17. Dhammadassībuddhavaṃsavaṇṇanā

17. Dhammadassībuddhavaṃsavaṇṇanā Atthadassimhi sammāsambuddhe parinibbute antarakappe ca vītivatte aparimitāyukesu sattesu anupubbena parihāyitvā vassasatasahassāyukesu jātesu dhammadassī nāma satthā lokālokakaro lobhādilokamalavinayakaro lokekanāyako loke udapādi. Sopi

Read more

18. Siddhatthabuddhavaṃsavaṇṇanā

18. Siddhatthabuddhavaṃsavaṇṇanā Dhammadassimhi bhagavati parinibbute antarahite cassa sāsane tasmiṃ kappe atīte kappasahasse ca sattasu kappasatesu ca chasu kappesu ca atikkantesu ito

Read more

19. Tissabuddhavaṃsavaṇṇanā

19. Tissabuddhavaṃsavaṇṇanā Tassa pana siddhatthassa bhagavato aparabhāge eko kappo buddhasuñño ahosi. Ito dvānavutikappamatthake tisso, phussoti ekasmiṃ kappe dve buddhā nibbattiṃsu. Tattha tisso nāma mahāpuriso

Read more

20. Phussabuddhavaṃsavaṇṇanā

20. Phussabuddhavaṃsavaṇṇanā Tassa tissassa bhagavato aparabhāge anukkamena parihāyitvā puna vaḍḍhitvā aparimitāyukā hutvā anupubbena hāyitvā navutivassasahassāyukesu jātesu tasmiṃyeva kappe phusso nāma satthā loke uppajji.

Read more

21. Vipassībuddhavaṃsavaṇṇanā

21. Vipassībuddhavaṃsavaṇṇanā Phussassa buddhassa aparabhāge sāntarakappe tasmiñca kappe vītivatte ito ekanavutikappe vijitasabbakappo parahitaniratasaṅkappo sabbattha vipassī vipassī nāma satthā loke udapādi. So pāramiyo pūretvā

Read more

22. Sikhībuddhavaṃsavaṇṇanā

22. Sikhībuddhavaṃsavaṇṇanā Vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā kappesu buddhā loke na uppajjiṃsu. Apagatabuddhāloko ahosi. Kilesadevaputtamārānaṃ ekarajjaṃ apagatakaṇṭakaṃ

Read more

23. Vessabhūbuddhavaṃsavaṇṇanā

23. Vessabhūbuddhavaṃsavaṇṇanā Sikhissa pana sammāsambuddhassa aparabhāge antarahite tassa sāsane sattativassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā aparimitāyukā hutvā anukkamena parihāyitvā

Read more

24. Kakusandhabuddhavaṃsavaṇṇanā

24. Kakusandhabuddhavaṃsavaṇṇanā Vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante ekūnattiṃsakappesu jinadivasakarā nuppajjiṃsu. Imasmiṃ pana bhaddakappe cattāro buddhā nibbattiṃsu. Katame cattāro? Kakusandho koṇāgamano

Read more

25. Koṇāgamanabuddhavaṃsavaṇṇanā

25. Koṇāgamanabuddhavaṃsavaṇṇanā Kakusandhassa pana bhagavato aparabhāge tassa sāsane ca antarahite sattesu tiṃsavassasahassāyukesu jātesu parahitakoṇāgamano koṇāgamano nāma satthā loke udapādi. Atha vā kanakāgamanato koṇāgamano

Read more

26. Kassapabuddhavaṃsavaṇṇanā

26. Kassapabuddhavaṃsavaṇṇanā Koṇāgamanassa pana bhagavato aparabhāge tassa sāsane ca antarahite tiṃsavassasahassāyukā sattā anupubbena parihāyitvā dasavassāyukā hutvā puna vaḍḍhitvā aparimitāyukā hutvā puna

Read more

27. Gotamabuddhavaṃsavaṇṇanā

27. Gotamabuddhavaṃsavaṇṇanā Dūrenidānakathā ‘‘Idāni yasmā amhākaṃ, buddhavaṃsassa vaṇṇanā; Anukkamena sampattā, tasmāyaṃ tassa vaṇṇanā’’. Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike adhikāraṃ

Read more

28. Buddhapakiṇṇakakathā

28. Buddhapakiṇṇakakathā 1-18. ‘‘Aparimeyyito kappe, caturo āsuṃ vināyakā’’tiādikā aṭṭhārasagāthā saṅgītikārakehi ṭhapitā nigamanagāthāti veditabbā. Sesagāthāsu sabbattha pākaṭamevāti. Vemattakathā Imasmiṃ pana sakalepi buddhavaṃse niddiṭṭhānaṃ

Read more