1. Savikaraṇākhyātavibhāga

1. Savikaraṇākhyātavibhāga Tattha dhātūti kenaṭṭhena dhātu? Sakatthampi dhāretīti dhātu, atthātisayayogato paratthampi dhāretīti dhātu, vīsatiyā upasaggesu yena kenaci upasaggena atthavisesakāraṇena paṭibaddhā atthavisesampi

Read more

2. Bhavatikriyāpadamālāvibhāga

2. Bhavatikriyāpadamālāvibhāga Ito paraṃ pavakkhāmi, sotūnaṃ mativaḍḍhanaṃ; Kriyāpadakkamaṃ nāma, vibhattādīni dīpayaṃ. Tatra ākhyātikassa kriyālakkhaṇattasūcikā tyādayo vibhattiyo, tā aṭṭhavidhā vattamānāpañcamīsattamīparokkhāhiyyattanajjatanībhavissantī kālātipattivasena.

Read more

3. Pakiṇṇakavinicchaya

3. Pakiṇṇakavinicchaya Ito paraṃ pavakkhāmi, pakiṇṇakavinicchayaṃ; Sappayogesu atthesu, viññūnaṃ pāṭavatthayā. Tattha atthuddhāro, atthasaddacintā, atthātisayayogo, samānāsamānavasenavacanasaṅgaho, āgamalakkhaṇavasena vibhattivacanasaṅgaho, kālavasena vibhattivacanasaṅgaho, kālasaṅgaho,

Read more

4. Bhūdhātumayanāmikarūpavibhāga

4. Bhūdhātumayanāmikarūpavibhāga ‘‘Bhū sattāya’’nti dhātussa, rūpamākhyātasaññitaṃ; Tyādyantaṃ lapitaṃ nāna-ppakārehi anākulaṃ. Syādyantaṃ, dāni tasseva, rūpaṃ nāmikasavhayaṃ; Bhāsissaṃ bhāsitatthesu, paṭubhāvāya sotunaṃ. Yadatthe’ttani

Read more

5. Okārantapulliṅganāmikapadamālā

5. Okārantapulliṅganāmikapadamālā Bhū dhātuto pavattānaṃ, nāmikānamito paraṃ; Nāmamālaṃ pakāsissaṃ, nāmamālantarampi ca. Vippakiṇṇakathā ettha, evaṃ vutte na hessati; Pabhedo nāmamālānaṃ, paripuṇṇova hehiti.

Read more

6. Ākārantapulliṅganāmikapadamālā

6. Ākārantapulliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā ākārantapulliṅgānaṃ pakatirūpesu abhibhavitu iccetassa pakatirūpassa nāmikapadamālaṃ vakkhāma – satthā, satthā, satthāro. Satthāraṃ, satthāro. Satthārā, satthārehi, satthārebhi. Satthu, satthussa,

Read more

7. Niggahītantapulliṅganāmikapadamālā

7. Niggahītantapulliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā niggahītantapulliṅgānaṃ bhavanta karontaiccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma – Gacchaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

Read more

8. Itthiliṅganāmikapadamālā

8. Itthiliṅganāmikapadamālā Atha itthiliṅgesu ākārantassa bhūdhātumayassa pakatirūpabhūtassa bhāvikāsaddassa nāmikapadamālāyaṃ vattabbāyampi pasiddhassa tāva kaññāsaddassa nāmikapadamālaṃ vakkhāma – Kaññā, kaññā, kaññāyo. Kaññaṃ, kaññā, kaññāyo. Kaññāya, kaññāhi,

Read more

9. Napuṃsakaliṅganāmikapadamālā

9. Napuṃsakaliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā niggahītantanapuṃsakaliṅgānaṃ ‘‘bhūtaṃ’’iccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma – Cittaṃ, cittāni. Cittaṃ, cittāni. Cittena, cittehi, cittebhi. Cittassa,

Read more

10. Liṅgattayamissakanāmikapadamālā

10. Liṅgattayamissakanāmikapadamālā Adhikūnakato ceka-kkharato ca ito paraṃ; Tīṇi liṅgāni missetvā, padamālamanākulaṃ. Nānāsukhumasaṅketa-gatesvatthesu viññunaṃ; Gambhīrabuddhicāratthaṃ, pavakkhāmi yathābalaṃ. Itthī thī ca pabhā

Read more

11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā

11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā Vāccābhidheyyaliṅgādi-vasenapi ito paraṃ; Bhāsissaṃ padamālāyo, bhāsitassānurūpato. Tattha vāccaliṅgānīti appadhānaliṅgāni, guṇanāmasaṅkhātāni vā liṅgāni. Abhidheyyaliṅgānīti padhānaliṅgāni, guṇīpadasaṅkhātāni vā liṅgāni. Yasmā pana tesu

Read more

13. Savinicchayasaṅkhyānāmanāmikapadamālā

13. Savinicchayasaṅkhyānāmanāmikapadamālā Ito paraṃ pavakkhāmi, saṅkhyānāmikapantiyo; Bhūdhātujehi rūpehi, aññehi cupayojituṃ. Yā hi sā heṭṭhā amhehi eka dviti catuiccetesaṃ saṅkhyāsabbanāmānaṃ nāmikapadamālā kathitā, taṃ

Read more

15. Saravaggapañcakantika Suddhassaradhātu

Namo tassa bhagavato arahato sammāsambuddhassa Saddanītippakaraṇaṃ Dhātumālā 15. Saravaggapañcakantika suddhassaradhātu Ito paraṃ tu sarato, kakārantādibhedato; Dhātuyo dhātunipphanna-rūpāni vividhāni ca. Sāṭṭhakathe piṭakamhi,

Read more