(14) 4. Sādhuvaggavaṇṇanā

(14) 4. Sādhuvaggavaṇṇanā

134. Catutthassa paṭhame sādhunti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti.

Sādhuvaggo catuttho.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

155. Catutthassa paṭhamādīni uttānatthānevāti.

8. Kammanidānasuttavaṇṇanā

174. Aṭṭhame lobhahetukampīti pāṇātipātassa lobho upanissayakoṭiyā hetu hoti dosamohasampayuttopi. Iminā upāyena sabbattha attho veditabbo.

9. Parikkamanasuttavaṇṇanā

175. Navame parikkamanaṃ hotīti parivajjanaṃ hoti.

10. Cundasuttavaṇṇanā

176. Dasame kammāraputtassāti suvaṇṇakāraputtassa. Kassa no tvanti kassa nu tvaṃ. Pacchābhūmakāti pacchābhūmivāsikā. Kamaṇḍalukāti kamaṇḍaludhārino. Sevālamālikāti sevālamālā viya dhārenti. Sevālapaṭanivāsitātipi vuttameva. Udakorohakāti sāyatatiyakaṃ udakorohanānuyogamanuyuttā. Āmaseyyāsīti hatthena parimajjeyyāsi.

11. Jāṇussoṇisuttavaṇṇanā

177. Ekādasame upakappatūti pāpuṇātu. Ṭhāneti okāse. No aṭṭhāneti no anokāse. Nerayikānaṃāhāro nāma tattha nibbattanakammameva. Teneva hi te tattha yāpenti. Tiracchānayonikānaṃ pana tiṇapaṇṇādivasena āhāro veditabbo. Manussānaṃ odanakummāsādivasena , devānaṃ sudhābhojanādivasena, pettivesayikānaṃ kheḷasiṅghāṇikādivasena. Yaṃ vā panassa ito anuppavecchantīti yaṃ tassa mittādayo ito dadantā anupavesenti. Pettivesayikā eva hi paradattūpajīvino honti, na aññesaṃ parehi dinnaṃ upakappati. Dāyakopi anipphaloti yaṃ sandhāya taṃ dānaṃ dinnaṃ, tassa upakappatu vā mā vā, dāyakena pana na sakkā nipphalena bhavituṃ, dāyako tassa dānassa vipākaṃ labhatiyeva.

Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti anokāse uppannepi tasmiṃ ñātake bhavaṃ gotamo dānassa phalaṃ parikappetiyeva paññāpetiyevāti pucchati. Brāhmaṇassa hi ‘‘evaṃ dinnassa dānassa phalaṃ dāyako na labhatī’’ti laddhi. Athassa bhagavā pañhaṃ paṭijānitvā ‘‘dāyako nāma yattha katthaci puññaphalūpajīviṭṭhāne nibbatto dānassa phalaṃ labhatiyevā’’ti dassetuṃ idha brāhmaṇātiādimāha. So tattha lābhī hotīti so tattha hatthiyoniyaṃ nibbattopi maṅgalahatthiṭṭhānaṃ patvā lābhī hoti. Assādīsupi eseva nayo. Sādhuvaggo uttānatthoyevāti.

Jāṇussoṇivaggo dutiyo.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.