9. Sītivaggo

9. Sītivaggo 1. Sītibhāvasuttavaṇṇanā 85. Navamassa paṭhame sītibhāvanti sītalabhāvaṃ. Yasmiṃ samaye cittaṃ niggaṇhitabbantiādīsu uddhaccasamaye cittaṃ samādhinā niggahetabbaṃ nāma, kosajjānupatitakāle vīriyena paggahetabbaṃ nāma,

Read more

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1-2. Pātubhāvasuttādivaṇṇanā 96-97. Dasamassa paṭhame ariyāyataneti majjhimadese. Indriyānanti manacchaṭṭhānaṃ. Dutiye saddhammaniyatoti sāsanasaddhamme niyato. Asādhāraṇenāti puthujjanehi asādhāraṇena. 7. Anavatthitasuttavaṇṇanā 102. Sattame anodhiṃ karitvāti ‘‘ettakāva

Read more

11. Tikavaggo

11. Tikavaggo 1. Rāgasuttavaṇṇanā 107. Ekādasamassa paṭhame asubhāti asubhakammaṭṭhānaṃ. Mettāti mettākammaṭṭhānaṃ. Paññāti sahavipassanā maggapaññā. 6. Assādasuttavaṇṇanā 112. Chaṭṭhe assādadiṭṭhīti sassatadiṭṭhi. Attānudiṭṭhīti attānaṃ anugatā vīsativatthukā sakkāyadiṭṭhi. Micchādiṭṭhīti dvāsaṭṭhividhāpi

Read more

12. Sāmaññavaggavaṇṇanā

12. Sāmaññavaggavaṇṇanā 119-121. Ito paresu tapussoti dvevācikupāsako. Tathāgate niṭṭhaṅgatoti buddhaguṇesu patiṭṭhitacitto pahīnakaṅkho. Amataṃ addasāti amataddaso. Ariyenāti niddosena lokuttarasīlena. Ñāṇenāti paccavekkhaṇañāṇena. Vimuttiyāti sekhaphalavimuttiyā . Tavakaṇṇikoti evaṃnāmako gahapati. Tapakaṇṇikotipi pāḷi.

Read more

24. Rāgapeyyālavaṇṇanā

24. Rāgapeyyālavaṇṇanā 140.Rāgassāti pañcakāmaguṇikarāgassa. Sesaṃ sabbattha uttānatthamevāti. Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Chakkanipātassa saṃvaṇṇanā niṭṭhitā. Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Sattakanipāta-aṭṭhakathā Paṇṇāsakaṃ  

Read more

1. Dhanavaggo

1. Dhanavaggo 1-5. Paṭhamapiyasuttādivaṇṇanā 1-5. Sattakanipātassa paṭhame anavaññattikāmoti abhiññātabhāvakāmo. Tatiye yoniso vicine dhammanti upāyena catusaccadhammaṃ vicināti. Paññāyatthaṃ vipassatīti sahavipassanāya maggapaññāya saccadhammaṃ vipassati. Pajjotassevāti dīpasseva. Vimokkho hoti

Read more

2. Anusayavaggo

2. Anusayavaggo 3. Kulasuttavaṇṇanā 13. Dutiyassa tatiye nālanti na yuttaṃ nānucchavikaṃ. Na manāpenāti na manamhi appanakena ākārena nisinnāsanato paccuṭṭhenti, anādarameva dassenti. Santamassa pariguhantīti

Read more

3. Vajjisattakavaggo

3. Vajjisattakavaggo 1. Sārandadasuttavaṇṇanā 21. Tatiyassa paṭhame sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha

Read more

4. Devatāvaggo

4. Devatāvaggo 5. Paṭhamamittasuttavaṇṇanā 36. Catutthassa pañcame duddadanti duppariccajaṃ mahārahaṃ bhaṇḍakaṃ. Dukkaraṃ karotīti kātuṃ asukaraṃ kammaṃ karoti. Dukkhamaṃ khamatīti sahāyassa atthāya duradhivāsaṃ adhivāseti. Guyhamassa āvikarotīti

Read more

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1-2. Sattaviññāṇaṭṭhitisuttādivaṇṇanā 44-45. Pañcamassa paṭhame viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni. Seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi

Read more

6. Abyākatavaggo

6. Abyākatavaggo 1. Abyākatasuttavaṇṇanā 54. Chaṭṭhavaggassa paṭhame abyākatavatthūsūti ekaṃsādivasena akathitavatthūsu. Tathāgatoti satto. Diṭṭhigatametanti micchādiṭṭhimattakametaṃ, na tāya diṭṭhiyā gahitasatto nāma atthi. Paṭipadanti ariyamaggaṃ. Na chambhatīti diṭṭhivasena na kampati.

Read more

7. Mahāvaggo

7. Mahāvaggo 1. Hiriottappasuttavaṇṇanā 65. Sattamassa paṭhame hatūpanisoti hataupaniso chinnapaccayo. Yathābhūtañāṇadassananti taruṇavipassanā. Nibbidāvirāgoti balavavipassanā ceva maggo ca. Vimuttiñāṇadassananti arahattavimutti ca paccavekkhaṇā ca. 2. Sattasūriyasuttavaṇṇanā 66.

Read more

8. Vinayavaggo

8. Vinayavaggo 1. Paṭhamavinayadharasuttavaṇṇanā 75. Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti. Sesapadesupi eseva nayo. 2. Dutiyavinayadharasuttavaṇṇanā 76. Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti

Read more

1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Aṭṭhakanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Mettāvaggo 1. Mettāsuttavaṇṇanā 1. Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti

Read more

2. Mahāvaggo

2. Mahāvaggo 1. Verañjasuttavaṇṇanā 11. Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha vuttanakārena yojetvā evamettha attho veditabbo ‘‘na vandati nāsanā vuṭṭhāti, nāpi

Read more

3. Gahapativaggo

3. Gahapativaggo 1. Paṭhamauggasuttavaṇṇanā 21. Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti, tesu

Read more