Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Buddhavaṃsa-aṭṭhakathā Ganthārambhakathā Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ; Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ. Paññāya seṭṭho jinasāvakānaṃ, yaṃ

Read more

1. Ratanacaṅkamanakaṇḍavaṇṇanā

1. Ratanacaṅkamanakaṇḍavaṇṇanā Idāni pana – 1. ‘‘Brahmā ca lokādhipatī sahampatī, katañjalī anadhivaraṃ ayācatha; Santīdha sattāpparajakkhajātikā, desehi dhammaṃ anukampimaṃ paja’’nti. – Ādinayappavattassa abbhantaranidānassa atthavaṇṇanā

Read more

2. Sumedhapatthanākathāvaṇṇanā

2. Sumedhapatthanākathāvaṇṇanā Idāni – 1-2. ‘‘Kappe ca satasahasse, caturo ca asaṅkhiye; Amaraṃ nāma nagaraṃ, dassaneyyaṃ manorama’’nti. – Ādinayappavattāya buddhavaṃsavaṇṇanāya okāso anuppatto.

Read more

3. Dīpaṅkarabuddhavaṃsavaṇṇanā

3. Dīpaṅkarabuddhavaṃsavaṇṇanā Rammanagaravāsinopi te upāsakā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā puna bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ mālāgandhādīhi pūjetvā vanditvā dānānumodanaṃ sotukāmā upanisīdiṃsu. Atha satthā

Read more

4. Koṇḍaññabuddhavaṃsavaṇṇanā

4. Koṇḍaññabuddhavaṃsavaṇṇanā Dīpaṅkare kira bhagavati parinibbute tassa sāsanaṃ vassasatasahassaṃ pavattittha. Atha buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanampissa antaradhāyi. Athassa aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃ kappe koṇḍañño nāma

Read more

5. Maṅgalabuddhavaṃsavaṇṇanā

5. Maṅgalabuddhavaṃsavaṇṇanā Koṇḍaññe kira satthari parinibbute tassa sāsanaṃ vassasatasahassaṃ pavattittha. Buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanamassa antaradhāyi. Koṇḍaññassa pana aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃyeva kappe

Read more

6. Sumanabuddhavaṃsavaṇṇanā

6. Sumanabuddhavaṃsavaṇṇanā Evaṃ ekappahāreneva dasasahassilokadhātuṃ ekandhakāraṃ katvā tasmiṃ bhagavati parinibbute tassa aparabhāge navutivassasahassāyukesu manussesu anukkamena parihāyitvā dasavassesu jātesu puna vaḍḍhitvā anukkamena

Read more

7. Revatabuddhavaṃsavaṇṇanā

7. Revatabuddhavaṃsavaṇṇanā Sumanassa pana bhagavato aparabhāge sāsane cassa antarahite navutivassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna

Read more

8. Sobhitabuddhavaṃsavaṇṇanā

8. Sobhitabuddhavaṃsavaṇṇanā Tassa pana aparabhāge tassa sāsanepi antarahite sobhito nāma bodhisatto kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devehi āyācito

Read more

9. Anomadassībuddhavaṃsavaṇṇanā

9. Anomadassībuddhavaṃsavaṇṇanā Sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ buddhuppādarahitaṃ ahosi. Atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti.

Read more

10. Padumabuddhavaṃsavaṇṇanā

10. Padumabuddhavaṃsavaṇṇanā Anomadassissa pana bhagavato aparabhāge vassasatasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā vassasatasahassāyukā ahesuṃ.

Read more

11. Nāradabuddhavaṃsavaṇṇanā

11. Nāradabuddhavaṃsavaṇṇanā Padumabuddhe pana parinibbute tassa sāsane ca antarahite vassasatasahassāyukā manussā anukkamena parihāyamānā dasavassāyukā ahesuṃ. Puna vaḍḍhitvā asaṅkhyeyyāyukā hutvā parihāyamānā navutivassasahassāyukā

Read more

12. Padumuttarabuddhavaṃsavaṇṇanā

12. Padumuttarabuddhavaṃsavaṇṇanā Nāradabuddhassa sāsanaṃ navutivassasahassāni pavattitvā antaradhāyi. So ca kappo vinassittha. Tato paraṃ kappānaṃ asaṅkhyeyyaṃ buddhā loke na uppajjiṃsu. Buddhasuñño vigatabuddhāloko

Read more

13. Sumedhabuddhavaṃsavaṇṇanā

13. Sumedhabuddhavaṃsavaṇṇanā Padumuttare pana sammāsambuddhe parinibbute sāsanepissa antarahite sattatikappasahassāni buddhā nuppajjiṃsu, buddhasuññāni ahesuṃ. Ito paṭṭhāya tiṃsakappasahassānaṃ matthake ekasmiṃ kappe sumedho sujāto cāti dve

Read more

14. Sujātabuddhavaṃsavaṇṇanā

14. Sujātabuddhavaṃsavaṇṇanā Tato tassāparabhāge tasmiṃyeva maṇḍakappe anupubbena aparimitāyukesu sattesu anukkamena parihāyitvā navutivassasahassāyukesu jātesu sujātarūpakāyo parisuddhajāto sujāto nāma satthā loke udapādi. Sopi pāramiyo pūretvā

Read more

15. Piyadassībuddhavaṃsavaṇṇanā

15. Piyadassībuddhavaṃsavaṇṇanā Sujātassa pana aparabhāge ito aṭṭhakappasatādhikasahassakappamatthake ekasmiṃ kappe piyadassī, atthadassī, dhammadassīti tayo buddhā nibbattiṃsu. Tattha piyadassī nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato

Read more

16. Atthadassībuddhavaṃsavaṇṇanā

16. Atthadassībuddhavaṃsavaṇṇanā Piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu anukkamena parihāyitvā vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke uppajji.

Read more