2. Anussativaggo

2. Anussativaggo 1-2. Mahānāmasuttadvayavaṇṇanā 11-12. Dutiyassa paṭhame nānāvihārehi viharatanti gihīnaṃ nibaddho eko vihāro nāma natthi, tasmā amhākaṃ anibaddhavihārena viharantānaṃ kena vihārena

Read more

1. Nissayavaggo

1. Nissayavaggo 1-6. Kimatthiyasuttādivaṇṇanā 1-6. Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañcettha ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe sikkhāpaccakkhānaṃ adhikaṃ. 7-8.

Read more

(22) 2. Sāmaññavaggavaṇṇanā

(22) 2. Sāmaññavaggavaṇṇanā 221. Dutiyassa paṭhamaṃ ādiṃ katvā sabbā peyyālatanti uttānatthāyevāti. Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Dasakanipātassa saṃvaṇṇanā niṭṭhitā. Namo tassa bhagavato arahato

Read more

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 211. Pañcamassa paṭhamādīni uttānatthāneva. 6. Saṃsappanīyasuttavaṇṇanā 216. Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyanti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto

Read more

(14) 4. Sādhuvaggavaṇṇanā

(14) 4. Sādhuvaggavaṇṇanā 134. Catutthassa paṭhame sādhunti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti. Sādhuvaggo catuttho. Tatiyapaṇṇāsakaṃ niṭṭhitaṃ. 4. Catutthapaṇṇāsakaṃ 155. Catutthassa paṭhamādīni

Read more

(13) 3. Parisuddhavaggavaṇṇanā

(13) 3. Parisuddhavaggavaṇṇanā 123. Tatiyassa paṭhame parisuddhāti nimmalā. Pariyodātāti pabhassarā. Dutiyādīni uttānatthānevāti. Parisuddhavaggo tatiyo.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM

Read more

(12) 2. Paccorohaṇivaggo

(12) 2. Paccorohaṇivaggo 1-2. Adhammasuttadvayavaṇṇanā 113-114. Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanā ca katā. Dutiye ekatova. 3. Tatiyaadhammasuttavaṇṇanā 115. Tatiye uddesaṃ uddisitvāti

Read more

(11) 1. Samaṇasaññāvaggo

(11) 1. Samaṇasaññāvaggo 1. Samaṇasaññāsuttavaṇṇanā 101. Tatiyassa paṭhame samaṇasaññāti samaṇānaṃ uppajjanakasaññā. Santatakārīti nirantarakārī. Abyāpajjhoti niddukkho. Idamatthaṃtissa hotīti idamatthaṃ ime paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti

Read more

(10) 5. Upālivaggo

(10) 5. Upālivaggo 1-2. Kāmabhogīsuttādivaṇṇanā 91-92. Pañcamassa paṭhame sāhasenāti sāhasiyakammena. Dutiye bhayānīti cittutrāsabhayāni. Verānīti akusalaverapuggalaverāni. Ariyo cassa ñāyoti saha vipassanāya maggo. Iti imasmiṃ sati idaṃ hotīti

Read more

(9) 4. Theravaggo

(9) 4. Theravaggo 1-3. Vāhanasuttādivaṇṇanā 81-83. Catutthassa paṭhame vimariyādīkatenāti kilesamariyādaṃ bhinditvā vimariyādaṃ katena. Dutiyaṃ uttānatthameva. Tatiye no ca payirupāsitāti na upaṭṭhāti. 4. Byākaraṇasuttavaṇṇanā

Read more

(8) 3. Ākaṅkhavaggo

(8) 3. Ākaṅkhavaggo 1. Ākaṅkhasuttavaṇṇanā 71. Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino vā hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena,

Read more

(7) 2. Yamakavaggo

(7) 2. Yamakavaggo 1. Avijjāsuttādivaṇṇanā 61-62. Dutiyassa paṭhame sāhāranti sapaccayaṃ. Vijjāvimuttinti phalañāṇañceva sesasampayuttadhamme ca. Bojjhaṅgāti maggabojjhaṅgā. Dutiye bhavataṇhāyāti bhavapatthanāya. Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ,

Read more

(6) 1. Sacittavaggo

(6) 1. Sacittavaggo 1-4. Sacittasuttādivaṇṇanā 51-54. Dutiyassa paṭhame sacittapariyāyakusaloti attano cittavārakusalo. Rajanti āgantukaupakkilesaṃ. Aṅgaṇanti tatthajātakaaṅgakāḷatilakādiṃ. Āsavānaṃ khayāyāti arahattatthāya. Tatiye paṭibhānenāti vacanasaṇṭhānena. Catutthe adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāya. 8. Mūlakasuttavaṇṇanā 58.

Read more

5. Akkosavaggo

5. Akkosavaggo 4. Kusinārasuttavaṇṇanā 44. Pañcamassa catutthe kusinārāyanti evaṃnāmake nagare. Devatānaṃ atthāya baliṃ haranti etthāti baliharaṇo, tasmiṃ baliharaṇe. Acchiddena appaṭimaṃsenātiādīsu yena kenacideva pahaṭo vā hoti,

Read more

4. Upālivaggo

4. Upālivaggo 1. Upālisuttavaṇṇanā 31. Catutthassa paṭhame saṅghasuṭṭhutāyātiādīsu saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, ‘‘suṭṭhu devā’’ti āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ

Read more

3. Mahāvaggo

3. Mahāvaggo 1. Sīhanādasuttavaṇṇanā 21. Tatiyassa paṭhame visamagateti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ āpādesinti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu anukampā hoti.

Read more

2. Nāthavaggo

2. Nāthavaggo 1. Senāsanasuttavaṇṇanā 11. Dutiyassa paṭhame pañcaṅgasamannāgatoti pañcahi guṇaṅgehi samannāgato. Nātidūraṃ hoti nāccāsannanti yañhi atidūre hoti, piṇḍāya caritvā tattha gacchantassa kāyacittadarathā hoti,

Read more