1. Sandhikaṇḍa

Namo tassa bhagavato arahato sammāsambuddhassa Padarūpasiddhi Ganthārambha [Ka] Visuddhasaddhammasahassadīdhitiṃ , Subuddhasambodhiyugandharoditaṃ; Tibuddhakhettekadivākaraṃ jinaṃ, Sadhammasaṅghaṃ sirasā’bhivandiya. [Kha] Kaccāyanañcācariyaṃ namitvā, Nissāya kaccāyanavaṇṇanādiṃ; Bālappabodhatthamujuṃ

Read more

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Bhūvādigaṇa Vibhattividhāna Atha ākhyātavibhattiyo kriyāvācīhi dhātūhi parā vuccante. Tattha kriyaṃ ācikkhatīti ākhyātaṃ, kriyāpadaṃ. Vuttañhi ‘‘kālakārakapurisaparidīpakaṃ kriyālakkhaṇamākhyātika’’nti. Tattha kāloti atītādayo, kārakamiti kammakattubhāvā, purisāti paṭhamamajjhimuttamā, kriyāti gamanapacanādiko

Read more

Moggallāna Pañcikā Ṭīkā

Namo tassa bhagavato arahato sammāsambuddhassa Moggallāna pañcikā ṭīkā Sāratthavilāsinīnāma Pañcikāṭīkā Paṇāmādikathā Vijjādhanassa samanussaraṇampi yassa, Paññāvisuddharatanānayanekahetu; Taṃ dhammarājamamalujjalakittimālaṃ, Sāmodamādaramaye hadaye nidhāya. Laddhammahodaya

Read more

1. Paṭhamakaṇḍavaṇṇanā

1. Paṭhamakaṇḍavaṇṇanā Saññādhikāra 1. A ādayo Sabbavacanānaṃ sātthakaniratthakattabyabhicārittā ‘ida’ntiādinā sadiṭṭhantena saṃsayamupadassiya sātthakattamassa dassetuñca ‘na tāva…pe… sātthakattā’ti vuttaṃ, ummattakādivākyamiti ‘dasa dāḷimā,

Read more