanti, meghathanitasaddo viya hoti. Heṭṭhā yantaṃ parivattenti, udakaṃ abhiruhitvā jālamatthake patati, vassapatanasalilaṃ viya hoti. Tadā bodhisatto nīlapaṭaṃ nivāseti, nīlapaṭaṃ pārupati, nīlapasādhanaṃ pasādheti. Parivārāpissa cattālīsanāṭakasahassāni nīlavatthābharaṇāneva nīlavilepanāni hutvā mahāpurisaṃ parivāretvā ratanamaṇḍapaṃ gacchanti. Divasabhāgaṃ udakakīḷaṃ kīḷanto sītalaṃ utusukhaṃ anubhoti.

Pāsādassa catūsu disāsu cattāro sarā honti. Divākāle nānāvaṇṇasakuṇagaṇā pācīnasarato vuṭṭhāya viravamānā pāsādamatthakena pacchimasaraṃ gacchanti. Pacchimasarato vuṭṭhāya pācīnasaraṃ, uttarasarato dakkhiṇasaraṃ, dakkhiṇasarato uttarasaraṃ gacchanti, antaravassasamayo viya hoti. Hemantikapāsādo pana pañcabhūmiko ahosi, vassikapāsādo sattabhūmiko.

Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva . Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova. Rājā kira – ‘‘tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī’’ti sabbakiccesu itthiyova ṭhapesi. Tāya ratiyā ramamānoti idaṃ catutthajjhānikaphalasamāpattiratiṃ sandhāya vuttaṃ.

212.Gahapati vā gahapatiputto vāti ettha yasmā khattiyānaṃ setacchattasmiṃyeva patthanā hoti, mahā ca nesaṃ papañco, brāhmaṇā mantehi atittā mante gavesantā vicaranti, gahapatino pana muddāgaṇanamattaṃ uggahitakālato paṭṭhāya sampattiṃyeva anubhavanti, tasmā khattiyabrāhmaṇe aggahetvā ‘‘gahapati vā gahapatiputto vā’’ti āha. Āvaṭṭeyyāti mānusakakāmahetu āvaṭṭo bhaveyyāti attho. Abhikkantatarāti visiṭṭhatarā. Paṇītatarāti atappakatarā. Vuttampi cetaṃ –

‘‘Kusaggenudakamādāya, samudde udakaṃ mine;

Evaṃ mānusakā kāmā, dibbakāmāna santike’’ti. (jā. 2.21.389) –

Samadhigayha tiṭṭhatīti dibbasukhaṃ gaṇhitvā tato visiṭṭhatarā hutvā tiṭṭhati.

Opammasaṃsandanaṃ panettha evaṃ veditabbaṃ – gahapatissa pañcahi kāmaguṇehi samaṅgībhūtakālo viya bodhisattassa tīsu pāsādesu cattālīsasahassaitthimajjhe modanakālo, tassa sucaritaṃ pūretvā sagge nibbattakālo viya bodhisattassa abhinikkhamanaṃ katvā bodhipallaṅke sabbaññutaṃ paṭividdhakālo , tassa nandanavane sampattiṃ anubhavanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, tassa mānusakānaṃ pañcannaṃ kāmaguṇānaṃ apatthanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītināmentassa hīnajanasukhassa apatthanakāloti.

213.Sukhīti paṭhamaṃ dukkhito pacchā sukhito assa. Serīti paṭhamaṃ vejjadutiyako pacchā serī ekako bhaveyya. Sayaṃvasīti paṭhamaṃ vejjassa vase vattamāno vejjena nisīdāti vutte nisīdi, nipajjāti vutte nipajji, bhuñjāti vutte bhuñji, pivāti vutte pivi, pacchā sayaṃvasī jāto. Yena kāmaṃgamoti paṭhamaṃ icchiticchitaṭṭhānaṃ gantuṃ nālattha, pacchā roge vūpasante vanadassana-giridassana-pabbatadassanādīsupi yenakāmaṃ gamo jāto, yattha yattheva gantuṃ icchati, tattha tattheva gaccheyya.

Etthāpi idaṃ opammasaṃsandanaṃ – purisassa kuṭṭhikālo viya hi bodhisattassa agāramajjhe vasanakālo, aṅgārakapallaṃ viya ekaṃ kāmavatthu, dve kapallāni viya dve vatthūni, sakkassa pana devarañño aḍḍhateyyakoṭiyāni aṅgārakapallāni viya aḍḍhatiyanāṭakakoṭiyo, nakhehi vaṇamukhāni tacchetvā aṅgārakapalle paritāpanaṃ viya vatthupaṭisevanaṃ, bhesajjaṃ āgamma arogakālo viya kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā nikkhamma buddhabhūtakāle catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, aññaṃ kuṭṭhipurisaṃ disvā apatthanakālo viya tāya ratiyā vītināmentassa hīnajanaratiyā apatthanakāloti.

214.Upahatindriyoti kimirakuṭṭhena nāma upahatakāyappasādo. Upahatindriyāti upahatapaññindriyā. Te yathā so upahatakāyindriyo kuṭṭhī dukkhasamphassasmiṃyeva aggismiṃ sukhamiti viparītasaññaṃ paccalattha, evaṃ paññindriyassa upahatattā dukkhasamphassesveva kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ.

215.Asucitarāni cevātiādīsu pakatiyāva tāni asucīni ca duggandhāni ca pūtīni ca, idāni pana asucitarāni ceva duggandhatarāni ca pūtitarāni ca honti. Kācīti tassa hi paritāpentassa ca kaṇḍūvantassa ca pāṇakā anto pavisanti, duṭṭhalohitaduṭṭhapubbā paggharanti. Evamassa kāci assādamattā hoti.

Ārogyaparamāti gāthāya ye keci dhanalābhā vā yasalābhā vā puttalābhā vā atthi, ārogyaṃ tesaṃ paramaṃ uttamaṃ, natthi tato uttaritaro lābhoti, ārogyaparamā lābhā. Yaṃkiñci jhānasukhaṃ vā maggasukhaṃ vā phalasukhaṃ vā atthi, nibbānaṃ tattha paramaṃ, natthi tato uttaritaraṃ sukhanti nibbānaṃ paramaṃ sukhaṃ. Aṭṭhaṅgiko maggānanti pubbabhāgamaggānaṃ pubbabhāgagamaneneva amatagāmīnaṃ aṭṭhaṅgiko khemo, natthi tato khemataro añño maggo. Atha vā khemaṃ amatagāminanti ettha khemantipi amatantipi nibbānasseva nāmaṃ. Yāvatā puthusamaṇabrāhmaṇā parappavādā khemagāmino ca amatagāmino cāti laddhivasena gahitā, sabbesaṃ tesaṃ khemaamatagāmīnaṃ maggānaṃ aṭṭhaṅgiko paramo uttamoti ayamettha attho.

216.Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sametīti ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya sadisaṃ hoti ninnānākaraṇaṃ. Anomajjatīti pāṇiṃ heṭṭhā otārento majjati – ‘‘idaṃ taṃ, bho gotama, ārogyaṃ, idaṃ taṃ nibbāna’’nti kālena sīsaṃ kālena uraṃ parimajjanto evamāha.

217.Chekanti sampannaṃ. Sāhuḷicīrenāti kāḷakehi eḷakalomehi katathūlacīrena. Saṅkāracoḷakenātipi vadanti. Vācaṃ nicchāreyyāti kālena dasāya kālena ante kālena majjhe parimajjanto nicchāreyya, vadeyyāti attho. Pubbakehesāti pubbakehi esā. Vipassīpi hi bhagavā…pe… kassapopi bhagavā catuparisamajjhe nisinno imaṃ gāthaṃ abhāsi, ‘‘atthanissitagāthā’’ti mahājano uggaṇhi. Satthari parinibbute aparabhāge paribbājakānaṃ antaraṃ paviṭṭhā. Te potthakagataṃ katvā padadvayameva rakkhituṃ sakkhiṃsu. Tenāha – sā etarahi anupubbena puthujjanagāthāti.

218. Rogova bhūtoti rogabhūto. Sesapadesupi eseva nayo. Ariyaṃ cakkhunti parisuddhaṃ vipassanāñāṇañceva maggañāṇañca. Pahotīti samattho. Bhesajjaṃ kareyyāti uddhaṃvirecanaṃ adhovirecanaṃ añjanañcāti bhesajjaṃ kareyya.

219.Na cakkhūni uppādeyyāti yassa hi antarā pittasemhādipaliveṭhena cakkhupasādo upahato hoti, so chekaṃ vejjaṃ āgamma sappāyabhesajjaṃ sevanto cakkhūni uppādeti nāma. Jaccandhassa pana mātukucchiyaṃyeva vinaṭṭhāni, tasmā so na labhati. Tena vuttaṃ ‘‘na cakkhūni uppādeyyā’’ti.

220. Dutiyavāre jaccandhoti jātakālato paṭṭhāya pittādipaliveṭhena andho. Amusminti tasmiṃ pubbe vutte. Amittatopi daheyyāti amitto me ayanti evaṃ amittato ṭhapeyya. Dutiyapadepi eseva nayo. Iminā cittenāti vaṭṭe anugatacittena. Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ vibhāvitaṃ.

221.Dhammānudhammanti dhammassa anudhammaṃ anucchavikaṃ paṭipadaṃ. Ime rogā gaṇḍā sallāti pañcakkhandhe dasseti. Upādānanirodhāti vivaṭṭaṃ dassento āha. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Māgaṇḍiyasuttavaṇṇanā niṭṭhitā.

6. Sandakasuttavaṇṇanā

223.Evaṃme sutanti sandakasuttaṃ. Tattha pilakkhaguhāyanti tassā guhāya dvāre pilakkharukkho ahosi, tasmā pilakkhaguhātveva saṅkhaṃ gatā. Paṭisallānā vuṭṭhitoti vivekato vuṭṭhito. Devakatasobbhoti vassodakeneva tinnaṭṭhāne jāto mahāudakarahado. Guhādassanāyāti ettha guhāti paṃsuguhā. Sā unname udakamuttaṭṭhāne ahosi, ekato umaṅgaṃ katvā khāṇuke ca paṃsuñca nīharitvā anto thambhe ussāpetvā matthake padaracchannagehasaṅkhepena katā, tattha te paribbājakā vasanti. Sā vassāne udakapuṇṇā tiṭṭhati, nidāghe tattha vasanti. Taṃ sandhāya ‘‘guhādassanāyā’’ti āha. Vihāradassanatthañhi anamataggiyaṃ paccavekkhitvā samuddapabbatadassanatthaṃ vāpi gantuṃ vaṭṭatīti.

Unnādiniyāti uccaṃ nadamānāya. Evaṃ nadamānāya cassā uddhaṅgamanavasena ucco, disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddo, tāya uccāsaddamahāsaddāya. Tesaṃ paribbājakānaṃ pātova uṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyupajjhāyavattaṃ vā yonisomanasikāro vā natthi. Tena te pātova uṭṭhāya bālātape nisinnā, sāyaṃ vā kathāya phāsukatthāya sannipatitā ‘‘imassa hattho sobhaṇo imassa pādo’’ti evaṃ aññamaññassa hatthapādādīni vā ārabbha itthipurisadārakadārikāvaṇṇe vā aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ paṭṭhapetvā anupubbena rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Sā hi aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha ‘‘mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo’’tiādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu.

Tesu ‘‘asuko rājā abhirūpo dassanīyo’’tiādinā nayena gehassitakathāva tiracchānakathā hoti. ‘‘Sopi nāma evaṃ mahānubhāvo khayaṃ gato’’ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi ‘‘mūladevo evaṃmahānubhāvo, meghamālo evaṃmahānubhāvo’’ti tesaṃ kammaṃ paṭicca aho sūrāti gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu ‘‘asukena asuko evaṃ mārito evaṃ viddho’’ti kāmassādavaseneva kathā tiracchānakathā. ‘‘Tepi nāma khayaṃ gatā’’ti evaṃ pavattā pana sabbattha kathā kammaṭṭhānameva hoti. Apica annādīsu ‘‘evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā’’ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā – ‘‘pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā’’ti kathetuṃ vaṭṭati.

Ñātikathādīsupi ‘‘amhākaṃ ñātakā sūrā samatthā’’ti vā ‘‘pubbe mayaṃ evaṃ vicitrehi yānehi carimhā’’ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā ‘‘tepi no ñātakā khayaṃ gatā’’ti vā ‘‘pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā’’ti vā kathetabbā. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā ‘‘asukagāmavāsino sūrā samatthā’’ti vā evaṃ assādavasena na vaṭṭati, sātthakaṃ pana katvā saddhā pasannāti vā khayavayaṃ gatāti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo. Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, saddhā pasannā khayaṃ gatāti evameva vaṭṭati. Sūrakathāpi nandimitto nāma yodho sūro ahosīti assādavaseneva na vaṭṭati, saddho pasanno ahosi khayaṃ gatoti evameva vaṭṭati. Visikhākathāpi asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthāti assādavaseneva na vaṭṭati, saddhā pasannā khayaṃ gatā iccevaṃ vaṭṭati.

Kumbhaṭṭhānakathāti kumbhaṭṭhānaudakatitthakathā vā vuccati kumbhadāsikathā vā. Sāpi ‘‘pāsādikā naccituṃ gāyituṃ chekā’’ti assādavasena na vaṭṭati, saddhā pasannātiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.

Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ayaṃ loko kena nimmito, asukena nāma nimmito, kākā setā aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattāti evamādikā lokāyatavitaṇḍasallāpakathā.

Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgaradevena khaṇitattā sāgaro, khato meti hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyikakathā. Iti bhavo, iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vaḍḍhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsatiracchānakathā nāma hoti. Evarūpiṃ tiracchānakathaṃ kathentiyā nisinno hoti.

Tato sandako paribbājako te paribbājake oloketvā – ‘‘ime paribbājakā ativiya aññamaññaṃ agāravā appatissā, mayañca samaṇassa gotamassa pātubhāvato paṭṭhāya sūriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno. Sace pana imaṃ ṭhānaṃ samaṇo gotamo gotamasāvako vā gihiupaṭṭhākopi vāssa āgaccheyya, ativiya lajjanīyaṃ bhavissati. Parisadoso kho pana parisajeṭṭhakasseva upari ārohatī’’ti ito cito ca vilokento theraṃ addasa. Tena vuttaṃ addasā kho sandako paribbājako…pe… tuṇhī ahesunti.

Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā suṭṭhapitā hoti, tathā naṃ ṭhapesi. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati, evamassā vajjapaṭicchādanatthaṃ ‘‘appasaddā bhonto’’ti sikkhāpento yathā suṭṭhapitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmāti appasaddaṃ icchanti, ekakā nisīdanti, ekakā tiṭṭhanti, na gaṇasaṅgaṇikāya yāpenti. Appasaddavinītāti appasaddena niravena buddhena vinītā. Appasaddassavaṇṇavādinoti yaṃ ṭhānaṃ appasaddaṃ nissaddaṃ. Tassa vaṇṇavādino. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ maññeyya.

Kasmā panesa therassa upasaṅkamanaṃ paccāsīsatīti. Attano vuddhiṃ patthayamāno. Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu – ‘‘ajja amhākaṃ santikaṃ samaṇo gotamo āgato, sāriputto āgato, na kho panete yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāva’’nti attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti ucce ṭhāne ṭhapenti. Bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā evaṃ vadanti – ‘‘tumhākaṃ satthā bhavaṃ gotamopi gotamassa sāvakāpi amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññaṃ samaggā. Tumhe pana amhe akkhīhi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi aparaddha’’nti. Appekacce manussā – ‘‘buddhāpi etesaṃ santikaṃ gacchanti, kiṃ amhāka’’nti tato paṭṭhāya te disvā nappamajjanti. Tuṇhī ahesunti sandakaṃ parivāretvā nissaddā nisīdiṃsu.

224.Svāgataṃ bhoto ānandassāti suāgamanaṃ bhoto ānandassa. Bhavante hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ khoti piyasamudācāravacanametaṃ. Thero pana kālena kālaṃ paribbājakārāmaṃ cārikatthāya gacchatīti purimagamanaṃ gahetvā evamāha. Evañca pana vatvā na mānatthaddho hutvā nisīdi, attano pana āsanā vuṭṭhāya taṃ āsanaṃ papphoṭetvā theraṃ āsanena nimantento nisīdatu bhavaṃ ānando, idamāsanaṃ paññattanti āha.

Antarākathāvippakatāti nisinnānaṃ vo ārambhato paṭṭhāya yāva mamāgamanaṃ etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ na gatāti pucchati.

Atha paribbājako ‘‘niratthakakathāva esā nissārā vaṭṭasannissitā, na tumhākaṃ purato vattabbataṃ arahatī’’ti dīpento tiṭṭhatesā, bhotiādimāha. Nesā bhototi sace bhavaṃ sotukāmo bhavissati, pacchāpesā kathā na dullabhā bhavissati, amhākaṃ panimāya attho natthi. Bhoto pana āgamanaṃ labhitvā aññadeva sukāraṇaṃ kathaṃ sotukāmamhāti dīpeti. Tato dhammadesanaṃ yācanto sādhu vata bhavantaṃ ye vātiādimāha. Tattha ācariyaketi ācariyasamaye. Anassāsikānīti assāsavirahitāni. Sasakkanti ekaṃsatthe nipāto, viññū puriso ekaṃseneva na vaseyyāti attho. Vasanto ca nārādheyyāti na sampādeyya, na paripūreyyāti vuttaṃ hoti. Ñāyaṃ dhammaṃ kusalanti kāraṇabhūtaṃ anavajjaṭṭhena kusalaṃ dhammaṃ.

225.Idhāti imasmiṃ loke. Natthi dinnantiādīni sāleyyakasutte (ma. ni. 1.440) vuttāni. Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavīkāyanti ajjhattikā pathavīdhātu bāhirapathavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho, ubhayenāpi upeti upagacchatīti dasseti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāvāḷāhanāti yāva susānā. Padānīti ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlotiādinā nayena pavattāni guṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho.

Bhassantāti bhasmantā, ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dasseti. Atthikavādanti atthi dinnaṃ dinnaphalanti imaṃ atthikavādaṃyeva vadanti tesaṃ tucchaṃ vacanaṃ musāvilāpo. Bāleca paṇḍite cāti bālā ca paṇḍitā ca.

Akatena me ettha katanti mayhaṃ akateneva samaṇakammena ettha etassa samaye kammaṃ kataṃ nāma hoti, avusiteneva brahmacariyena vusitaṃ nāma hoti. Etthāti etasmiṃ samaṇadhamme. Samasamāti ativiya samā, samena vā guṇena samā. Sāmaññaṃ pattāti samānabhāvaṃ pattā.

226.Karatotiādīni apaṇṇakasutte vuttāni. Tathā natthi hetūtiādīni.

228. Catutthabrahmacariyavāse akaṭāti akatā. Akaṭavidhāti akatavidhānā, evaṃ karohīti kenaci kārāpitā na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā. Keci animmitabbāti padaṃ vadanti, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ sandissati. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā, kassaci ajanakāti attho. Etena pathavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Pabbatakūṭā viya ṭhitāti kūṭaṭṭhā. Īsikaṭṭhāyiṭṭhitāti muñje īsikā viya ṭhitā. Tatrāyamadhippāyo – yamidaṃ jāyatīti vuccati, taṃ muñjato īsikā viya vijjamānameva nikkhamatīti. ‘‘Esikaṭṭhāyiṭṭhitā’’tipi pāṭho, sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Ubhayenapi tesaṃ vināsābhāvaṃ dīpeti. Na iñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇāmentīti pakatiṃ na jahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā.

Pathavīkāyotiādīsu pathavīyeva pathavīkāyo, pathavīsamūho vā. Tatthāti tesu jīvasattamesu kāyesu. Natthi hantā vāti hantuṃ vā ghātetuṃ vā sotuṃ vā sāvetuṃ vā jānituṃ vā jānāpetuṃ vā samattho nāma natthīti dīpeti. Sattannaṃtveva kāyānanti yathā muggarāsiādīsu pahaṭaṃ satthaṃ muggarāsiādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha ‘‘ahaṃ imaṃ jīvitā voropemī’’ti kevalaṃ saññāmattameva hotīti dasseti. Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti pañca kammasatāni ca, kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu pañca kammānīti pañcindriyavasena bhaṇati. Tīṇīti kāyakammādivasenāti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha. Chaḷābhijātiyo apaṇṇakasutte vitthāritā.

Aṭṭha purisabhūmiyoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekkhabhūmi samaṇabhūmi jinabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā. Ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca. Sugatito āgatā taṃ anussaritvā anussaritvā hasanti. Ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasāva gantuṃ samatthakālo ujugatabhūmi nāma. Sippānaṃ sikkhanakālo sekkhabhūmi nāma. Gharā nikkhamma pabbajanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jinabhūmi nāma. Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.

Ekūnapaññāsaājīvasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjasatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Asaññīgabbhāti sāliyavagodhumamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti nigaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Mānusāpi anantā, so sattāti vadati. Satta pisācāti pisācā mahantā, sattāti vadati.

Sarāti mahāsarā. Kaṇṇamuṇḍa-rathakāra-anotatta-sīhapapātakuḷira-mucalinda-kuṇāladahe gahetvā vadati. Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā sarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bālā ca paṇḍitā ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā sujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.

Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādisena vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo ‘‘ahaṃ paṇḍito’’ti antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo ‘‘ahaṃ bālo’’ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā, hāpanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷaṃ. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttapamāṇena nibbeṭhiyamānaṃ gacchati, sutte khīṇe tattha tiṭṭhati na gacchati. Evamevaṃ vuttakālato uddhaṃ na gacchatīti dasseti.

229.Kimidanti kimidaṃ tava aññāṇaṃ, kiṃ sabbaññu nāma tvanti evaṃ puṭṭho samāno niyativāde pakkhipanto suññaṃ me agārantiādimāha.

230.Anussaviko hotīti anussavanissito hoti. Anussavasaccoti savanaṃ saccato gahetvā ṭhito. Piṭakasampadāyāti vaggapaṇṇāsakāya piṭakaganthasampattiyā.

232.Mandoti mandapañño. Momūhoti atimūḷho. Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? Amarāvikkhepaṃ, apariyantavikkhepanti attho. Atha vā amarā nāma macchajāti. Sā ummujjananimmujjanādivasena udake sandhāvamānā gahetuṃ na sakkāti evameva ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati. Taṃ amarāvikkhepaṃ.

Evantipi me notiādīsu idaṃ kusalanti puṭṭho ‘‘evantipi me no’’ti vadati, tato kiṃ akusalanti vutte ‘‘tathātipi me no’’ti vadati, kiṃ ubhayato aññathāti vutte ‘‘aññathātipi me no’’ti vadati, tato tividhenāpi na hotīti te laddhīti vutte ‘‘notipi me no’’ti vadati, tato kiṃ no noti te laddhīti vutte ‘‘no notipi me no’’ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo.

234.Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti, aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca kāmaguṇā sabbasova pahīnā, dhammena pana laddhaṃ vicāretvā paribhuñjati.

236.Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā nāmāti saññī hutvā evamāha. Ayañhettha attho – ājīvakā matā nāma, tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti. Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sandakasuttavaṇṇanā niṭṭhitā.

7. Mahāsakuludāyisuttavaṇṇanā

237.Evaṃme sutanti mahāsakuludāyisuttaṃ. Tattha moranivāpeti tasmiṃ ṭhāne morānaṃ abhayaṃ ghosetvā bhojanaṃ adaṃsu. Tasmā taṃ ṭhānaṃ moranivāpoti saṅkhaṃ gataṃ. Annabhāroti ekassa paribbājakassa nāmaṃ. Tathā varadharoti. Aññe cāti na kevalaṃ ime tayo, aññepi abhiññātā bahū paribbājakā. Appasaddassa vaṇṇavādīti idha appasaddavinītoti avatvāva idaṃ vuttaṃ. Kasmā? Na hi bhagavā aññena vinītoti.

238.Purimānīti hiyyodivasaṃ upādāya purimāni nāma honti, tato paraṃ purimatarāni. Kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ – ‘‘ayaṃ kiṃ vadati , ayaṃ kiṃ vadatī’’ti kutūhaluppattiṭṭhānato ‘‘kutūhalasālā’’ti vuccati. ‘‘Kotūhalasālā’’tipi pāṭho. Lābhāti ye evarūpe samaṇabrāhmaṇe daṭṭhuṃ pañhaṃ pucchituṃ dhammakathaṃ vā nesaṃ sotuṃ labhanti, tesaṃ aṅgamagadhānaṃ ime lābhāti attho.

Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. Yathābhuccaguṇehi ceva ayathābhūtaguṇehi ca samuggato yaso etesaṃ atthīti yasassino. Pūraṇādīnañhi ‘‘appiccho santuṭṭho, appicchatāya vatthampi na nivāsetī’’tiādinā nayena yaso samuggato, tathāgatassa ‘‘itipi so bhagavā’’tiādīhi yathābhūtaguṇehi. Titthakarāti laddhikarā. Sādhusammatāti ime sādhū sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato ceva andhabālaputhujjanassa vibhāvino ca paṇḍitajanassa. Tattha titthiyā bālajanassa evaṃ sammatā, tathāgato paṇḍitajanassa. Iminā nayena pūraṇo kassapo saṅghītiādīsu attho veditabbo. Bhagavā pana yasmā aṭṭhatiṃsa ārammaṇāni vibhajanto bahūni nibbānaotaraṇatitthāni akāsi, tasmā ‘‘titthakaro’’ti vattuṃ vaṭṭati.

Kasmā panete sabbepi tattha osaṭāti? Upaṭṭhākarakkhaṇatthañceva lābhasakkāratthañca. Tesañhi evaṃ hoti – ‘‘amhākaṃ upaṭṭhākā samaṇaṃ gotamaṃ saraṇaṃ gaccheyyuṃ, te ca rakkhissāma. Samaṇassa ca gotamassa upaṭṭhāke sakkāraṃ karonte disvā amhākampi upaṭṭhākā amhākaṃ sakkāraṃ karissantī’’ti. Tasmā yattha yattha bhagavā osarati, tattha tattha sabbe osaranti.

239.Vādaṃ āropetvāti vāde dosaṃ āropetvā. Apakkantāti, apagatā, keci disaṃ pakkantā, keci gihibhāvaṃ pattā, keci imaṃ sāsanaṃ āgatā. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ viparivattitvā ṭhitaṃ, na kiñci jātanti attho. Āropito te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāneva nibbeṭhehi. Dhammakkosenāti sabhāvakkosena.

240.Taṃ no sossāmāti taṃ amhākaṃ desitaṃ dhammaṃ suṇissāma. Khuddamadhunti khuddakamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ apagatamacchikaṇḍakaṃ. Pīḷeyyāti dadeyya. Paccāsīsamānarūpoti pūretvā nu kho no bhojanaṃ dassatīti bhājanahattho paccāsīsamāno paccupaṭṭhito assa. Sampayojetvāti appamattakaṃ vivādaṃ katvā.

241.Itarītarenāti lāmakalāmakena. Pavivittoti idaṃ paribbājako kāyavivekamattaṃ sandhāya vadati, bhagavā pana tīhi vivekehi vivittova.

242.Kosakāhārāpīti dānapatīnaṃ ghare aggabhikkhāṭhapanatthaṃ khuddakasarāvā honti, dānapatino aggabhattaṃ vā tattha ṭhapetvā bhuñjanti, pabbajite sampatte taṃ bhattaṃ tassa denti. Taṃ sarāvakaṃ kosakoti vuccati. Tasmā ye ca ekeneva bhattakosakena yāpenti, te kosakāhārāti. Beluvāhārāti beluvamattabhattāhārā. Samatittikanti oṭṭhavaṭṭiyā heṭṭhimalekhāsamaṃ . Iminā dhammenāti iminā appāhāratādhammena. Ettha pana sabbākāreneva bhagavā anappāhāroti na vattabbo. Padhānabhūmiyaṃ chabbassāni appāhārova ahosi, verañjāyaṃ tayo māse patthodaneneva yāpesi pālileyyakavanasaṇḍe tayo māse bhisamuḷāleheva yāpesi. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃ kāle appāhāro ahosiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti. Tasmā yadi te iminā dhammena sakkareyyuṃ, mayā hi te visesatarā. Añño ceva pana dhammo atthi, yena maṃ te sakkarontīti dasseti. Iminā nayena sabbavāresu yojanā veditabbā.

Paṃsukūlikāti samādinnapaṃsukūlikaṅgā. Lūkhacīvaradharāti satthasuttalūkhāni cīvarāni dhārayamānā. Nantakānīti antavirahitāni vatthakhaṇḍāni, yadi hi nesaṃ anto bhaveyya, pilotikāti saṅkhaṃ gaccheyyuṃ. Uccinitvāti phāletvā dubbalaṭṭhānaṃ pahāya thiraṭṭhānameva gahetvā. Alābulomasānīti alābulomasadisasuttāni sukhumānīti dīpeti. Ettāvatā ca satthā cīvarasantosena asantuṭṭhoti na vattabbo. Atimuttakasusānato hissa puṇṇadāsiyā pārupitvā pātitasāṇapaṃsukūlaṃ gahaṇadivase udakapariyantaṃ katvā mahāpathavī akampi. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle paṃsukūlaṃ gaṇhiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

Piṇḍapātikāti atirekalābhaṃ paṭikkhipitvā samādinnapiṇḍapātikaṅgā. Sapadānacārinoti loluppacāraṃ paṭikkhipitvā samādinnasapadānacārā. Uñchāsake vate ratāti uñchācariyasaṅkhāte bhikkhūnaṃ pakativate ratā, uccanīcagharadvāraṭṭhāyino hutvā kabaramissakaṃ bhattaṃ saṃharitvā paribhuñjantīti attho. Antaragharanti brahmāyusutte ummārato paṭṭhāya antaragharaṃ, idha indakhīlato paṭṭhāya adhippetaṃ. Ettāvatā ca satthā piṇḍapātasantosena asantuṭṭhoti na vattabbo, appāhāratāya vuttaniyāmeneva pana sabbaṃ vitthāretabbaṃ. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle nimantanaṃ na sādayiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

Rukkhamūlikāti channaṃ paṭikkhipitvā samādinnarukkhamūlikaṅgā. Abbhokāsikāti channañca rukkhamūlañca paṭikkhipitvā samādinnaabbhokāsikaṅgā. Aṭṭhamāseti hemantagimhike māse. Antovasse pana cīvarānuggahatthaṃ channaṃ pavisanti. Ettāvatā ca satthā senāsanasantosena asantuṭṭhoti na vattabbo, senāsanasantoso panassa chabbassikamahāpadhānena ca pālileyyakavanasaṇḍena ca dīpetabbo. Idha pana etamatthaṃ dasseti – ‘‘ahaṃ ekasmiṃyeva kāle channaṃ na pāvisiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti.

Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā samādinnaāraññikaṅgā. Saṅghamajjhe osarantīti abaddhasīmāya kathitaṃ, baddhasīmāyaṃ pana vasantā attano vasanaṭṭhāneyeva uposathaṃ karonti. Ettāvatā ca satthā no pavivittoti na vattabbo, ‘‘icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisalliyitu’’nti (pārā. 162; 565) evañhissa paviveko paññāyati. Idha pana etamatthaṃ dasseti ‘‘ahaṃ ekasmiṃyeva tathārūpe kāle paṭisalliyiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī’’ti. Mamaṃ sāvakāti maṃ sāvakā.

244.Sanidānanti sappaccayaṃ. Kiṃ pana appaccayaṃ nibbānaṃ na desetīti. No na deseti, sahetukaṃ pana taṃ desanaṃ katvā deseti, no ahetukanti. Sappāṭihāriyanti purimassevetaṃ vevacanaṃ, sakāraṇanti attho. Taṃ vatāti ettha vatāti nipātamattaṃ.

245.Anāgataṃ vādapathanti ajja ṭhapetvā sve vā punadivase vā aḍḍhamāse vā māse vā saṃvacchare vā tassa tassa pañhassa upari āgamanavādapathaṃ. Nadakkhatīti yathā saccako nigaṇṭho attano niggahaṇatthaṃ āgatakāraṇaṃ visesetvā vadanto na addasa, evaṃ na dakkhatīti netaṃ ṭhānaṃ vijjati. Sahadhammenāti sakāraṇena. Antarantarā kathaṃ opāteyyunti mama kathāvāraṃ pacchinditvā antarantare attano kathaṃ paveseyyunti attho. Na kho panāhaṃ, udāyīti, udāyi, ahaṃ ambaṭṭhasoṇadaṇḍakūṭadantasaccakanigaṇṭhādīhi saddhiṃ mahāvāde vattamānepi – ‘‘aho vata me ekasāvakopi upamaṃ vā kāraṇaṃ vā āharitvā dadeyyā’’ti evaṃ sāvakesu anusāsaniṃ na paccāsīsāmi. Mamayevāti evarūpesu ṭhānesu sāvakā mamayeva anusāsaniṃ ovādaṃ paccāsīsanti.

246.Tesāhaṃcittaṃ ārādhemīti tesaṃ ahaṃ tassa pañhassa veyyākaraṇena cittaṃ gaṇhāmi sampādemi paripūremi, aññaṃ puṭṭho aññaṃ na byākaromi, ambaṃ puṭṭho labujaṃ viya labujaṃ vā puṭṭho ambaṃ viya. Ettha ca ‘‘adhisīle sambhāventī’’ti vuttaṭṭhāne buddhasīlaṃ nāma kathitaṃ, ‘‘abhikkante ñāṇadassane sambhāventī’’ti vuttaṭṭhāne sabbaññutaññāṇaṃ, ‘‘adhipaññāya sambhāventī’’ti vuttaṭṭhāne ṭhānuppattikapaññā, ‘‘yena dukkhenā’’ti vuttaṭṭhāne saccabyākaraṇapaññā. Tattha sabbaññutaññāṇañca saccabyākaraṇapaññañca ṭhapetvā avasesā paññā adhipaññaṃ bhajati.

247. Idāni tesaṃ tesaṃ visesādhigamānaṃ paṭipadaṃ ācikkhanto puna caparaṃ udāyītiādimāha. Tattha abhiññāvosānapāramippattāti abhiññāvosānasaṅkhātañceva abhiññāpāramīsaṅkhātañca arahattaṃ pattā.

Sammappadhāneti upāyapadhāne. Chandaṃ janetīti kattukamyatākusalacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti cittaṃ ukkhipati. Padahatīti upāyapadhānaṃ karoti. Bhāvanāya pāripūriyāti vaḍḍhiyā paripūraṇatthaṃ. Apicettha – ‘‘yā ṭhiti, so asammoso…pe… yaṃ vepullaṃ, sā bhāvanāpāripūrī’’ti (vibha. 406) evaṃ purimaṃ purimassa pacchimaṃ pacchimassa atthotipi veditabbaṃ.

Imehi pana sammappadhānehi kiṃ kathitaṃ? Kassapasaṃyuttapariyāyena sāvakassa pubbabhāgapaṭipadā kathitā. Vuttañhetaṃ tattha –

‘‘Cattārome , āvuso, sammappadhānā. Katame cattāro? Idhāvuso, bhikkhu, anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotī’’ti (saṃ. ni. 2.145).

Ettha ca pāpakā akusalāti lobhādayo veditabbā. Anuppannā kusalā dhammāti samathavipassanā ceva maggo ca, uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmimpi vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ.

Tattha ‘‘uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī’’ti atthassa āvibhāvatthamidaṃ vatthu – eko kira khīṇāsavatthero ‘‘mahācetiyañca mahābodhiñca vandissāmī’’ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā vihārapariveṇaṃ pāvisi. Sāyanhasamaye mahābhikkhusaṅghe cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? Khīṇāsavānañhi tīsu ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṅghe vanditvā paṭikkamante manussānaṃ sāyamāsabhuttavelāyaṃ sāmaṇerampi ajānāpetvā ‘‘cetiyaṃ vandissāmī’’ti ekakova nikkhami. Sāmaṇero – ‘‘kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī’’ti upajjhāyassa padānupadiko nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena cetiyaṅgaṇaṃ āruhi. Sāmaṇeropi anupadaṃyeva āruḷho.

Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ cetaso samannāharitvā haṭṭhapahaṭṭho cetiyaṃ vandati. Sāmaṇero therassa vandanākāraṃ disvā ‘‘upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā’’ti cintesi. Thero vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhito. Sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento ‘‘kadā āgatosī’’ti pucchi. Tumhākaṃ cetiyaṃ vandanakāle, bhante. Ativiya pasannā cetiyaṃ vandittha kiṃ nu kho pupphāni labhitvā pūjeyyāthāti? Āma sāmaṇera imasmiṃ cetiye viya aññatra ettakaṃ dhātūnaṃ nidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyāti. Tena hi, bhante, adhivāsetha, āharissāmīti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannapupphāni parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimaṃ mukhaṃ asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā ‘‘pūjetha, bhante,’’ti āha . Thero ‘‘atimandāni no sāmaṇera pupphānī’’ti āha. Gacchatha, bhante, bhagavato guṇe āvajjitvā pūjethāti.

Thero pacchimamukhanissitena sopāṇena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmiyaṃ paripuṇṇāni pupphāni patitvā dutiyabhūmiyaṃ jaṇṇupamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjesi. Sāpi paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi. Sabbaṃ cetiyaṅgaṇaṃ paripūri. Tasmiṃ paripuṇṇe ‘‘sāmaṇera pupphāni na khīyantī’’ti āha. Parissāvanaṃ, bhante, adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni khīṇāni. Parissāvanaṃ sāmaṇerassa datvā saddhiṃ hatthipākārena cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi – ‘‘yāva mahiddhiko vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitu’’nti. Tato ‘‘na sakkhissatī’’ti disvā sāmaṇeramāha – ‘‘sāmaṇera tvaṃ idāni mahiddhiko, evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditakañjiyaṃ pivissasī’’ti. Daharakabhāvassa nāmesa dosoyaṃ, so upajjhāyassa kathāyaṃ saṃvijjitvā – ‘‘kammaṭṭhānaṃ me, bhante, ācikkhathā’’ti na yāci, amhākaṃ upajjhāyo kiṃ vadatīti taṃ pana asuṇanto viya agamāsi.

Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati, ‘‘kataraṃ gāmaṃ pavisatha, bhante,’’ti pucchitvā pana ‘‘idāni me upajjhāyo gāmadvāraṃ patto bhavissatī’’ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsena gantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati – ‘‘sāmaṇera mā evamakāsi, puthujjaniddhi nāma calā anibaddhā, asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati, santāya samāpattiyā parihīnāya brahmacariyavāso santhambhituṃ na sakkotī’’ti. Sāmaṇero ‘‘kiṃ katheti mayhaṃ upajjhāyo’’ti sotuṃ na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto kammubinduvihāraṃ nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti.

Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kammabindugāmato nikkhamitvā padumassaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero padumassaramatthakena gacchati, gacchanto pana silesikāya kāṇamacchikā viya tassā gītasadde bajjhi. Tāvadevassa iddhi antarahitā, chinnapakkhakāko viya ahosi. Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ anupubbena padumasaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero ‘‘pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī’’ti kiñci avatvā piṇḍāya pāvisi.

Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno. Sāpi sāmaṇeraṃ ākāsena gacchantañca puna āgantvā ṭhitañca disvā ‘‘addhā esa maṃ nissāya ukkaṇṭhito’’ti ñatvā ‘‘paṭikkama sāmaṇerā’’ti āha. So paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā ‘‘kiṃ, bhante,’’ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ asakkontī – ‘‘ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na dāni yuttaṃ pariccajitu’’nti idheva tiṭṭhāti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu – ‘‘tvaṃ amhe uccakulāti sallakkhesi, mayaṃ pesakārā. Sakkhissasi pesakārakammaṃ kātu’’nti sāmaṇero āha – ‘‘upāsaka gihibhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā sāṭakamattena lobhaṃ karothā’’ti. Pesakāro udare baddhasāṭakaṃ datvā gharaṃ netvā dhītaraṃ adāsi.

So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu, tassa bhariyā na tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi. Sā pacchā agamāsi. Atha naṃ so ‘‘aticirena āgatāsī’’ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti. Tasmā sā evamāha – ‘‘aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni, bāhirato āharitvā dāyakā pesanatakārakāpi atthi, ahaṃ pana ekikāva, tvampi mayhaṃ ghare idaṃ atthi idaṃ natthīti na jānāsi. Sace icchasi, bhuñja, no ce icchasi, mā bhuñjā’’ti. So ‘‘na kevalañca ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī’’ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti, sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi, bhinnaṭṭhānato lohitaṃ paggharati. So tasmiṃ kāle upajjhāyassa vacanaṃ anussari – ‘‘idaṃ sandhāya maṃ upajjhāyo ‘anāgate kāle kāṇapesakāriyā hatthehi madditakañjiyaṃ pivissasī’ti āha, idaṃ therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo’’ti mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe – ‘‘alaṃ, āvuso, mā rodi, akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātu’’nti āhaṃsu. So ‘‘nāhametamatthaṃ rodāmi, apica kho imaṃ sandhāya rodāmī’’ti sabbaṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti.

Aparampi vatthu – tiṃsamattā bhikkhū kalyāṇimahācetiyaṃ vanditvā aṭavimaggena mahāmaggaṃ otaramānā antarāmagge jhāmakhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ viya ahosi. Masimakkhitaṃyeva ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakhāṇuko viya khāyati. So divasabhāge kammaṃ katvā upaḍḍhajjhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā, – ‘‘āvuso, tuyhaṃ pitā tuyhaṃ mahāpitā tuyhaṃ mātulo’’ti hasamānā gantvā ‘‘konāmo tvaṃ upāsakā’’ti nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā ‘‘tiṭṭhatha tāva, bhante,’’ti āha. Mahātherā aṭṭhaṃsu.

Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha – ‘‘bhante, tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ pattamhāti mā sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ pana cittekaggatāmattakampi natthi, ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ, ākāsaṃ gahetvā pathaviṃ karomi, pathaviṃ ākāsaṃ. Dūraṃ gaṇhitvā santikaṃ karomi, santikaṃ dūraṃ. Cakkavāḷasatasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha, idāni makkaṭahatthasadisā, ahaṃ imeheva hatthehi idha nisinnova candimasūriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasūriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha, bhante,’’ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsajanā tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā.

Anuppannānaṃ pāpakānanti cettha ‘‘anuppanno vā kāmāsavo na uppajjatī’’tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvāvigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhavitvā vigataṃ nāma. Tadubhayampi bhutvāvigatuppannanti saṅkhaṃ gacchati. Kusalākusalaṃ kammaṃ aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti saṅkhaṃ gacchati. Idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakhandhesu anusayitāpi hi appahīnāva honti, anāgatakhandhesu, paccuppannakhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – ‘‘tāsu tāsu bhūmīsu asamugghātitakilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī’’ti.

Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhigahituppannaṃ, avikkhambhituppannaṃ asamugghātituppannanti. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhigahitattā. Yathā kiṃ? Yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma. Samāpattiyā avikkhambhitā kilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā sace khīrarukkhe kuṭhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma.

Imesu uppannesu vattamānuppannaṃ bhutvāvigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –

‘‘Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti atthaṅgataṃ atthaṅgameti. Atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati. Anāgataṃ yaṃ natthi, taṃ pajahati, hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati , duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati. Kaṇhasukkadhammā yuganaddhā samameva vattanti. Saṃkilesikā maggabhāvanā hoti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā…pe… atthi dhammābhisamayoti. Yathā kathaṃ viya, seyyathāpi taruṇo rukkho ajātaphalo…pe… apātubhūtāyeva na pātubhavantī’’ti.

Iti pāḷiyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ . Athañño puriso taṃ pharasunā chindeyya, tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti, evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti, taruṇaputtāya itthiyā puna avijāyanatthaṃ, byādhitānaṃ rogavūpasamanatthaṃ pītabhesajjehi cāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā, na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya ‘‘uppannānaṃ pāpakāna’’ntiādi vuttaṃ.

Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye ca uppajjeyyuṃ upādinnakakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ – ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī’’ti (cūḷani. 6) vitthāro. Iti maggo upādinnaanupādinnato vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti.

Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti. Maggappavattiyāyeva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti ‘‘anāgataṭṭhānaṃ āgatamhā, ananubhūtaṃ ārammaṇaṃ anubhavāmā’’ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetītipi vattuṃ vaṭṭati.

Iddhipādesu saṅkhepakathā cetokhilasutte (ma. ni. 1.185 ādayo) vuttā. Upasamamānaṃ gacchati, kilesūpasamatthaṃ vā gacchatīti upasamagāmī. Sambujjhamānā gacchati, maggasambodhatthāya vā gacchatīti sambodhagāmī.

Vivekanissitādīni sabbāsavasaṃvare vuttāni. Ayamettha saṅkhepo, vitthārato panāyaṃ bodhipakkhiyakathā visuddhimagge vuttā.

248. Vimokkhakathāyaṃ vimokkheti kenaṭṭhena vimokkhā, adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchimavimokkhe natthi, purimesu sabbesu atthi. Rūpī rūpāni passatīti ettha ajjhattakesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassa atthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhatta bahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāripi rūpāvacarajjhānāni dassitāni.

Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni. Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana ‘‘kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena, muditāsahagatena, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

Sabbasorūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

249. Abhibhāyatanakathāyaṃ abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttaritāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañca nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti, lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, asuvisuddhameva hoti.

Eko bahiddhā rūpāni passatīti yassetaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idamabhibhāyatanaṃ vuttanti veditabbaṃ. Tāniabhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kimettha bhuñjitabbaṃ atthī’’ti saṅkaḍḍhitvā ekakabaḷameva karoti, evamevaṃ ñāṇuttariko puggalo visadañāṇo – ‘‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito, so ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa antosamāpattiyaṃ atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘‘aññāpi hotu, aññāpi hotu, kimesā mayhaṃ karissatī’’ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kimettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Ekobahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – ‘‘ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimaggecariyaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlapabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti etañhi pupphaṃ siniddhaṃ muduṃ dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāni honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasiyaṃ bhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ, tasmā vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti, dvīsu passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Pītānītiādīsu imināva nayena attho veditabbo. ‘‘Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañceva parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva.

Abhiññāvosānapāramippattāti ito pubbesu satipaṭṭhānādīsu te dhamme bhāvetvā arahattappattāva abhiññāvosānapāramippattā nāma honti, imesu pana aṭṭhasu abhibhāyatanesu ciṇṇavasībhāvāyeva abhiññāvosānapāramippattā nāma.

250. Kasiṇakathāyaṃ sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – ‘‘pathavīkasiṇameko sañjānāti uddhaṃadhotiriya’’nti. Advayanti disāanudisāsu advayaṃ. Idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti anaññaṃ, evamevaṃ pathavīkasiṇaṃ pathavīkasiṇameva hoti, natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, ayamassa ādi, idaṃ majjhanti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha saṅkhepo. Kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge vuttāneva. Idhāpi ciṇṇavasibhāveneva abhiññāvosānapāramippattā hontīti veditabbā. Tathā ito anantaresu catūsu jhānesu. Yaṃ panettha vattabbaṃ, taṃ mahāassapurasutte vuttameva.

252. Vipassanāñāṇe pana rūpītiādīnamattho vuttoyeva. Ettha sitamettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca. Subhoti sundaro. Jātimāti suparisuddhaākarasamuṭṭhito. Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti suṭṭhu vippasanno. Sabbākārasampannoti dhovana vedhanādīhi sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisañhi āvutaṃ pākaṭaṃ hoti.

Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ – maṇi viya hi karajakāyo. Āvutasuttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī bhikkhu. Hatthe karitvā paccavekkhato ‘‘ayaṃ kho maṇī’’ti maṇino āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo. ‘‘Tatridaṃ suttaṃ āvuta’’nti suttassa āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.

Kiṃ panetaṃ ñāṇassa āvibhūtaṃ, puggalassāti. Ñāṇassa, tassa pana āvibhāvattā puggalassa āvibhūtāva honti. Idañca vipassanāñāṇaṃ maggassa anantaraṃ, evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi, tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravasaddaṃ suṇanto pubbenivāsānussatiyā bherave khandhe anussarato dibbena cakkhunā bheravarūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa, tasmā abhiññāpattassa bhayavinodakahetusampādanatthampi idaṃ idheva dassitaṃ. Idhāpi arahattavaseneva abhiññāvosānapāramippattatā veditabbā.

253. Manomayiddhiyaṃ ciṇṇavasitāya. Tattha manomayanti manena nibbattaṃ. Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpañhi sace iddhimā odāto, tampi odātaṃ. Sace aviddhakaṇṇo, tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamattayampi taṃ sadisabhāvadassanatthameva vuttaṃ. Muñjasadisā eva hi tassa anto īsikā hoti. Kosasadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ.

Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi ‘‘puriso ahiṃ karaṇḍā uddhareyyā’’ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīranikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ jahāti, na sakkā tato aññena uddharituṃ. Tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.

Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ. Idhāpi ciṇṇavasitāvaseneva abhiññāvosānapāramippattatā veditabbā. Tathā ito parāsu catūsu abhiññāsu.

255. Tattha dibbasotadhātuupamāyaṃ saṅkhadhamoti saṅkhadhamako. Appakasirenevāti niddukkheneva. Viññāpeyyāti jānāpeyya. Tattha evaṃ cātuddisā viññāpente saṅkhadhamake ‘‘saṅkhasaddo aya’’nti vavatthāpentānaṃ sattānaṃ tassa saṅkhasaddassa āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānusakānañca saddānaṃ āvibhūtakālo daṭṭhabbo.

256. Cetopariyañāṇa-upamāyaṃ daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na alasiyo kiliṭṭhavatthasarīro, atha kho maṇḍanakapakatiko, divasassa dve tayo vāre nhāyitvā suddhavattha-paridahana-alaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅka-mukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhadoso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ. Pubbenivāsaupamādīsu yaṃ vattabbaṃ, taṃ sabbaṃ mahāassapure vuttameva.

259.Ayaṃ kho udāyi pañcamo dhammoti ekūnavīsati pabbāni paṭipadāvasena ekaṃ dhammaṃ katvā pañcamo dhammoti vutto. Yathā hi aṭṭhakanāgarasutte (ma. ni. 2.17 ādayo) ekādasa pabbāni pucchāvasena ekadhammo kato, evamidha ekūnavīsati pabbāni paṭipadāvasena eko dhammo katoti veditabbāni. Imesu ca pana ekūnavīsatiyā pabbesu paṭipāṭiyā aṭṭhasu koṭṭhāsesu vipassanāñāṇe ca āsavakkhayañāṇe ca arahattavasena abhiññāvosānapāramippattatā veditabbā, sesesu ciṇṇavasibhāvavasena. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mahāsakuludāyisuttavaṇṇanā niṭṭhitā.

8. Samaṇamuṇḍikasuttavaṇṇanā

260.Evaṃme sutanti samaṇamuṇḍikasuttaṃ. Tattha uggāhamānoti tassa paribbājakassa nāmaṃ. Sumanoti pakatināmaṃ. Kiñci kiñci pana uggahituṃ uggāhetuṃ samatthatāya uggāhamānoti naṃ sañjānanti. Samayaṃ pavadanti etthāti samayappavādakaṃ. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhutayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ pavadanti kathenti dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva tindukācīrasaṅkhātāya timbarūsakarukkhapantiyā parikkhittattā tindukācīraṃ. Yasmā panettha paṭhamaṃ ekā sālā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasañchanno ārāmoti katvā mallikāya ārāmoti saṅkhaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme. Paṭivasatīti vāsaphāsutāya vasati. Divā divassāti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassapi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā līno, jhānaratisevanavasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhanakānaṃ, ye āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati. Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana sandakasutte vuttameva.

261.Etadavocāti dandapañño ayaṃ gahapati, dhammakathāya naṃ saṅgaṇhitvā attano sāvakaṃ karissāmīti maññamāno etaṃ ‘‘catūhi kho’’tiādivacanaṃ avoca. Tattha paññpemīti dassemi ṭhapemi. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Ayojjhanti vādayuddhena yujjhitvā cāletuṃ asakkuṇeyyaṃ acalaṃ nikkampaṃ thiraṃ. Na karotīti akaraṇamattameva vadati, ettha pana saṃvarappahānaṃ vā paṭisevanappahānaṃ vā na vadati. Sesapadesupi eseva nayo.

Neva abhinandīti titthiyā nāma jānitvāpi ajānitvāpi yaṃ vā taṃ vā vadantīti maññamāno nābhinandi. Na paṭikkosīti sāsanassa anulomaṃ viya pasannākāraṃ viya vadatīti maññamāno na paṭisedheti.

262.Yathā uggāhamānassāti yathā tassa vacanaṃ, evaṃ sante uttānaseyyako kumāro ayojjhasamaṇo thirasamaṇo bhavissati, mayaṃ pana evaṃ na vadāmāti dīpeti. Kāyotipi na hotīti sakakāyo parakāyotipi visesañāṇaṃ na hoti. Aññatraphanditamattāti paccattharaṇe valisamphassena vā maṅguladaṭṭhena vā kāyaphandanamattaṃ nāma hoti. Taṃ ṭhapetvā aññaṃ kāyena karaṇakammaṃ nāma natthi. Tampi ca kilesasahagatacitteneva hoti. Vācātipi na hotīti micchāvācā sammāvācātipi nānattaṃ na hoti. Roditamattāti jighacchāpipāsāparetassa pana roditamattaṃ hoti. Tampi kilesasahagatacitteneva. Saṅkappoti micchāsaṅkappo sammāsaṅkappotipi nānattaṃ na hoti. Vikūjitamattāti vikūjitamattaṃ rodanahasitamattaṃ hoti. Daharakumārakānañhi cittaṃ atītārammaṇaṃ pavattati, nirayato āgatā nirayadukkhaṃ saritvā rodanti, devalokato āgatā hasanti, tampi kilesasahagatacitteneva hoti. Ājīvoti micchājīvo sammājīvotipi nānattaṃ na hoti. Aññatra mātuthaññāti thaññacoradārakā nāma honti, mātari khīraṃ pāyantiyā apivitvā aññavihitakāle piṭṭhipassena āgantvā thaññaṃ pivanti. Ettakaṃ muñcitvā añño micchājīvo natthi. Ayampi kilesasahagatacitteneva hotīti dasseti.

263. Evaṃ paribbājakavādaṃ paṭikkhipitvā idāni sayaṃ sekkhabhūmiyaṃ mātikaṃ ṭhapento catūhi kho ahantiādimāha. Tattha samadhigayha tiṭṭhatīti visesetvā tiṭṭhati. Nakāyena pāpa kammantiādīsu na kevalaṃ akaraṇamattameva, bhagavā pana ettha saṃvarappahānapaṭisaṅkhā paññapeti. Taṃ sandhāyevamāha. Na ceva sampannakusalantiādi pana khīṇāsavaṃ sandhāya vuttaṃ.

Idāni asekkhabhūmiyaṃ mātikaṃ ṭhapento dasahi kho ahantiādimāha. Tattha tīṇi padāni nissāya dve paṭhamacatukkā ṭhapitā, ekaṃ padaṃ nissāya dve pacchimacatukkā. Ayaṃ sekkhabhūmiyaṃ mātikā.

264. Idāni taṃ vibhajanto katame ca thapati akusalasīlātiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagatacittaṃ. Sadosanti paṭighasampayuttacittadvayaṃ. Samohanti vicikicchuddhaccasahagatacittadvayampi vaṭṭati, sabbākusalacittānipi. Moho sabbākusale uppajjatīti hi vuttaṃ. Itosamuṭṭhānāti ito sarāgādicittato samuṭṭhānaṃ uppatti etesanti itosamuṭṭhānā.

Kuhinti kataraṃ ṭhānaṃ pāpuṇitvā aparisesā nirujjhanti. Ettheteti sotāpattiphale bhummaṃ. Pātimokkhasaṃvarasīlañhi sotāpattiphale paripuṇṇaṃ hoti, taṃ ṭhānaṃ patvā akusalasīlaṃ asesaṃ nirujjhati. Akusalasīlanti ca dussīlassetaṃ adhivacananti veditabbaṃ.

Akusalānaṃ sīlānaṃ nirodhāya paṭipannoti ettha yāva sotāpattimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.

265.Vītarāgantiādīhi aṭṭhavidhaṃ kāmāvacarakusalacittameva vuttaṃ. Etena hi kusalasīlaṃ samuṭṭhāti.

Sīlavā hotīti sīlasampanno hoti guṇasampanno ca. No ca sīlamayoti alamettāvatā, natthi ito kiñci uttari karaṇīyanti evaṃ sīlamayo na hoti. Yatthassa teti arahattaphale bhummaṃ. Arahattaphalañhi patvā akusalasīlaṃ asesaṃ nirujjhati.

Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.

266.Kāmasaññādīsu kāmasaññā aṭṭhalobhasahagatacittasahajātā, itarā dve domanassasahagatacittadvayena sahajātā.

Paṭhamaṃjhānanti anāgāmiphalapaṭhamajjhānaṃ. Ettheteti anāgāmiphale bhummaṃ. Anāgāmiphalañhi patvā akusalasaṅkappā aparisesā nirujjhanti.

Nirodhāya paṭipannoti ettha yāva anāgāmimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Nekkhammasaññādayo hi tissopi aṭṭhakāmāvacarakusalasahajātasaññāva.

267.Ettheteti arahattaphale bhummaṃ. Dutiyajjhānikaṃ arahattaphalañhi pāpuṇitvā kusalasaṅkappā aparisesā nirujjhanti. Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Samaṇamuṇḍikasuttavaṇṇanā niṭṭhitā.

9. Cūḷasakuludāyisuttavaṇṇanā

270.Evaṃme sutanti cūḷasakuludāyisuttaṃ. Tattha yadā pana, bhante, bhagavāti idaṃ paribbājako dhammakathaṃ sotukāmo bhagavato dhammadesanāya sālayabhāvaṃ dassento āha.

271.Taṃyevettha paṭibhātūti sace dhammaṃ sotukāmo, tuyhevettha eko pañho ekaṃ kāraṇaṃ upaṭṭhātu. Yathā maṃ paṭibhāseyyāti yena kāraṇena mama dhammadesanā upaṭṭhaheyya, etena hi kāraṇena kathāya samuṭṭhitāya sukhaṃ dhammaṃ desetunti dīpeti. Tassa mayhaṃ, bhanteti so kira taṃ disvā – ‘‘sace bhagavā idha abhavissā, ayametassa bhāsitassa atthoti dīpasahassaṃ viya ujjalāpetvā ajja me pākaṭaṃ akarissā’’ti dasabalaṃyeva anussari. Tasmā tassa mayhaṃ, bhantetiādimāha. Tattha aho nūnāti anussaraṇatthe nipātadvayaṃ. Tena tassa bhagavantaṃ anussarantassa etadahosi ‘‘aho nūna bhagavā aho nūna sugato’’ti. Yo imesanti yo imesaṃ dhammānaṃ. Sukusaloti suṭṭhu kusalo nipuṇo cheko. So bhagavā aho nūna katheyya, so sugato aho nūna katheyya, tassa hi bhagavato pubbenivāsañāṇassa anekāni kappakoṭisahassāni ekaṅgaṇāni pākaṭānīti, ayamettha adhippāyo.

Tassa vāhaṃ pubbantaṃ ārabbhāti yo hi lābhī hoti, so ‘‘pubbe tvaṃ khattiyo ahosi, brāhmaṇo ahosī’’ti vutte jānanto sakkaccaṃ sussūsati. Alābhī pana – ‘‘evaṃ bhavissati evaṃ bhavissatī’’ti sīsakampamettameva dasseti. Tasmā evamāha – ‘‘tassa vāhaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya’’nti.

So vā maṃ aparantanti dibbacakkhulābhino hi anāgataṃsañāṇaṃ ijjhati, tasmā evamāha. Itaraṃ pubbe vuttanayameva.

Dhammaṃte desessāmīti ayaṃ kira atīte desiyamānepi na bujjhissati, anāgate desiyamānepi na bujjhissati. Athassa bhagavā saṇhasukhumaṃ paccayākāraṃ desetukāmo evamāha. Kiṃ pana taṃ bujjhissatīti? Etaṃ pageva na bujjhissati, anāgate panassa vāsanāya paccayo bhavissatīti disvā bhagavā evamāha.

Paṃsupisācakanti asuciṭṭhāne nibbattapisācaṃ. So hi ekaṃ mūlaṃ gahetvā adissamānakāyo hoti. Tatridaṃ vatthu – ekā kira yakkhinī dve dārake thūpārāmadvāre nisīdāpetvā āhārapariyesanatthaṃ nagaraṃ gatā. Dārakā ekaṃ piṇḍapātikattheraṃ disvā āhaṃsu, – ‘‘bhante, amhākaṃ mātā anto nagaraṃ paviṭṭhā, tassā vadeyyātha ‘yaṃ vā taṃ vā laddhakaṃ, gahetvā sīghaṃ gaccha, dārakā te jighacchitaṃ sandhāretuṃ na sakkontī’’’ti. Tamahaṃ kathaṃ passissāmīti? Idaṃ, bhante, gaṇhathāti ekaṃ mūlakhaṇḍaṃ adaṃsu. Therassa anekāni yakkhasahassāni paññāyiṃsu, so dārakehi dinnasaññāṇena taṃ yakkhiniṃ addasa virūpaṃ bībhacchaṃ kevalaṃ vīthiyaṃ gabbhamalaṃ paccāsīsamānaṃ. Disvā tamatthaṃ kathesi . Kathaṃ maṃ tvaṃ passasīti vutte mūlakhaṇḍaṃ dassesi, sā acchinditvā gaṇhi. Evaṃ paṃsupisācakā ekaṃ mūlaṃ gahetvā adissamānakāyā honti. Taṃ sandhāyesa ‘‘paṃsupisācakampi na passāmī’’ti āha. Na pakkhāyatīti na dissati na upaṭṭhāti.

272.Dīghāpi kho te esāti udāyi esā tava vācā dīghāpi bhaveyya, evaṃ vadantassa vassasatampi vassasahassampi pavatteyya, na ca atthaṃ dīpeyyāti adhippāyo. Appāṭihīrakatanti aniyyānikaṃ amūlakaṃ niratthakaṃ sampajjatīti attho.

Idāni taṃ vaṇṇaṃ dassento seyyathāpi, bhantetiādimāha. Tattha paṇḍukambale nikkhittoti visabhāgavaṇṇe rattakambale ṭhapito. Evaṃvaṇṇo attā hotīti idaṃ so subhakiṇhadevaloke nibbattakkhandhe sandhāya – ‘‘amhākaṃ matakāle attā subhakiṇhadevaloke khandhā viya jotetī’’ti vadati.

273.Ayaṃimesaṃ ubhinnanti so kira yasmā maṇissa bahi ābhā na niccharati, khajjopanakassa aṅguladvaṅgulacaturaṅgulamattaṃ niccharati, mahākhajjopanakassa pana khaḷamaṇḍalamattampi niccharatiyeva, tasmā evamāha.

Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Vigatavalāhaketi apagatameghe. Deveti ākāse. Osadhitārakāti sukkatārakā. Sā hi yasmā tassā udayato paṭṭhāya tena saññāṇena osadhāni gaṇhantipi pivantipi, tasmā ‘‘osadhitārakā’’ti vuccati. Abhido aḍḍharattasamayanti abhinne aḍḍharattasamaye. Iminā gaganamajjhe ṭhitacandaṃ dasseti. Abhido majjhanhikepi eseva nayo.

Ato khoti ye anubhonti, tehi bahutarā, bahū ceva bahutarā cāti attho. Ābhā nānubhontīti obhāsaṃ na vaḷañjanti, attano sarīrobhāseneva ālokaṃ pharitvā viharanti.

274. Idāni yasmā so ‘‘ekantasukhaṃ lokaṃ pucchissāmī’’ti nisinno, pucchāmūḷho pana jāto, tasmā naṃ bhagavā taṃ pucchaṃ sarāpento kiṃ pana, udāyi, atthi ekantasukho lokotiādimāha. Tattha ākāravatīti kāraṇavatī. Aññataraṃ vā pana tapoguṇanti acelakapāḷiṃ sandhāyāha, surāpānaviratīti attho.

275.Katamā pana sā, bhante, ākāravatī paṭipadā ekantasukhassāti kasmā pucchati? Evaṃ kirassa ahosi – ‘‘mayaṃ sattānaṃ ekantasukhaṃ vadāma, paṭipadaṃ pana kālena sukhaṃ kālena dukkhaṃ vadāma. Ekantasukhassa kho pana attano paṭipadāyapi ekantasukhāya bhavitabbaṃ. Amhākaṃ kathā aniyyānikā, satthu kathāva niyyānikā’’ti. Idāni satthāraṃyeva pucchitvā jānissāmīti tasmā pucchati.

Etthamayaṃ anassāmāti etasmiṃ kāraṇe mayaṃ anassāma. Kasmā pana evamāhaṃsu? Te kira pubbe pañcasu dhammesu patiṭṭhāya kasiṇaparikammaṃ katvā tatiyajjhānaṃ nibbattetvā aparihīnajjhānā kālaṃ katvā subhakiṇhesu nibbattantīti jānanti, gacchante gacchante pana kāle kasiṇaparikammampi na jāniṃsu, tatiyajjhānampi nibbattetuṃ nāsakkhiṃsu. Pañca pubbabhāgadhamme pana ‘‘ākāravatī paṭipadā’’ti uggahetvā tatiyajjhānaṃ ‘‘ekantasukho loko’’ti uggaṇhiṃsu. Tasmā evamāhaṃsu. Uttaritaranti ito pañcahi dhammehi uttaritaraṃ paṭipadaṃ vā tatiyajjhānato uttaritaraṃ ekantasukhaṃ lokaṃ vā na jānāmāti vuttaṃ hoti. Appasadde katvāti ekappahāreneva mahāsaddaṃ kātuṃ āraddhe nissadde katvā.

276.Sacchikiriyāhetūti ettha dve sacchikiriyā paṭilābhasacchikiriyā ca paccakkhasacchikiriyā ca. Tattha tatiyajjhānaṃ nibbattetvā aparihīnajjhāno kālaṃ katvā subhakiṇhaloke tesaṃ devānaṃ samānāyuvaṇṇo hutvā nibbattati, ayaṃ paṭilābhasacchikiriyā nāma. Catutthajjhānaṃ nibbattetvā iddhivikubbanena subhakiṇhalokaṃ gantvā tehi devehi saddhiṃ santiṭṭhati sallapati sākacchaṃ āpajjati, ayaṃ paccakkhasacchikiriyā nāma. Tāsaṃ dvinnampi tatiyajjhānaṃ ākāravatī paṭipadā nāma. Tañhi anuppādetvā neva sakkā subhakiṇhaloke nibbattituṃ, na catutthajjhānaṃ uppādetuṃ. Iti duvidhampetaṃ sacchikiriyaṃ sandhāya – ‘‘etassa nūna, bhante, ekantasukhassa lokassa sacchikiriyāhetū’’ti āha.

277.Udañcanikoti udakavārako. Antarāyamakāsīti yathā pabbajjaṃ na labhati, evaṃ upaddutamakāsi yathā taṃ upanissayavipannaṃ. Ayaṃ kira kassapabuddhakāle pabbajitvā samaṇadhammamakāsi. Athassa eko sahāyako bhikkhu sāsane anabhirato, ‘‘āvuso, vibbhamissāmī’’ti ārocesi. So tassa pattacīvare lobhaṃ uppādetvā gihibhāvāya vaṇṇaṃ abhāsi. Itaro tassa pattacīvaraṃ datvā vibbhami. Tenassa kammunā idāni bhagavato sammukhā pabbajjāya antarāyo jāto. Bhagavatā panassa purimasuttaṃ atirekabhāṇavāramattaṃ, idaṃ bhāṇavāramattanti ettakāya tantiyā dhammo kathito, ekadesanāyapi maggaphalapaṭivedho na jāto, anāgate panassa paccayo bhavissatīti bhagavā dhammaṃ deseti. Anāgate paccayabhāvañcassa disvā bhagavā dharamāno ekaṃ bhikkhumpi mettāvihārimhi etadagge na ṭhapesi. Passati hi bhagavā – ‘‘anāgate ayaṃ mama sāsane pabbajitvā mettāvihārīnaṃ aggo bhavissatī’’ti.

So bhagavati parinibbute dhammāsokarājakāle pāṭaliputte nibbattitvā pabbajitvā arahattappatto assaguttatthero nāma hutvā mettāvihārīnaṃ aggo ahosi. Therassa mettānubhāvena tiracchānagatāpi mettacittaṃ paṭilabhiṃsu, thero sakalajambudīpe bhikkhusaṅghassa ovādācariyo hutvā vattanisenāsane āvasi, tiṃsayojanamattā aṭavī ekaṃ padhānagharaṃ ahosi. Thero ākāse cammakhaṇḍaṃ pattharitvā tattha nisinno kammaṭṭhānaṃ kathesi. Gacchante gacchante kāle bhikkhācārampi agantvā vihāre nisinno kammaṭṭhānaṃ kathesi, manussā vihārameva gantvā dānamadaṃsu. Dhammāsokarājā therassa guṇaṃ sutvā daṭṭhukāmo tikkhattuṃ pahiṇi. Thero bhikkhusaṅghassa ovādaṃ dammīti ekavārampi na gatoti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Cūḷasakuludāyisuttavaṇṇanā niṭṭhitā.

10. Vekhanasasuttavaṇṇanā

278.Evaṃme sutanti vekhanasasuttaṃ. Tattha vekhanasoti ayaṃ kira sakuludāyissa ācariyo, so ‘‘sakuludāyī paribbājako paramavaṇṇapañhe parājito’’ti sutvā ‘‘mayā so sādhukaṃ uggahāpito, tenāpi sādhukaṃ uggahitaṃ, kathaṃ nu kho parājito, handāhaṃ sayaṃ gantvā samaṇaṃ gotamaṃ paramavaṇṇapañhaṃ pucchitvā jānissāmī’’ti rājagahato pañcacattālīsayojanaṃ sāvatthiṃ gantvā yena bhagavā, tenupasaṅkami, upasaṅkamitvā pana ṭhitakova bhagavato santike udānaṃ udānesi. Tattha purimasadisaṃ vuttanayeneva veditabbaṃ.

280.Pañca kho imeti kasmā ārabhi? Agāriyopi ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Pabbajitopi ca ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Ayaṃ pana kāmagaruko kāmādhimutto hoti. So imāya kathāya kathiyamānāya attano kāmādhimuttattaṃ sallakkhessati, evamassāyaṃ desanā sappāyā bhavissatīti imaṃ desanaṃ ārabhi. Kāmaggasukhanti nibbānaṃ adhippetaṃ.

281.Pāpitobhavissatīti ajānanabhāvaṃ pāpito bhavissati. Nāmakaṃyeva sampajjatīti niratthakavacanamattameva sampajjati. Tiṭṭhatu pubbanto tiṭṭhatu aparantoti yasmā tuyhaṃ atītakathāya anucchavikaṃ pubbenivāsañāṇaṃ natthi, anāgatakathāya anucchavikaṃ dibbacakkhuñāṇaṃ natthi, tasmā ubhayampetaṃ tiṭṭhatūti āha. Suttabandhanehīti suttamayabandhanehi. Tassa hi ārakkhatthāya hatthapādesu ceva gīvāya ca suttakāni bandhanti. Tāni sandhāyetaṃ vuttaṃ. Mahallakakāle panassa tāni sayaṃ vā pūtīni hutvā muñcanti, chinditvā vā haranti.

Evamevakhoti iminā idaṃ dasseti – daharassa kumārassa suttabandhanānaṃ ajānanakālo viya avijjāya purimāya koṭiyā ajānanaṃ, na hi sakkā avijjāya purimakoṭi ñātuṃ, mocanakāle jānanasadisaṃ pana arahattamaggena avijjābandhanassa pamokkho jātoti jānanaṃ. Sesaṃ sabbattha uttānamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vekhanasasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.