Tisaṭṭhima Pariccheda
Tisaṭṭhima pariccheda Senāpativadho 1. Nijāyudhadutiyassa , nikkhamantassa tassa hi; Taṃ khaṇaṃ purato ko’pi, saṅkhasaddo samuggato. 2. Tato nekanimittaññū, kumāro taṃ suṇi
Read moreTisaṭṭhima pariccheda Senāpativadho 1. Nijāyudhadutiyassa , nikkhamantassa tassa hi; Taṃ khaṇaṃ purato ko’pi, saṅkhasaddo samuggato. 2. Tato nekanimittaññū, kumāro taṃ suṇi
Read moreNamo tassa bhagavato arahato sammāsambuddhassa Sāsanavaṃsappadīpikā Buddhaṃ sumālī dvipaduttamo tamo, Hantvāna bodhesidha paṅkajaṃ kajaṃ; Maggaggaselamhi suñaṭṭhito ṭhito, So maṃ ciraṃ pātu
Read more1. Navaṭṭhānāgatasāsanavaṃsakathāmaggo 1. Tattha ca navaṭṭhānāgatasāsanavaṃsakathāmaggo evaṃ veditabbo. Amhākañhi bhagavā sammāsambuddho veneyyānaṃ hitatthāya hatthagataṃ sukhaṃ anādiyitvā dīpaṅkarassa bhagavato pādamūle byākaraṇaṃ
Read more2. Sīhaḷadīpikasāsanavaṃsakathāmaggo 2. Idāni sīhaḷadīpasāsanakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi. Sīhaḷadīpañhi sāsanassa patiṭṭhānabhūtattā cetiyagabbhasadisaṃ hoti. Sammāsambuddho kira sīhaḷadīpaṃ dharamānakālepi tikkhattuṃ
Read more3. Suvaṇṇabhūmisāsanavaṃsakathāmaggo 3. Idāni yathāṭhapitamātikāvasena suvaṇṇabhūmi raṭṭhe sāsanavaṃsakathāmaggassa vatthuṃ okāso anuppattho, tasmā suvaṇṇabhūmiraṭṭhasāsanavaṃsakathāmaggaṃ ārabhissāmi. Tattha suvaṇṇabhūmīti tīsu rāmaññaraṭṭhesu ekassa nāmaṃ.
Read more4. Yonakaraṭṭhasāsanavaṃsakathāmaggo 4. Idāni pana yonakaraṭṭhe sāsanassuppattiṃ kathessāmi . Bhagavā hi veneyyahitāvaho yonakaraṭṭhe mamasāsanaṃ cirakālaṃ pabhiṭṭhahissatīti āpekkhitvā saddhiṃ bhikkhu saṅghena desacārikaṃ
Read more5. Navavāsīraṭṭhasāsanavaṃsakathāmaggo 5. Idāni vanavāsīraṭṭhe sirikhettanagarasāsanavaṃsaṃ vakkhāmi. Jinacakke hi ekādhike vassasate sampatte jaṭilo sakko nāgo garuḷo kumbhaṇḍo candī paramīsvarocāti ime
Read more6. Aparantaraṭṭhasāsanavaṃsakathāmaggo 6. Idāni pana marammamaṇḍale aparantaraṭṭhe sāsanavaṃsaṃ vakkhāmi. Amhākañhi marammaraṭṭhe suppādakatitthe vāṇijagāme vasante cūḷapuṇṇa mahāpuṇṇedve bhātike paṭicca bhagavato dharamānasseva
Read more7. Kasmiragandhāraraṭṭhasāsanavaṃsakathāmaggo 7. Idāni yathāvuttamātikāvasena kasmīravandhāraraṭṭhasāsanavaṃsakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi. Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero majjhanti kattheraṃ kasmīragandhāraraṭṭhaṃ pesesi,-tvaṃ etaṃ
Read more8. Mahiṃsakaraṭṭhassāsanavaṃsakathāmaggo 8. Idāni yathāvuttamātikāvasena mahiṃsakaraṭṭhasāsanavaṃsakathāmaggaṃ vattuṃ okāso anuppatto, tasmā taṃ vakkhāmi. Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero mahārevattheraṃ mahiṃsakamaṇḍalaṃ pesesi,- tvaṃ etaṃ raṭṭhaṃ
Read more9. Mahāraṭṭhasāsanavaṃsakathāmaggo 9. Ito paraṃ mahāraṭṭhasāsanavaṃsakathāmaggaṃ kathayissāmi yathāvuttamātikāvasena. Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero mahādhammarakkhittheraṃ mahāraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpesīti.
Read more10. Cinaraṭṭhasāsanavaṃsakathāmaggo 10. Tato paraṃ pavakkhāmi cīnaraṭṭhasāsanavaṃsakathāmaggaṃ yathāṭṭhavitamātikāvasena. Tatiyasaṅgītāvasāne hi mahāmoggaliputtatissatthero majjhimattheraṃ cinaraṭṭhaṃ pesesi,-tvaṃ etaṃ raṭṭhaṃ gantvā ettha sāsanaṃ patiṭṭhāpehīti.
Read moreNamo tassa bhagavato arahato sammāsambuddhassa Kaccāyanabyākaraṇaṃ 1. Sandhi 1, 1. Attho akkharasaññāto. 2, 2. Akkharāpādayo ekacattālisaṃ. 3, 3 Tatthodantā sarā aṭṭha.
Read more1. Sandhikappa Paṭhamakaṇḍa (Ka) Seṭṭhaṃ tilokamahitaṃ abhivandiyaggaṃ, Buddhañca dhammamamalaṃ gaṇamuttamañca; Satthussa tassa vacanatthavaraṃ subuddhuṃ, Vakkhāmi suttahitamettha susandhikappaṃ. (Kha) Seyyaṃ jineritanayena budhā
Read more3. Kārakakappa Chaṭṭhakaṇḍa 271, 88, 308.Yasmādapeti bhayamādatte vā tadapādānaṃ. Yasmā vā apeti, yasmā vā bhayaṃ jāyate, yasmā vā ādatte, taṃ
Read more4. Samāsakappa Sattamakaṇḍa 316, 331.Nāmānaṃsamāso yuttattho. Tesaṃ nāmānaṃ payujjamānapadatthānaṃ yo yuttattho, so samāsasañño hoti. Kathinadussaṃ, āgantukabhattaṃ, jīvitindriyaṃ, samaṇabrāhmaṇā, sāriputtamoggallānā, brāhmaṇa
Read more5. Taddhitakappa Aṭṭhamakaṇḍa 344, 361.Vāṇa’pacce. Ṇapaccayo hoti vā ‘‘tassāpacca’’ miccetasmiṃ atthe. Vasiṭṭhassa apaccaṃ vāsiṭṭho, vasiṭṭhassa apaccaṃ vā, vasiṭṭhassa apaccaṃ vāsiṭṭhī,
Read more