1. Nissayavaggo

1. Nissayavaggo

1-6. Kimatthiyasuttādivaṇṇanā

1-6. Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañcettha ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe sikkhāpaccakkhānaṃ adhikaṃ.

7-8. Paṭhamasaññāsuttādivaṇṇanā

7-8. Sattame atthena atthoti atthena saddhimattho. Byañjanena byañjananti byañjanena saddhiṃ byañjanaṃ. Saṃsandissatīti sampavattissati. Samessatīti samānaṃ bhavissati. Na viggayhissatīti na virajjhissati. Aggapadasminti nibbāne. Aṭṭhame paccavekkhaṇā kathitā.

9. Saddhasuttavaṇṇanā

9. Navame doṇiyā baddhoti yavasassadoṇiyā samīpe baddho. Antaraṃ karitvāti abbhantare katvā. Jhāyatīti cinteti. Pajjhāyatīti ito cito ca nānappakārakaṃ jhāyati. Nijjhāyatīti nirantaravasena nibaddhaṃ jhāyati. Pathavimpi nissāya jhāyatīti samāpattiyaṃ sanikantikavasenetaṃ vuttaṃ. Samāpattiyañhi sanikantikattā esa khaḷuṅko nāma kato. Āpādīsupi eseva nayo.

Kathañca saddha ājānīyajhāyitaṃ hotīti kathaṃ kāraṇākāraṇaṃ jānantassa sindhavassa jhāyitaṃ hoti. Yathā iṇantiādīsu iṇasadisaṃ bandhanasadisaṃ dhanajānisadisaṃ kalisaṅkhātamahāparādhasadisañca katvā attano abhimukhassa patodassa ajjhoharaṇasaṅkhātaṃ patanaṃ vipassatīti attho. Neva pathaviṃ nissāya jhāyatīti samāpattisukhanikantiyā abhāvena pathaviārammaṇāya catukkapañcakajjhānasaññāya na jhāyati, niyantiyā abhāveneva so ājānīyo nāma hotīti. Jhāyati ca panāti nibbānārammaṇāya phalasamāpattiyā jhāyati. Pathaviyaṃ pathavisaññā vibhūtā hotīti pathavārammaṇe uppannā catukkapañcakajjhānasaññā vibhūtā pākaṭā hoti. ‘‘Vibhūtā, bhante, rūpasaññā avibhūtā aṭṭhikasaññā’’ti imasmiñhi sutte samatikkamassa atthitāya vibhūtatā vuttā, idha pana vipassanāvasena aniccadukkhānattato diṭṭhattā vibhūtā nāma jātā. Āposaññādīsupi eseva nayo. Evamettha heṭṭhā viya samāpattivasena samatikkamaṃ avatvā vipassanācāravasena samatikkamo vutto. Evaṃ jhāyīti evaṃ vipassanāpaṭipāṭiyā āgantvā uppāditāya phalasamāpattiyā jhāyanto.

10. Moranivāpasuttavaṇṇanā

10. Dasame accantaniṭṭhoti antaṃ atītattā accantasaṅkhātaṃ avināsadhammaṃ nibbānaṃ niṭṭhā assāti accantaniṭṭho. Iminā nayena sesapadāni veditabbāni. Janetasminti janitasmiṃ , pajāyāti attho. Ye gottapaṭisārinoti ye janā tasmiṃ gotte paṭisaranti ‘‘ahaṃ gotamo, ahaṃ kassapo’’ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā mayāti mama sabbaññutaññāṇena saddhiṃ saṃsandetvā desitā mayā anuññātā. Sesaṃ sabbattha uttānatthamevāti.

Nissayavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.