15. Paṭisambhidāvibhaṅgo – Trùng

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāro 718. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā [paṭibhāṇapaṭisambhidā (syā.) evamuparipi]. Atthe ñāṇaṃ atthapaṭisambhidā,

Read more

10. Bojjhaṅgavibhaṅgo – Trùng

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ 466. Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. 467. Tattha katamo satisambojjhaṅgo? Idha

Read more

9. Iddhipādavibhaṅgo – Trùng

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyaṃ 431. Cattāro iddhipādā – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ

Read more

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāro 718. Catasso paṭisambhidā – atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā [paṭibhāṇapaṭisambhidā (syā.) evamuparipi]. Atthe ñāṇaṃ atthapaṭisambhidā, dhamme ñāṇaṃ

Read more

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyaṃ 703. Pañca sikkhāpadāni – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā

Read more